ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         6. Sabhiyasuttavaṇṇanā
      evamme sutanti sabhiyasuttaṃ. Kā uppatti? ayameva cassa 1- nidāne
vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ.
Yaṃ pana na vuttaṃ, 2- taṃ uttānatthāni padāni pariharantā vaṇṇayissāma.
Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi
ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuradvāraṭṭālakayuttaṃ
nīlobhāsaṃ manoramaṃ, tena "veḷuvanan"ti vuccati. Kalandakānaṃ cettha nivāpaṃ
adaṃsu, tena "kalandakanivāpo"ti vuccati. Kalandakā nāma kāḷakā vuccanti.
Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto
divāseyyaṃ supi. Parijanopissa "sutto rājā"ti pupphaphalādīhi palobhiyamāno
ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kañhasappo
nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā "rañño jīvitaṃ
dassāmī"ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi, rājā paṭibujjhi,
kaṇhasappo nivatto. So taṃ disvā "imāya mama kāḷakāya jīvitaṃ dinnan"ti
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 cha.Ma.,i. yaṃ pana apubbaṃ

--------------------------------------------------------------------------------------------- page244.

Kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti "kalandakanivāpo"ti saṅkhaṃ gataṃ. Sabhiyassa paribbājakassāti sabhiyoti tassa nāmaṃ, paribbājakoti bāhirapabbajjaṃ upādāya vuccati. Purāṇasālohitāya devatāyāti na mātā na pitā, apica kho panassa mātā viya pitā viya ca hitajjhāsayattā so devaputto "purāṇasālohitā devatā"ti vutto. Parinibbute kira kassape bhagavati patiṭṭhite suvaṇṇacetiye tayo kulaputtā sammukhasāvakānaṃ santike pabbajitvā cariyānurūpāni kammaṭṭhānāni gahetvā paccantajanapadaṃ gantvā araññāyatane samaṇadhammaṃ karonti, antarantarā ca cetiyavandanatthāya dhammassavanatthāya ca nagaraṃ gacchanti. Aparena ca samayena tāvatakampi araññe vippavāsaṃ arocayamānā tattheva appamattā vihariṃsu, evaṃ viharantāpi ca kiñci visesaṃ nādhigamiṃsu. Evaṃ 1- tato nesaṃ ahosi "mayaṃ piṇḍāya gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaro dhammo adhigantuṃ, puthujjanakālakiriyāpi dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā"ti. Te tathā akaṃsu. Atha tesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiññāparivāraṃ arahattaṃ sacchākāsi. So iddhiyā himavantaṃ gantvā anotatte mukhaṃ dhovitvā uttarakurūsu piṇḍāya caritvā katabhattakicco puna aññampi padesaṃ gantvā pattaṃ pūretvā anotattaudakañca nāgalatādantapoṇañca gahetvā tesaṃ santikaṃ āgantvā āha "passathāvuso mahānubhāvaṃ, ayaṃ uttarakuruto piṇḍapāto, ida himavantato udakadantapoṇaṃ ābhataṃ, imaṃ bhuñjitvā samaṇadhammaṃ karotha, evāhaṃ @Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page245.

Tumhe sadā upaṭṭhahissāmī"ti. Te taṃ sutvā āhaṃsu "tumhe bhante katakiccā, tumhehi saha sallāpamattampi amhākaṃ papañco, mā dāni tumhe puna amhākaṃ santikaṃ āgamitthā"ti. So kenaci pariyāyena te sampaṭicchāpetuṃ asakkonto pakkāmi. Tato tesaṃ eko dvīhatīhaccayena pañcābhiñño anāgāmī ahosi, sopi tatheva akāsi, itarena ca paṭikkhitto tatheva agamāsi. So taṃ paṭikkhipitvā vāyamanto pabbataṃ āruhanadivasato 1- sattame divase kiñci visesaṃ anadhigantvāva kālakato devaloke nibbatti. Khīṇāsavattheropi taṃdivasameva parinibbāyi, anāgāmī suddhāvāsesu uppajji. Devaputto chasu kāmāvacaradevalokesu 2- anulomapaṭilomena dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, taṃ mātāpitaro "amhākaṃ dhītā samayantaraṃ jānātū"ti ekassa paribbājakassa paṭiyādesuṃ. 3- Tasseko antevāsiko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājikā nikkaḍḍhiṃsu. Sā aññatra 4- gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa "sabhiyo"tveva nāmaṃ akāsi. Sopi sabhiyo vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādakkhittatāya sakalajambudīpe vicaranto attano sadisaṃ vādiṃ adisvā nagaradvāre assamaṃ kārāpetvā khattiyakumārādayo sippaṃ sikkhāpento tattha vasati. Atha bhagavā pavattitapavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane viharati kalandakanivāpe. Sabhiyo pana buddhuppādaṃ na jānāti. Athassa @Footnote: 1 ka. āruḷha... 2 ka. kāmāvacaresu @3 cha.Ma.,i. niyyātesuṃ 4 cha.Ma. aññattha

--------------------------------------------------------------------------------------------- page246.

So suddhāvāsabrahmā samāpattito vuṭṭhāya "imāhaṃ visesaṃ kassānubhāvena patto"ti āvajjento kassapassa bhagavato sāsane samaṇadhammakiriyaṃ te ca sahāye anussaritvā "tesu eko parinibbuto, eko idāni katthā"ti āvajjanto "devalokā cavitvā jambudīpe uppanno buddhuppādampi ca na jānātī"ti ñatvā "handa naṃ buddhupasevanāya niyojemī"ti vīsati pañhe abhisaṅkharitvā rattibhāge tassa assamaṃ āgamma ākāse ṭhatvā "sabhiya sabhiyā"ti pakkosi, so niddāyamāno tikkhattuṃ taṃ saddaṃ sutvā nikkhamma obhāsaṃ disvā pañjaliko aṭṭhāsi. Tato taṃ brahmā āha "ahaṃ sabhiya tavatthāya vīsati pañhe āhariṃ, te tvaṃ uggaṇha. Yo ca te samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti, tassa santike brahmacariyaṃ careyyāsī"ti. Imaṃ devaputtaṃ sandhāyetaṃ vuttaṃ "purāṇasālohitāya devatāya pañhā uddiṭṭhā hontī"ti uddiṭṭhāti uddesamatteneva vuttā, na vibhaṅgena. Evaṃ vutte ca ne sabhiyo ekavacaneneva padapaṭipāṭiyā uggahesi. Atha kho brahmā jānantopi tassa buddhuppādaṃ nācikkhi. "atthaṃ gavesamāno paribbājako sayameva satthāraṃ ñassati, ito bahiddhā ca samaṇabrāhmaṇānaṃ tucchabhāvan"ti iminā panādhippāyena evamāha "yo te sabhiya .pe. Careyyāsī"ti. Theragāthāsu pana catukkanipāte 1- sabhiyattherāpadānaṃ vaṇṇentā bhaṇanti "sā cassa mātā attano vippaṭipattiṃ cintetvā taṃ jigucchamānā jhānaṃ uppādetvā brahmaloke uppannā, tāya brahmadevatāya te pañhā uddiṭṭhā"ti. Ye teti idāni vattabbānaṃ uddesapaccuddeso. Samaṇabrāhmaṇāti pabbajjūpagamena lokasammutiyā ca samaṇā ceva brāhmaṇā ca. Saṅghino @Footnote: 1 khu.thera. 26/275-8/315

--------------------------------------------------------------------------------------------- page247.

Gaṇavanto. Gaṇinoti satthāro, "sabbaññuno mayan"ti evaṃ paṭiññātāro. Gaṇācariyāti uddesaparipucchādivasena pabbajitagahaṭṭhagaṇassa ācariyā. Ñātāti abhiññātā. Vissutā pākaṭāti vuttaṃ hoti. Yasassinoti lābhaparivārasampannā. Titthakarāti lesaṃ diṭṭhānugatimāpajjantehi otaritabbānaṃ 1- ogāhitabbānaṃ diṭṭhititthānaṃ kattāro. Sādhusammatā bahujanassāti "sādhavo ete santo sappurisā"ti evaṃ bahujanassa sammatā. Seyyathidanti katame teti ce iccetasmiṃ atthe nipāto. Pūraṇoti nāmaṃ, kassapoti gottaṃ. So kira jātiyā dāso, dāsasataṃ 2- pūrento jāto. Tenassa "pūraṇo"ti nāmamakaṃsu. Palāyitvā pana naggesu pabbajitvā "kassapo ahan"ti gottaṃ uddisi, sabbaññutañca paccaññāsi. Makkhalīti nāmaṃ, gosālāya jātattā gosālotipi vuccati. Sopi kira jātiyā dāso eva, palāyitvā pabbaji, sabbaññutañca paccaññāsi. Ajitoti nāmaṃ, appicchatāya kesakambalaṃ dhāreti, tenassa kesakambalotipi vuccati, sopi sabbaññutaṃ paccaññāsi. Pakudhoti nāmaṃ, kaccāyanoti gottaṃ. Appicchavasena udake jīvasaññāya ca nhānamukhadhovanādi paṭikkhitto, sopi sabbaññutaṃ paccaññāsi. Sañjayoti nāmaṃ, velaṭṭho 3- panassa pitā, tasmā velaṭṭhaputtoti vuccati, sopi sabbaññutaṃ paccaññāsi. Nigaṇṭhoti pabbajjānāmena, nāṭaputtoti pitunāmena vuccati, nāṭo 4- kira nāma tassa pitā, 5- tassa puttoti nāṭaputto, sopi sabbaññutaṃ paccaññāsi. Sabbepi pañcasatapañcasatasissaparivārā ahesuṃ. Teti te cha satthāro. Te pañheti te vīsatipañhe, teti te cha satthāro. Neva 6- sampāyantīti na sampādenti. @Footnote: 1 ka. ayaṃ pāṭho na dissati 2 ka. ekūnadāsasataṃ @3 cha.Ma. belaṭṭho, evamuparipi 4 cha.Ma. nāṭoti @5 cha.Ma. nāmassa pitā 6 cha.Ma. na

--------------------------------------------------------------------------------------------- page248.

Kopanti cittacetasikānaṃ āvilabhāvaṃ. Dosanti paduṭṭhacittataṃ, tadubhayampetaṃ mandatikkhabhedassa kodhassevādhivacanaṃ. Appaccayanti appatītaṃ, 1- domanassanti vuttaṃ hoti. Pātukarontīti kāyavacīvikārena pakāsenti, pākaṭaṃ karonti. Hīnāyāti gahaṭṭhabhāvāya. Gahaṭṭhabhāvo hi pabbajjaṃ upanidhāya sīlādiguṇahīnato hīnakāmasukhapaṭisevanato vā "hīno"ti vuccati, uccā pabbajjā. Āvattitvāti osakkitvā. Kāme paribhuñjeyyanti kāme paṭiseveyyaṃ. Iti kirassa sabbaññutaṃ paṭiññātānampi 2- pabbajitānaṃ tucchakataṃ 3- disvā ahosi. Uppannaparivitakkavaseneva ca āgantvā punappunaṃ vīmaṃsamānassa atha kho sabhiyassa paribbājakassa etadahosi "ayampi kho samaṇo"ti ca "yepi kho te bhonto"ti ca "samaṇo kho daharo"ti na uññātabbo"ti cāti evamādi. Tattha jiṇṇātiādīni padāni vuttanayāneva. Therāti attano samaṇadhamme thirabhāvappattā. Rattaññūti ratanaññū, "nibbānaratanaṃ jānāma mayan"ti evaṃ sakāya paṭiññāya lokenāpi sammatā, bahurattividū vā. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Na uññātabboti na avajānitabbo, na nīcaṃ katvā jānitabboti vuttaṃ hoti. Na paribhotabboti na paribhavitabbo, "kimesa ñassatī"ti evaṃ na gahetabboti vuttaṃ hoti. [516] Kaṅkhī vecikicchīti sabhiyo bhagavatā saddhiṃ sammodamāno evaṃ bhagavato rūpasampattidamūpasamasūcitaṃ sabbaññutaṃ sambhāvayamāno vigatuddhacco hutvā āha "kaṅkhī vecikicchī"ti. Tattha "labheyyaṃ nu kho imesaṃ byākaraṇan"ti evaṃ pañhānaṃ byākaraṇakaṅkhāya kaṅkhī. "ko nu kho imassa cimassa ca pañhassa attho"ti evaṃ vicikicchāya vecikicchī. Dubbalavicikicchāya vā tesaṃ pañhānaṃ atthe kaṅkhanato kaṅkhī, balavatiyā vicinanto kicchatiyeva, na sakkoti sanniṭṭhātunti @Footnote: 1 cha.Ma. appatītatā 2 cha.Ma. sabbaññupaṭiññānampi 3 cha.Ma. tucchakattaṃ

--------------------------------------------------------------------------------------------- page249.

Vecikicchī. Abhikaṅkhamānoti ativiya patthayamāno. Tesantakaroti tesaṃ pañhānaṃ antakaro. Bhavantova evaṃ bhavāhīti dassento āha "pañhe me puṭṭho .pe. Byākarohi me"ti tattha pañhe me"ti pañhe mayā. Puṭṭhoti pucchito. Anupubbanti pañhassa paṭipāṭiyā. Anudhammanti atthānurūpaṃ pāḷiṃ āropento. Byākarohi meti mayhaṃ byākarohi. [517] Dūratoti so kira ito cito cāhiṇḍanto sattayojanasatamaggato āgato. Tenāha bhagavā "dūrato āgatosī"ti, kassapassa bhagavato vā sāsanato āgatattā "dūrato āgatosī"ti naṃ āha. [518] Puccha manti imāya panassa gāthāya sabbaññupavāraṇaṃ pavāreti. Tattha manasicchasīti manasā icchasi. Yaṃ vatāhanti yaṃ vata ahaṃ. Attamanoti pītipāmojjasomanassehi phuṭṭhacitto. 1- Udaggoti dāyena cittena ca abbhunnato. Idaṃ pana padaṃ sabbapāṭhesu atthi. Idāni yehi dhammehi attamano, te dassento āha "pamudito pītisomanassajāto"ti. [519] Kiṃ pattinanti kiṃ pattaṃ 2- kimadhigataṃ. Soratanti suvūpasantaṃ. "suratan"tipi pāṭho, suṭṭhu uparatanti attho. Dantanti damitaṃ. Buddhoti vibuddho, buddhaboddhabbo 3- vā. Evaṃ sabhiyo ekekāya gāthāya cattāro cattāro katvā pañcahi gāthāhi vīsati pañhe pucchi. Bhagavā panassa ekamekaṃ pañhaṃ ekamekāya gāthāya katvā arahattanikūṭeneva vīsatiyā gāthāhi byākāsi. [520] Tattha yasmā bhinnakileso paramatthabhikkhu, so ca nibbānappatto hoti, tasmā assa "kiṃ pattinamāhu bhikkhunan"ti imaṃ pañhaṃ byākaronto @Footnote: 1 cha.Ma. phuṭacitto 2 ka. pattiṃ 3 ka. buddhabodhito

--------------------------------------------------------------------------------------------- page250.

"pajjenā"tiādimāha. Tassattho:- yo attanā bhāvitena maggena parinibbānagato kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho vipattimpattihānivuḍḍhiucchedasassataapuññapuññabhedaṃ "vibhavañca bhavañca vippahāya maggavāsaṃ vusitavā khīṇapunabbhavoti ca etesaṃ thutivacanānaṃ araho, so bhikkhūti. [521] Yasmā pana vippaṭipattito suṭṭhu uparatabhāvena nānappakārakilesavūpasamena ca sorato hoti, tasmā tamatthaṃ dassento "sabbattha upekkhako"ti- ādinā nayena dutiyapañhabyākaraṇamāha. Tassattho:- yo sabbattha rūpādīsu ārammaṇesu "cakkhunā rūpaṃ disvā neva sumano hoti, na dummano"ti evaṃ pavattāya chaḷaṅgupekkhāya upekkhako, vepullappattāya satiyā satimā na so hiṃsati neva hiṃsati kañci tasathāvarādibhedaṃ sattaṃ sabbaloke sabbasmimpi loke, tiṇṇoghattā tiṇṇo, samitapāpattā samaṇo, āvilasaṅkappappahānā anāvilo. Yassa cime rāgadosamohamānadiṭṭhikilesaduccaritasaṅkhātā sattussadā keci oḷārikā vā sukhumā vā na santi, so imāya upekkhāvihāritāya sativepullatāya ahiṃsakatāya ca vippaṭipatto suṭṭhu uparatabhāvena iminā oghādinānappakārakilesavūpasamena ca soratoti [522] Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento "yassindriyānī"ti gāthāya tatiyapañhaṃ byākāsi. Tassattho:- yassa cakkhvādīni chaḷindriyāni gocarabhāvanāya aniccādiṃ tilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā ca bhāvitāni, tāni ca kho yathā ajjhattaṃ gocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallato 1- vā sambhavo, tattha tattha @Footnote: 1 cha.Ma. vekallatāya, i. vekalyatāya

--------------------------------------------------------------------------------------------- page251.

Nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikkhandhalokaṃ parasantatikkhandhalokañca adandhamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti paṭimāneti, na bhāyati maraṇassa. Yathāha thero:- "maraṇe me bhayaṃ natthi nikkanti natthi jīvite 1- nābhikaṅkhāmi maraṇaṃ nābhikaṅkhāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā"ti. 2- Bhāvito sa dantoti evaṃ bhāvitindriyo so dantoti. [523] Yasmā pana buddho nāma buddhisampanno kilesaniddā vibuddho ca, tasmā tamatthaṃ dassento "kappānī"ti gāthāya catutthapañhaṃ byākāsi. Tattha kappānīti taṇhādiṭṭhiyo. Tā hi tathā tathā vikappanato "vikappānī"ti vuccanti. Viceyyāti aniccādibhāvena sammasitvā. Kevalānīti sakalāni. Saṃsāranti yo cāyaṃ:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatī"ti evaṃ khandhādipaṭipāṭisaṅkhāto saṃsāro, taṃ saṃsārañca kevalaṃ viceyya. Ettāvatā khandhānaṃ mūlabhūtesu kammakilesesu khandhesu cāti evaṃ tīsupi vaṭṭesu vipassanaṃ āha. Dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ viceyya ñatvāti attho. Etena cutūpapātañāṇaṃ āha. Vigatarajamanaṅgaṇaṃ visuddhanti rāgādirajānaṃ vigamā aṅgaṇānaṃ abhāvā malānañca vigatattā 3- vigatarajamanaṅgaṇaṃ visuddhaṃ. Pattaṃ jātikkhayanti nibbānappattaṃ. Tamāhu buddhanti taṃ imāya lokuttaravipassanāya cutūpapātañāṇabhedāya buddhiyā sampannattā imāya @Footnote: 1 khu.thera. 26/20/263 2 khu.thera. 26/606-7/356-7 3 cha.Ma.,i. vigamā

--------------------------------------------------------------------------------------------- page252.

Ca vigatarajāditāya kilesaniddāvibuddhattā tāya paṭipadāya jātikkhayaṃ pattaṃ buddhamāhu. Atha vā kappāni viceyya kevalānīti "anekepi saṃvaṭṭavivaṭṭakappe amutrāsin"tiādinā 1- nayena vicinitvāti attho. Etena paṭhamavijjamāha. Saṃsāraṃ dubhayaṃ cutūpapātanti sattānaṃ cutiṃ, upapātanti imañca ubhayaṃ saṃsāraṃ "ime vata bhonto sattā"tiādinā nayena vicinitvāti attho. Etena dutiyavijjamāha. Avasesena tatiyavijjamāha. Āsavakkhayañāṇena hi vigatarajāditā ca nibbānappatti ca hoti. 2- Tamāhu buddhanti evaṃ vijjāttayabhedabuddhisampannaṃ taṃ buddhamāhūti. [525] Evaṃ paṭhamagāthāya vuttapañhe vissajjetvā dutiyagāthāya vuttapañhesupi yasmā brahmabhāvaṃ seṭṭhabhāvaṃ patto paramatthabrāhmaṇo bāhitasabbapāpo hoti, tasmā tamatthaṃ dassento "bāhitvā"ti gāthāya paṭhamapañhaṃ byākāsi. Tassattho:- yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto, ṭhito icceva vuttaṃ hoti, bāhitapāpattā eva ca vimalo, vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭippassaddhasamādhivikkhepakarakilesamalena aggaphalasamādhinā sādhu samāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalī, so taṇhādiṭṭhīhi anissitattā anissito, 3- lokadhammehi nibbikārattā "tādī"ti ca pavuccati, evaṃ thutiraho sa brahmā so brāhmaṇoti. [526] Yasmā pana samitapāpatāya samaṇo, nhātapāpatāya nhātako, āgūnaṃ akaraṇena ca nāgoti pavuccati, tasmā tamatthaṃ dassento tato aparāhi tīhi gāthāhi tayo pañhe byākāsi. Tattha samitāvīti ariyamaggena kilese @Footnote: 1 vi.mahāvi. 1/12/5, khu.iti. 25/99/317 2 cha.Ma.,i. hotīti 3 cha.Ma.,i. asito

--------------------------------------------------------------------------------------------- page253.

Sametvā ṭhito. Samaṇo pavuccati 1- tathattāti tathārūpo samaṇo pavuccatīti. Ettāvatā pañho byākato hoti, sesañhi 2- tasmiṃ samaṇe sabhiyassa bahumānajananatthaṃ thutivacanaṃ. Yo hi samitāvī, so puññapāpānaṃ appaṭisandhikaraṇena pahāya puññapāpaṃ rajānaṃ vigamena virajo, aniccādivasena ñatvā imaṃ parañca lokaṃ jātimaraṇaṃ upātivatto tādi ca hoti. [527] Ninhāya .pe. Nhātakoti ettha ca yo ajjhattabahiddhāsaṅkhāte sabbasmimpi āyatanaloke ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā tāya ninhātapāpakatāya taṇhādiṭṭhikappehi kappiyesu devamanussesu kappaṃ na eti, taṃ nhātakamāhūti evamattho daṭṭhabbo. [528] Catutthagāthāyapi āguṃ na karoti kiñci loketi yo loke appamattakampi pāpasaṅkhātaṃ āguṃ na karoti, nāgo pavuccati tathattāti. Ettāvatā pañho byākato hoti, sesaṃ pubbanayeneva thutivacanaṃ. Yo hi maggena pahīnaāguttā āguṃ na karoti, so kāmayogādike sabbayoge dasasaṃyojanabhedāni ca sabbabandhanāni visajja jahitvā sabbattha khandhādīsu kenaci saṅgena na sajjati, dvīhi ca vimuttīhi vimutto, tādi ca hotīti. [530] Evaṃ dutiyagāthāya vuttapañhe vissajjetvā tatiyagāthāya vuttapañhesupi yasmā "khettānī"ti āyatanāni vuccanti. Yathāha "cakkhupetaṃ cakkhvāyatanampetaṃ .pe. Khettampetaṃ vatthupetan"ti. 3- Tāni ca 4- vijeyya vijetvā abhibhavitvā, viceyya vā aniccādibhāvena vicinitvā upaparikkhitvā kevalāni anavasesāni, visesato pana saṅgahetubhūtaṃ dibbaṃ mānusakañca @Footnote: 1 cha.Ma. pavuccate 2 cha.Ma.,i. sesaṃ @3 abhi.saṅ. 34/596/182 4 cha.Ma.,i. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page254.

Brahmakkhettaṃ, yaṃ dibbaṃ dvādasāyatanabhedaṃ tathā mānusakañca, yañca brahmakkhettaṃ chaḷāyatane cakkhvāyatanādidvādasāyatanabhedaṃ, taṃ sabbampi vijeyya, viceyya vā. Yato 1- yadetaṃ sabbesaṃ khettānaṃ mūlabandhanaṃ avijjābhavataṇhādi, tasmā sabbakkhettamūlabandhanā pamutto. Evametesaṃ khettānaṃ vijitattā vicinitattā vā khettajino nāma hoti, tasmā "khettānī"ti imāya gāthāya paṭhamapañhaṃ byākāsi. Tattha keci "kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho"ti 2- vacanato kammāni khettānīti vadanti. Dibbaṃ mānusakañca brahmakkhettanti ettha ca devūpagaṃ kammaṃ dibbaṃ, manussūpagaṃ kammaṃ mānusakaṃ, brahmūpagaṃ kammaṃ brahmakkhettanti vaṇṇayanti. Sesaṃ vuttanayameva. [531] Yasmā pana sakaṭṭhena kosasadisattā "kosānī"ti kammāni vuccanti, tesañca lunanā samucchedanā kusalo hoti, tasmā tamatthaṃ dassento "kosānī"ti gāthāya dutiyapañhaṃ byākāsi. Tassattho:- lokiyalokuttaravipassanāya visayato kiccato ca aniccādibhāvena kusalākusalakammasaṅkhātāni 3- kosāni viceyya kevalāni, visesato pana saṅgahetubhūtaṃ aṭṭhakāmāvacarakusalacetanābhedaṃ dibbaṃ mānusakañca navamahaggatakusalacetanābhedañca brahmakosaṃ viceyya, tato imāya maggabhāvanāya avijjābhavataṇhādibhedā sabbakosānaṃ mūlabandhanā pamutto evametesaṃ kosānaṃ lunanā "kusalo"ti pavuccati, tathattā tādī ca hotīti. Atha vā sattānaṃ dhammānañca nivāsanaṭṭhena asikosasadisattā "kosānī"ti tayo bhavā dvādasāyatanāni ca veditabbāni. Evamettha 4- yojanā kātabbā. [532] Yasmā ca na kevalaṃ paṇḍatīti imināva "paṇḍito"ti vuccati, apica kho pana paṇḍarāni ito upagato pavicayapaññāya allīnotipi @Footnote: 1 ka. tato 2 aṅ.tika. 20/77/217 @3 ka. kusalakammasaṅkhātāni 4 Sī.,i. yato etehipettha

--------------------------------------------------------------------------------------------- page255.

"paṇḍito"ti vuccati, tasmā tamatthaṃ dassento "dubhayānī"ti gāthāya tatiyapañhaṃ byākāsi. Tassattho:- ajjhattaṃ bahiddhā cāti evaṃ dubhayāni 1- aniccādibhāvena viceyya. Paṇḍarānīti āyatanāni. Tāni hi pakatiparisuddhattā ruḷhiyā ca evaṃ vuccanti, tāni viceyya imāya paṭipattiyā niddhantamalattā suddhapañño 2- paṇḍitoti pavuccati tathattā yasmā tāni paṇḍarāni paññāya ito hoti, sesamassa thutivacanaṃ. So hi pāpapuññasaṅkhātaṃ kaṇhasukkamupātivatto, tādī ca hoti, tasmā evaṃ thutoti. [533] Yasmā pana "monaṃ vuccati ñāṇaṃ, yā paññā pajānanā .pe. Sammādiṭṭhi, tena ñāṇena samannāgato munī"ti vuttaṃ, tasmā tamatthaṃ dassento "asatañcā"ti gāthāya catutthapañhaṃ byākāsi. Tassattho:- yvāyaṃ akusalakusalappabhedo asatañca satañca dhammo, taṃ ajjhattaṃ bahiddhāti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ tassa ñātattā eva rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjanīyoti 3- imaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ thutoti. 4- [535] Evaṃ tatiyagāthāya vuttapañhe vissajjetvā catutthagāthāya vuttapañhesu yasmā yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni, tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbavedamaticca yā vedappaccayā vā aññathā vā @Footnote: 1 cha.Ma. ubhayāni 2 cha.Ma. suddhipañño @3 ka. pūjiyoti 4 cha.Ma. thuto

--------------------------------------------------------------------------------------------- page256.

Uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti, tasmā tamatthaṃ dassento "idaṃ pattinan"ti avatvā "vedānī"ti gāthāya paṭhamapañhaṃ byākāsi. Yasmā vā yo 1- pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbavedamaticca vattati, so satthasaññitāni vedāni gato ñāto atikkanto ca hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto ca hoti. Vedāni gatotipi vedagū, tasmā tampi atthaṃ dassento "idaṃ pattinan"ti avatvā imāya gāthāya paṭhamapañhaṃ byākāsi. [536] Yasmā pana dutiyapañhe "anuvidito"ti anubuddho vuccati, so ca anuvicca papañcanāmarūpaṃ ajjhattaṃ attano santāne taṇhāmānadiṭṭhibhedaṃ papañcaṃ tappaccayā nāmarūpañca aniccānupassanādīhi anuvicca anuviditvā, na kevalaṃ taṃ 2- ajjhattaṃ, bahiddhā ca rogamūlaṃ, parasantāne ca imassa nāmarūparogassa mūlaṃ avijjābhavataṇhādiṃ, tameva vā papañcaṃ anuvicca tāya bhāvanāya sabbesaṃ rogānaṃ mūlabandhanā, sabbasmā vā rogānaṃ mūlabandhanā, avijjābhavataṇhādibhedā tamhā eva vā papañcā pamutto hoti, tasmā taṃ dassento "anuviccā"ti gāthāya dutiyapañhaṃ byākāsi. [537] "kathañca viriyavā"ti ettha pana yasmā yo ariyamaggena sabbapāpakehi virato, tathā viratattā ca āyatiṃ appaṭisandhitāya nirayadukkhamaticca ṭhito viriyavāso vīriyaniketo, so 3- khīṇāsavo "viriyavā"ti vattabbataṃ arahati, tasmā tamatthaṃ dassento "virato"ti gāthāya tatiyapañhaṃ byākāsi. Padhānavā dhīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajjhānapadhānena, @Footnote: 1 ka. yasmā tāya 2 cha.Ma. na kevalañca @ 3 Sī. so vā, i. se vā

--------------------------------------------------------------------------------------------- page257.

Dhīro kilesārividdhaṃsanasamatthatāya, tādī nibbikāratāya, tasmā evaṃ thuto. Sesaṃ yojetvā vattabbaṃ. [538] "ājāniyo kinti nāma hotī"ti ettha pana yasmā pahīnasabbavaṅkadoso kāraṇākāraṇaññū asso vā hatthī vā "ājāniyo hotī"ti loke vuccati, na ca tassa sabbaso te dosā pahīnā eva. Khīṇāsavassa pana te pahīnā, tasmā so "ājāniyo"ti paramatthato vattabbataṃ arahatīti dassento "yassā"ti gāthāya catutthapañhaṃ byākāsi. Tassattho:- ajjhattaṃ bahiddhā cāti evaṃ ajjhattabahiddhāsaṃyojanasaṅkhātāni yassa assu lunāni bandhanāni paññāsatthena chinnāni padālitāni. Saṅgamūlanti yāni tesu tesu vatthūsu saṅgassa sajjanāya anatikkamanāya mūlaṃ honti, atha vā yassa assu lunāni rāgādīni bandhanāni yāni ajjhattaṃ bahiddhā ca saṅgamūlāni honti, so sabbasmā saṅgānaṃ mūlabhūtā, 1- sabbasaṅgānaṃ vā mūlabhūtā bandhanā pamutto "ājāniyo"ti vuccati, tathattā tādi ca hotīti. [540] Evaṃ catutthagāthāya vuttapañhe vissajjetvā pañcamagāthāya vuttapañhesupi yasmā yaṃ chandajjhenamattena akkharacintakā sottiyaṃ vaṇṇayanti, vohāramattasottiyo so. Ariyo pana bāhusaccena nissutapāpatāya ca paramatthasottiyo hoti, tasmā tamatthaṃ dassento "idaṃ pattinan"ti avatvā "sutvā"ti gāthāya paṭhamapañhaṃ byākāsi. Tassattho:- yo imasmiṃ loke sutamayapaññākiccavasena sutvā kattabbakiccavasena vā sutvā vipassanūpagaṃ sabbadhammaṃ aniccādivasena abhiññāya sāvajjānavajjaṃ yadatthi kiñci, imāya paṭipadāya kilese kilesaṭṭhāniye ca dhamme abhibhavitvā abhibhūti saṅkhaṃ gato, taṃ @Footnote: 1 ka. saṅgamūlabhūtā

--------------------------------------------------------------------------------------------- page258.

Sutvā sabbadhammaṃ abhiññāya loke sāvajjānavajjaṃ yadatthi kiñci, abhibhuṃ sutavattā 1- sottiyoti āhu, yasmā ca yo akathaṃkathī kilesabandhanehi vimutto, rāgādīhi īghehi anīgho ca hoti sabbadhi sabbesu dhammesu khandhāyatanādīsu, tasmā taṃ akathaṃkathī vimuttaṃ anīghaṃ sabbadhi nissutapāpakattāpi "sottiyo"ti āhūti. [541] Yasmā pana hitakāmena janena araṇīyato ariyo hoti, adhigamanīyatoti 2- attho, tasmā yehi guṇehi so araṇīyo 3- hoti, te dassentā "../../bdpicture/chetvā"ti gāthāya dutiyapañhaṃ byākāsi. Tassattho:- cattāri āsavāni dve ca ālayāni paññāsatthena chetvā vidvā viññū vibhāvī catumaggañāṇī so punabbhavavasena na upeti gabbhaseyyaṃ, kiñci yoniṃ 4- na upagacchati, kāmādibhedañca saññaṃ tividhaṃ kāmaguṇasaṅkhātañca paṅkaṃ panujja panuditvā taṇhādiṭṭhikappānaṃ aññatarampi kappaṃ na eti, evaṃ āsavacchedādiguṇasamannāgataṃ tamāhu ariyoti. Yasmā vā pāpakehi ārakattā ariyo hoti anaye ca anirīyanā, tasmā tampi atthaṃ dassento imāya gāthāya dutiyapañhaṃ byākāsi. Āsavādayo hi pāpakā dhammā anayasammatā, te cānena chinnā panuṇṇā, 5- na ca tehi kampati, iccassa te ārakā honto, na ca tesu irīyati, tasmā ārakāssa honti pāpakā dhammāti imināpatthena, anaye na irīyatīti imināpatthena tamāhu ariyoti ca evampettha yojanā veditabbā, "vidvā so na upeti gabbhaseyyan"ti idaṃ panimasmiṃ atthavikappe thutivacanameva hoti. @Footnote: 1 Sī. sutavanto 2 cha.Ma. abhigamanīyatoti @3 Ma.,ka. yo ariyo 4 cha.Ma. kañci yoniṃ @ 5 cha.Ma. panunnā

--------------------------------------------------------------------------------------------- page259.

[542] "kathaṃ caraṇavā"ti ettha ca pana yasmā caraṇehi pattabbaṃ patto "caraṇavā"ti vattabbataṃ arahati, tasmā taṃ dassento "yo idhā"ti gāthāya tatiyapañhaṃ byākāsi. Tattha yo idhāti yo imasmiṃ sāsane, caraṇesūti sīlādīsu hemavatasutte 1- vuttapaṇṇarasadhammesu. Nimittaṭṭhe bhummavacanaṃ. Pattipattoti pattabbaṃ patto yo caraṇanimittaṃ caraṇahetu caraṇapaccayā pattabbaṃ arahattaṃ pattoti vuttaṃ hoti. Caraṇavā soti so imāya caraṇehi pattabbapattiyā caraṇavā hotīti. Ettāvatā pañhabyākaraṇaṃ 2- hoti, sesamassa thutivacanaṃ. Yo hi caraṇehi pattipatto, so kusalo ca hoti cheko, sabbadā ca ājānāti nibbānadhammaṃ, niccaṃ nibbānaninnacittatāya sabbattha ca khandhādīsu na sajjati, dvīhi ca vimuttīhi vimuttacitto hoti, paṭighā yassa 3- na santīti. [543] Yasmā pana kammādīnaṃ paribbājanena paribbājako nāma hoti, tasmā tamatthaṃ dassento "dukkhavepakkan"ti gāthāya catutthapañhaṃ byākāsi. Tattha vipāko eva vepakkaṃ, dukkhaṃ vepakkaṃ assāti dukkhavepakkaṃ. Pavattidukkhajananato sabbampi tedhātukakammaṃ vuccati. Uddhanti atītaṃ. Adhoti anāgataṃ. Tiriyaṃ vāpi majjheti paccuppannaṃ. Tañhi na uddhaṃ na adho, tiriyaṃ ubhinnaṃ ca antarā, tena "majjhe"ti vuttaṃ. Paribbājayitvāti nikkhāmetvā niddhametvā. Pariññacārīti paññāya paricchinditvā caranto. Ayaṃ tāva apubbapadavaṇṇanā. Ayaṃ panassa 4- adhippāyayojanā:- yo tiyaddhapariyāpannampi dukkhajanakaṃ yadatthi kiñci kammaṃ, taṃ sabbampi ariyamaggena taṇhāvijjāsinehe sosento appaṭisandhijanakabhāvakaraṇena paribbājayitvā tathā paribbājitattā eva ca taṃ kammaṃ pariññāya caraṇato pariññacārī. Na kevalañca kammameva, māyaṃ mānamathopi lobhakodhaṃ imepi @Footnote: 1 khu.su. 25/153-82/364-68 2 cha.Ma.,i. pañho bayākato @3 ka. paṭighā assa 4 cha.Ma. ayaṃ pana

--------------------------------------------------------------------------------------------- page260.

Dhamme pahānapariññāya pariññacārī, pariyantamakāsi nāmarūpaṃ, nāmarūpassa ca pariyantamakāsi paribbājesi iccevattho. Imesaṃ kammādīnaṃ paribbājanena taṃ paribbājakamāhu. Pattipattanti idaṃ panassa thutivacanaṃ. [544] Evaṃ pañhabyākaraṇena tuṭṭhassa pana sabhiyassa "yā ca tīṇī"ti- ādīsu abhitthavanagāthāsu osaraṇānīti ogahaṇāni 1- tiṭṭhāni, diṭṭhiyoti attho. Tāni yasmā sakkāyadiṭṭhiyā saha brahmajāle vuttadvāsaṭṭhidiṭṭhigatāni gahetvā tesaṭṭhi honti, yasmā ca tāni aññatitthiyasamaṇānaṃ pavādabhūtāni satthanissitāni 2- tehi upadisitabbavasena, na uppattivasena. Uppattivasena pana yadetaṃ "itthiṃ puriso"ti saññakkharaṃ vohāranāmaṃ, yā cāyaṃ micchāparivitakkānussavādivasena "evarūpena attanā bhavitabban"ti bālānaṃ viparītasaññā uppajjati, tadubhayanissitāni tesaṃ vasena uppajjanti, na attapaccakkhāni. Tāni ca bhagavā vineyya vinayitvā oghatamagā oghatamaṃ oghandhakāraṃ agā atikkanto. "oghantamagā"tipi pāṭho, so 3- oghānaṃ antamagā, tasmā āha "yāni ca tīṇi .pe. Tamagā"ti. [545] Tato paraṃ vaṭṭadukkhassa antaṃ pārañca nibbānaṃ appattiyā 4- dukkhābhāvato tappaṭipakkhato ca taṃ sandhāyāha "antagūsi pāragū dukkhassā"ti. Atha vā pāragū bhagavā nibbānaṃ gatattā, taṃ ālapanto āha, "pāragū antagūsi dukkhassā"ti ayamettha sambandho. Sammā ca buddho sāmañca buddhoti sammāsambuddho. Taṃ maññeti tameva maññāmi, na aññanti accādarena bhaṇanti. 5- Jutimāti paresampi andhakāravidhamanena jotisampanno. Matimāti 6- @Footnote: 1 Sī.,i. ogahanāni 2 cha.Ma.,i. satthāni sitāni @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. tappattiyā @5 cha.Ma. bhaṇati 6 cha.Ma.,i. mutimāti

--------------------------------------------------------------------------------------------- page261.

Aparappaccayañeyyañāṇasamatthāya matiyā paññāya sampanno. Pahūtapaññoti anantapañño. Idha sabbaññutaññāṇaṃ adhippetaṃ. Dukkhassantakarāti āmantento āha. Atāresi manti kaṅkhāto maṃ tāresi. [546-9] Yaṃ metiādigāthāya 1- namakārakaraṇaṃ bhaṇati. Tattha kaṅkhitanti vīsatipañhanissitaṃ atthaṃ sandhāyāha. So hi tena kaṅkhito ahosi. Monapathesūti ñāṇapathesu. Vinaḷīkatāti vigatanaḷā katā, ucchinnāti vuttaṃ hoti. Nāga nāgassāti evaṃ āmantanavacanaṃ, etassa "bhāsato anumodantī"ti iminā sambandho. "dhammadesanan"ti pāṭhaseso. Sabbe devāti ākāsaṭṭhā ca bhummaṭṭhā ca. Nāradapabbatāti tepi kira dve devagaṇā paññavanto, tepi anumodantīti sabbaṃ pasādena ca namakārakaraṇaṃ bhaṇati. [550-53] Anumodanārahaṃ byākaraṇasampadaṃ sutvā "namo te"ti añjaliṃ paggahetvā āha. Purisājaññāti purisesu jātisampannā. Paṭipuggaloti paṭibhāgo puggalo tuvaṃ buddho catusaccapaṭivedhena, satthā anusāsaniyā satthavāhatāya ca, mārābhibhū catumārābhibhavena, muni buddhamuni. Upadhīti khandhakilesakāmaguṇābhisaṅkhārabhedā cattāro. Vaggūti abhirūpaṃ puññe cāti lokiye na limpasi tesaṃ akaraṇena pubbe katānampi vā āyatiṃ phalupabhogābhāvena vā, tannimittena vā taṇhādiṭṭhilepena. Vandati satthunoti evaṃ bhaṇanto gopphakesu pariggahetvā pañcaṅgapatiṭṭhitaṃ 2- vandi. Aññatitthiyapubboti aññatitthiyo eva. Ākaṅkhatīti icchati. Āraddhacittāti abhirādhitacittā. Apica mettha puggalavemattatā viditāti apica mayā ettha aññatitthiyānaṃ parivāse puggalanānattaṃ viditaṃ, na sabbeneva parivasitabbanti. @Footnote: 1 Sī.,ka. aḍḍhagāthāya 2 cha.Ma. pañcapatiṭṭhitaṃ

--------------------------------------------------------------------------------------------- page262.

Kena pana na parivasitabbaṃ? aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno hoti, tādisova sabhiyo paribbājako, tasmā bhagavā "tava pana sabhiya titthiyavatta- pūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ `maggaphalapaṭilābhāya hetusampanno'ti viditaṃ etaṃ mayā"ti tassa pabbajjaṃ anujānanto āha "apica mettha puggalavemattatā viditā"ti. Sabhiyo pana attano ādaraṃ dassento āha "sace bhante"ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusāreneva veditabbanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sabhiyasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 243-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5488&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5488&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8828              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8828              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]