ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        11. Rāhulasuttavaṇṇanā
      [338] Kacci abhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? bhagavā
sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā
tattha rāhulakumārena "dāyajjaṃ me samaṇa dehī"ti dāyajjaṃ yācito sāriputtattheraṃ
āṇāpesi "rāhulakumāraṃ pabbājehī"ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ vuttanayeneva
gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova
upasampādesi, mahāmoggallānatthero cassa 2- kammavācācariyo ahosi. Taṃ bhagavā
"ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya
mānaṃ vā madaṃ vā 3- mā akāsī"ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi,
@Footnote: 1 cha.Ma.,i. abbahe
@2 cha.Ma.,i. assa vā  3 Sī.,ka. jappaṃ vā
Tāva ovadanto abhiṇhaṃ imaṃ suttaṃ abhāsi. Tasmā cetaṃ suttapariyosāne 1-
vuttaṃ "itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī"ti.
Tattha paṭhamagāthāya ayaṃ saṅkhepattho:- kacci tvaṃ rāhula abhiṇhaṃ saṃvāsahetu
jātiādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa
dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃ kacci apacito tava, 2-
kacci niccaṃ pūjito tayāti āyasmantaṃ sāriputtaṃ sandhāya bhaṇati.
      [339] Evaṃ vutte āyasmā rāhulo "nāhaṃ bhagavā nīcapuriso viya
saṃvāsahetu mānaṃ vā madaṃ vā karomī"ti dīpento imaṃ paṭigāthamāha "nāhaṃ
abhiṇhasaṃvāsā"ti. Sā uttānatthā eva.
      [340] Tato naṃ bhagavā uttariṃ ovadanto pañca kāmaguṇetiādikā
avasesagāthāyo āha.
      Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya
sattehi icchitā patthitā, mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā
saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na
bhayaṭṭo, na ājīvikāpakato, 3- tasmā taṃ bhagavā "pañca kāmaguṇe hitvā,
piyarūpe manorame, saddhāya gharā nikkhammā"ti samuttejetvā imassa nekkhammassa
paṭirūpāya paṭipattiyā niyojento āha "dukkhassantakaro bhavā"ti.
      Tattha siyā:- nanu cāyāyasmā dāyajjaṃ patthento balakkārena
pabbājito, atha kasmā bhagavā āha "saddhāya gharā nikkhammā"ti? vuccate:-
nekkhammādhimuttattā. Ayaṃ hi āyasmā dīgharattaṃ nekkhammādhimutto
@Footnote: 1 cha.Ma.,i. suttapariyosānepi
@2 cha.Ma. tayā  3 cha.Ma. na jīvikāpakato
Padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā
hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno
abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavupapanno.
Evaṃ nekkhammādhimuttatañcassa bhagavā jānāti. Tathāgatabalaññataraṃ
hi etaṃ ñāṇaṃ. Tasmā āha "saddhāya gharā nikkhammā"ti. Atha vā
dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha
adhippāyo.
      [341] Idāni samudayappahānā 1- pabhuti vaṭṭadukkhassantakiriyāya paṭipattiṃ
dassetuṃ "mitte bhajassu kalyāṇe"tiādimāha. Tattha sīlādīhi adhikā kalyāṇamittā
nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi
vuḍḍhati. Tenāha "mitte bhajassu kalyāṇe"ti. Pantañca sayanāsanaṃ, vivittaṃ
appanigghosanti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ,
yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanaṃ ca
bhajassu. Mattaññū hohi bhojaneti pamāṇaññū hohi, paṭiggahaṇamattaṃ
paribhogamattaṃ ca jānāhīti attho tattha paṭiggahaṇamattaññunā deyyadhamme 2-
appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe
dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare
dāyake 3- appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi hi 4- bahutare
dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Apica mattā eva
vaṇṇitā bhagavatāti paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso
manasikaritvā bhojanaṃ paribhuñjitabbanti.
@Footnote: 1 cha.Ma.,i. idānissa ādito  2 cha.Ma. deyyadhammepi
@3 cha.Ma. dāyakepi  4 cha.Ma.,i. hi-saddo na dissati
      [342] Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya
niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle 1-
samādapetvā idāni yasmā cīvarādīsu taṇhāya micchājīvo hoti, tasmā taṃ
paṭisedhetvā ājīvapārisuddhisīle samādapento "cīvare piṇḍapāte cā"ti imaṃ
gāthamāha. Tattha paccayeti gilānapaccaye. Etesūti etesu catūsu cīvarādīsu
bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhamākāsīti "hirikopinapaṭicchādanādīnaṃ atthameva
te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa
atidubbalassa kāyassa upatthambhabhūtā"tiādinā nayena ādīnavaṃ passanto
taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃkāraṇaṃ?
mā lokaṃ punarāgamīti. 2- Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno
punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhamākāsi, evaṃ sante na puna
imaṃ lokaṃ āgamissasīti.
      Evaṃ vutte āyasmā rāhulo "cīvare taṇhamākāsīti maṃ bhagavā āhā"ti
cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca tecīvarikaṅgañca,
"piṇḍapāte taṇhaṃ mākāsīti maṃ bhagavā āhā"ti piṇḍapātapaṭisaṃyuttāni pañca
dhutaṅgāni samādiyi piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ
khalupacchābhattikaṅganti, "senāsane taṇhaṃ mākāsīti maṃ bhagavā āhā"ti
senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi āraññikaṅgaṃ abbhokāsikaṅgaṃ
rukkhamūlikaṅgaṃ yathāsanthatikaṅgaṃ sosānikaṅgaṃ nesajjikaṅganti, "gilānapaccaye taṇhaṃ
mākāsīti maṃ bhagavā āhā"ti sabbapaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti
tīhi santosehi santuṭṭho  ahosi yathā taṃ subbaco kulaputto padakkhiṇaggāhī
anusāsaninti.
@Footnote: 1 Sī.,i. paccayaparibhogasīlaṃ  2 cha.Ma.,i. punarāgami
      [343] Evaṃ bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā
idāni avasesasīle samathavipassanāsu ca samādapetuṃ "saṃvuto pātimokkhasmin"ti-
ādimāha. Tattha saṃvuto pātimokkhasminti ettha bhavassūti pāṭhaseso, bhavāti
antimapadena vā sambandho veditabbo, tathā dutiyapāde. Evametehi dvīhi
vacanehi pātimokkhasaṃvarasīle indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha
pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati
kāyagatā tyatthūti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ
catudhātuvavatthānacatubbidhasampajaññānāpānassatiāhārepaṭikūlasaññābhāvanādibhedā kāyagatā
sati atthu bhavatu, bhāvehi tanti attho. Nibbidābahulo bhavāti saṃsāravaṭṭe
ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho.
      [344] Ettāvatā nibbedhabhāgiyaṃ upacārabhūmi dassetvā idāni
appanābhūmiṃ dassento "nimittaṃ parivajjehī"tiādimāha. Tattha nimittanti
rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha "subhaṃ
rāgūpasañhitan"ti. Parivajjehīti amanasikārena pariccajāhi. Asubhāya cittaṃ
bhāvehīti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati,
evaṃ cittaṃ bhāvehi. Ekaggaṃ  susamāhitanti upacārasamādhinā ekaggaṃ,
appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti
attho.
      [345] Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassetuṃ 1- "animittan"ti-
ādimāha. Tattha animittañca bhāvehīti evaṃ nibbedhabhāgiyena samādhinā
samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi
@Footnote: 1 cha.Ma. dassento
"aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho"tiādinā
nayena, rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha:-
            "so khvāhaṃ āvuso sabbanimittānaṃ amanasikārā animittaṃ
        cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā
        vihārena viharato animittānusāri viññāṇaṃ hotī"ti. 1-
      Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ 2- paṭilabhitvā
"aniccasaññino meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ
pāpuṇātī"ti 3- evamādinānukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti
attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa
abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto
sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāyi, tāva
suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi
viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.
      Ito paraṃ 4- "itthaṃ sudaṃ bhagavā"tiādi saṅgītikārakānaṃ vacanaṃ. Tattha
itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva.
Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu
cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte
patiṭṭhāsīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       rāhulasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 saṃ.saḷā. 18/523/330 (syā)  2 ka. animittasaññī
@3 aṅ.navaka. 23/3/296, khu.u. 25/31/143  4 cha.Ma. tato paraṃ



             The Pali Atthakatha in Roman Book 29 page 156-161. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8090              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]