ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                            3. Mahāvagga
                        1. Pabbajjāsuttavaṇṇanā
      [408] Pabbajjaṃ kittayissāmīti pabbajjāsuttaṃ. Kā uppatti? bhagavati
kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi
"sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā kittitā, taṃ bhikkhū ca upāsakā ca jānanti.
Bhagavato pana akittitā, yannūnāhaṃ kitteyyan"ti. So jetavane vihāre āsane
nisīditvā cittavījaniṃ gahetvā bhikkhūnaṃ bhagavato pabbajjaṃ kittento imaṃ suttaṃ
abhāsi:-
           "pabbajjaṃ kittayissāmi      yathā pabbaji cakkhumā
           yathā vīmaṃsamāno so       pabbajjaṃ samarocayī"ti. 1-
      Tattha yasmā pabbajjaṃ kittentena yathā pabbaji, taṃ kittetabbaṃ. Yathā
ca pabbaji, taṃ kittentena yathā vīmaṃsamāno pabbajjaṃ rocesi, 2- taṃ kittetabbaṃ.
Tasmā "pabbajjaṃ kittayissāmī"ti vatvā "yathā pabbajī"tiādimāha. Cakkhumāti
pañcahi cakkhūhi cakkhumā, cakkhusampannoti attho. Sesamādigāthāya  uttānameva.
      [409] Idāni "yathā vīmaṃsamāno"ti tamatthaṃ pakāsento āha
"sambādhoyan"ti. Tattha sambādhoti puttadārādisampīḷanena kilesasampīḷanena ca
kusalakiriyāya okāsarahito. Rajassāyatananti kambojādayo viya assādīnaṃ,
rāgādirajassa uppattideso. Abbhokāsoti vuttasambādhapaṭipakkhabhāvena ākāso
viya vivaṭā. Iti disvāna pabbajīti iti gharāvāsapabbajjāsu byādhijarāmaraṇehi
suṭṭhutaraṃ codiyamānahadayo ādīnavamānisaṃsañca vīmaṃsetvā 3- mahābhinikkhamanaṃ
@Footnote: 1 cha.Ma. ayaṃ gāthā na dissati
@2 ka. rocasi  3 cha.Ma.,i. vīmaṃsitvā
Nikkhanto 1- anomānadītīre khaggena kese chinditvā tāvadeva ca dvaṅgulamatta-
saṇṭhitasamaṇasāruppakesamassu hutvā ghaṭikārena brahmunā upanīte aṭṭha
parikkhāre gahetvā "evaṃ nivāsetabbaṃ evaṃ 2- pārupitabban"ti kenaci ananusiṭṭho
anekajātisahassappavattitena attano pabbajjāciṇṇeneva sikkhāpiyamāno
pabbaji, ekaṃ kāsāvaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ karitvā ekaṃ cīvaraṃ
khandhe karitvā mattikāpattaṃ aṃse laggetvā 3- pabbajitavesaṃ adhiṭṭhāsīti vuttaṃ
hoti. Sesamettha uttānameva.
      [410] Evaṃ bhagavato pabbajjaṃ kittetvā tato paraṃ pabbajitapaṭipattiṃ
anomānadītīraṃ hitvā padhānāya gamanaṃ ca pakāsetuṃ "pabbajitvāna kāyenā"tiādiṃ
sabbamabhāsi. Tattha kāyena pāpakammaṃ vivajjayīti tividhaṃ kāyaduccaritaṃ vajjesi.
Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Ājīvaṃ parisodhayīti micchājīvaṃ hitvā
sammājīvameva pavattayi.
      [411]  Evaṃ ājīvaṭṭhamakasīlaṃ sodhetvā anomānadītīrato tiṃsayojanappamāṇaṃ
sattāhena agamā rājagahaṃ buddhoti. 4- Tattha kiñcāpi yadā rājagahaṃ agamāsi,
tadā buddho na hoti, tathāpi buddhassa pubbacariyāti katvā evaṃ vattuṃ labbhati
"idha rājā jāto idha rajjaṃ aggahesī"tiādi lokiyavohāravacanaṃ viya. Magadhānanti
magadhānaṃ janapadassa nagaranti vuttaṃ hoti. Giribbajanti idampi tassa nāmaṃ.
Taṃ hi paṇḍavagijjhakūṭavebhāraisigilivepullanāmakānaṃ pañcannaṃ girīnaṃ majjhe vajo
viya ṭhitaṃ, tasmā "giribbajan"ti vuccati. Piṇḍāya abhihāresīti bhikkhatthāya tasmiṃ
nagare cari. So kira nagaradvāre ṭhatvā cintesi "sacāhaṃ rañño bimbisārassa
@Footnote: 1 cha.Ma. nikkhamitvā, i. abhinikkhamitvā  2 cha.Ma. evaṃ-saddo na dissati
@3 cha.Ma.,i. ālaggetvā  4 cha.Ma.,i. buddho
Attano āgamanaṃ nivedeyyaṃ, `suddonassa putto siddhattho nāma kumāro
āgato'ti bahumpi me paccayaṃ abhihareyya. Na kho pana metaṃ patirūpaṃ pabbajitassa
ārocetvā paccayaggahaṇaṃ, handāhaṃ piṇḍāya carāmī"ti. Devadattiyaṃ paṃsukūlacīvaraṃ
pārupetvā mattikāpattaṃ gahetvā pācīnadvārena nagaraṃ pavisitvā anugharaṃ
piṇḍāya acari. Tenāhāyasmā ānando "piṇḍāya abhihāresī"ti.
Ākiṇṇavaralakkhaṇoti sarīre ākiritvā viya ṭhapitavaralakkhaṇo vipulavaralakkhaṇo vā.
Vipulampi  hi "ākiṇṇan"ti vuccati. Yathāha "ākiṇṇaluddho puriso, dhāticelaṃva
makkhito"ti. 1- Vipulaluddhoti attho.
      [412] Tamaddasāti tato kira purimāni satta divasāni nagare nakkhattaṃ
ghositaṃ ahosi, taṃdivasaṃ pana "nakkhattaṃ vītivattaṃ, kammantā payojetabbā"ti
bheri 2- cari. Atha mahājano rājaṅgaṇe sannipati. Rājāpi "kammantaṃ saṃvidahissāmī"ti
sīhapañjaraṃ vivaritvā balakāyaṃ passanto taṃ piṇḍāya abhihārentaṃ mahāsattaṃ
addasa. Tenāha āyasmā ānando "tamaddasā bimbisāro, pāsādasmiṃ
patiṭṭhito"ti. Imamatthaṃ abhāsathāti imaṃ atthaṃ amaccānaṃ abhāsi.
      [413] Idāni taṃ tesaṃ amaccānaṃ bhāsitamatthaṃ dassento āha "imaṃ
bhonto"ti. Tattha imanti so rājā bodhisattaṃ dasseti, bhontoti amacce
ālapati. Nisāmethāti passatha. Abhirūpoti dassanīyaṅgapaccaṅgo. Brahāti
ārohapariṇāhasampanno. Sucīti parisuddhachavivaṇṇo. Caraṇenāti gamanena.
      [414-5] Nīcakulāmivāti nīcakulā iva pabbajito na hotīti attho.
Makāro padasandhikaro. Kuhiṃ bhikkhu gamissatīti ayaṃ bhikkhu kuhiṃ gamissati, ajja
kattha vasissatīti jānituṃ rājadūtā sīghaṃ gacchantu. Dassanakāmā hi mayaṃ assāti
@Footnote: 1 saṃ.sa. 15/234/247, khu.jā. 27/947/207 (syā)  2 Ma. bheriṃ
Iminā adhippāyena āha. Guttadvāro okkhittacakkhutāya, susaṃvuto satiyā.
Guttadvāro vā satiyā, susaṃvuto pāsādikena saṅghāṭicīvaradhāraṇena.
      [416] Khippaṃ pattaṃ apūresīti sampajānattā paṭissatattā ca adhikaṃ
agaṇhanto "alaṃ ettāvatā"ti ajjhāsayapūraṇena khippaṃ pattaṃ apūresi. Munīti
monatthāya paṭipannattā appattamunibhāvopi muni icceva vutto, lokavohārena
vā. Lokiyā hi amonasampattampi pabbajitaṃ "munī"ti bhaṇanti. Paṇḍavaṃ abhihāresīti
taṃ pabbataṃ abhiruhi. So kira manusse pucchi "imasmiṃ nagare pabbajitā kattha
vasantī"ti. Athassa te "paṇḍavassa upari puratthābhimukhapabbhāre"ti ārocesuṃ.
Tasmā tameva paṇḍavaṃ abhihāresi "ettha vāso bhavissatī"ti evaṃ cintetvā.
      [419-23] Byagghusabhova sīhova girigabbhareti giriguhāyaṃ byaggho viya
ca usabho viya ca sīho viya ca nisinnoti attho. Ete hi tayo seṭṭhā
vigatabhayabheravā girigabbhare nisīdanti, tasmā evaṃ upamamakāsi. Bhadrayānenāti
hatthiassarathasivikādinā uttamayānena. Sa yānabhūmiṃ yāyitvāti yāvatikā bhūmi
hatthiassādiyānena sakkā gantuṃ, taṃ gantvā, āsajjāti patvā, samīpamassa
gantvāti attho. Upāvisīti nisīdi. Yuvāti yobbanasampanno, daharoti jātiyā
taruṇo. Paṭhamuppattito 1- susūti tadubhayavisesanameva. Yuvā susūti atiyobbano.
Paṭhamuppattitoti paṭhameneva yobbanavesena uṭṭhito. Daharo cāsīti sati ca
daharatte susu bālako viya nāyasīti.
      [424-5] Anīkagganti 2- balakāyaṃ senāmukhaṃ. Dadāmi bhoge bhuñjassūti
ettha "ahaṃ te aṅgamagadhesu yāvicchasi, tāva dadāmi bhoge. Taṃ tvaṃ sobhayanto
anīkaggaṃ nāgasaṃghapurakkhato bhuñjassū"ti evaṃ sambandho veditabbo. Ujuṃ  janapado
@Footnote: 1 cha.Ma. paṭhamuppattiko  2 ka. aṇīkaggaṃ...
Rājāti "dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito"ti evaṃ kira vutto
mahāpuriso cintesi "sace ahaṃ rajjena atthiko assaṃ, cātumahārājikādayopi
maṃ attano attano rajjena nimanteyyuṃ, ghare ṭhitoyeva vā cakkavattirajjaṃ
kāreyyaṃ. Ayaṃ pana rājā ajānanto evamāha, handāhaṃ taṃ jānāpemī"ti vācaṃ 1-
uccāretvā attano āgatadisābhāgaṃ niddisanto "ujuṃ janapado rājā"ti-
ādimāha. Tattha himavantassa passatoti bhaṇanto sassasampattivekallābhāvaṃ
dasseti. Himavantaṃ hi nissāya pāsāṇavivarasambhavā mahāsālāpi pañcahi vuḍḍhīhi
vaḍḍhanti, kimaṅgaṃ pana khette vuttāni sassāni. Dhanaviriyena sampannoti
bhaṇanto sattahi ratanehi avekallattaṃ, pararājūhi atakkanīyaṃ 2- vīrapurisādhiṭṭhitabhāvaṃ
cassa dasseti. Kosalassa 3- niketinoti bhaṇanto navakarājabhāvaṃ paṭikkhipati.
Navakarājā hi niketīti na vuccati. Yassa pana ādikālato pabhuti anvayavasena
so eva janapado nivāso, so niketīti vuccati. Tathārūpo ca rājā suddhodano,
yaṃ sandhāyāha "kosalassa 3- niketino"ti. Tena anvayāgatampi bhogasampattiṃ
dīpeti.
      [426] Ettāvatā attano bhogasampattiṃ dīpetvā "ādiccā nāma
gottena, sākiyā nāma jātiyā"ti iminā jātisampattiṃ ca ācikkhitvā yaṃ
vuttaṃ raññā "dadāmi bhoge  bhuñjassū"ti, taṃ paṭikkhipanto āha "tamhā kulā
pabbajitomhi, na kāme abhipatthayan"ti. Yadi hi ahaṃ kāme abhipatthayeyyaṃ, na
īdisaṃ dhanavīriyasampannaṃ dvāsītisahassavīrapurisasamākulaṃ kulaṃ chaḍḍetvāna
pabbajeyyanti ayaṃ kirettha adhippāyo.
     [427] Evaṃ rañño vacanaṃ paṭikkhipitvā tato paraṃ attano pabbajjāhetuṃ
dassento āha "kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato"ti. Etaṃ 4-
@Footnote: 1 cha.Ma.,i. bāhaṃ  2 ka. anatikkamanīyaṃ
@3 cha.Ma.,i. kosalesu  4 ka. evaṃ
"pabbajitomhī"ti iminā sambandhitabbaṃ. Tattha ca 1- daṭṭhūti disvā. Sesamettha
ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā 2- eva
na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya
gantukāmo rājānaṃ āmantento "padhānāya gamissāmi, ettha me rañjatī mano"ti.
Tassattho:-  yasmāhaṃ mahārāja nekkhammaṃ daṭṭhu khemato pabbajito, tasmā
taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento
padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ
vutte kira rājā bodhisattaṃ āha "pubbeva metaṃ bhante sutaṃ `suddhodanarañño
kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho
bhavissatī'ti, sohaṃ bhante tumhākaṃ adhimuttiṃ disvā evaṃpasanno `addhā buddhattaṃ
pāpuṇissathā'ti. Sādhu bhante buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā"ti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      pabbajjāsuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 201-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4520              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4520              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8388              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8406              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]