ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        11. Nālakasuttavaṇṇanā
    [685] Ānandajāteti nālakasuttaṃ. Kā uppatti? padumuttarassa kira
bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tathattaṃ abhikaṅkhamāno tato
pabhuti kappasatasahassaṃ pāramiyo pūretvā asitassa isino bhāgineyyo nālako
nāma tāpaso bhagavantaṃ dhammacakkappavattitadivasato sattame divase "aññātametan"ti-
ādīhi dvīhi gāthāhi moneyyapaṭipadaṃ pucchi, tassa bhagavā "moneyyaṃ te
upaññissan"tiādinā nayena taṃ byākāsi. Parinibbute pana bhagavati saṅgītiṃ
karontenāyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ
puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi, taṃ sabbaṃ pākaṭaṃ
katvā dassetukāmo "ānandajāte"tiādikā vīsati vatthugāthāyo vatvā abhāsi.
Taṃ sabbampi "nālakasuttan"ti vuccati.
      Tattha ānandajāteti samiddhijāte vuḍḍhippatte. Patīteti tuṭṭhe. Atha
vā ānandajāteti pamudite. Patīteti somanassajāte. Sucivasaneti akiliṭṭhavasane.
Devānaṃ hi kapparukkhanibbattāni nivasanāni 1- rajaṃ vā malaṃ vā na gaṇhanti.
Dussaṃ gahetvāti idha dussasadisattā "dussan"ti laddhavohāraṃ dibbaṃ vatthaṃ
ukkhipitvā. Asito isīti kaṇhasarīravaṇṇattā evaṃladdhanāmo isi. Divāvihāreti
divāvihāraṭṭhāne. Sesaṃ padato uttānameva.
      Sambandhato pana:- ayaṃ kira suddhodanassa pitu sīhahanurañño purohito
suddhodanassāpi anabhisittakāle sippācariyo hutvā abhisittakāle purohitoyeva
ahosi 2- tassa sāyaṃ pātaṃ rājupaṭṭhānaṃ āgatassa rājā daharakāle viya
nipaccakāraṃ akatvā añjalikammamattameva karoti. Dhammatā kiresā pattābhisekānaṃ
@Footnote: 1 cha.Ma. vasanāni  2 ka. hoti
Sakyarājūnaṃ. Purohito tena nibbijjitvā "pabbajjāmahaṃ mahārājā"ti āha.
Rājā tassa nicchayaṃ ñatvā "tenahi ācariya mameva uyyāne vasitabbaṃ,
yathā te ahaṃ abhiṇhaṃ passeyyan"ti yāci, so "evaṃ hotū"ti paṭissuṇitvā
tāpasapabbajjaṃ pabbajitvā raññā upaṭṭhahiyamāno uyyāneyeva vasanto
kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. So
tato pabhuti rājakule bhattakiccaṃ katvā himavantacātumahārājikanāgabhavanādīnaṃ aññataraṃ
gantvā divāvihāraṃ karoti. Athekadivasaṃ tāvatiṃsabhavanaṃ gantvā ratanavimānaṃ
pavisitvā dibbaratanapallaṅke nisinno samādhisukhaṃ anubhavitvā sāyanhasamayaṃ
vuṭṭhāya vimānadvāre ṭhatvā ito cito ca vilokento saṭṭhiyojanāya mahāvīthiyā
celukkhepaṃ katvā bodhisattaguṇapasaṃsitāni 1- thutivacanāni vatvā kīḷante sakkappamukhe
deve addasa. Tenāha āyasmā ānando "ānandajāte .pe. Divāvihāre"ti.
      [686] Tato so evaṃ disvāna deve .pe. Kiṃ paṭicca. Tattha
udaggeti abbhunnatakāye. Cittiṃ karitvāti ādaraṃ katvā. Kalyarūpoti 2-
tuṭṭharūPo. Sesamuttānatthameva.
      [687] Idāni "yadāpi āsī"tiādikā gāthā uttānasambandhā eva.
Padattho pana paṭhamagāthāya tāva saṅgamoti saṅgāmo. Jayo surānanti devānaṃ
jayo.
      Tassāpi 3- vibhāvatthaṃ ayamanupubbikathā veditabbā:- sakko kira magadharaṭṭhe
macalagāmavāsī tettiṃsamanussaseṭṭho magho nāma māṇavo hutvā satta vattapadāni 4-
pūretvā tāvatiṃsabhavane nibbatti saddhiṃ parisāya. Tato pubbadevā "āgantuka-
devaputtā āgatā, sakkāraṃ nesaṃ karissāmā"ti vatvā dibbapadumāni upanāmesuṃ.
@Footnote: 1 ka....guṇupasañhitāni  2 ka. kalyāṇarūpoti
@3 cha.Ma. tassā  4 Sī.,Ma.,i. vatapadāni
Upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho sakaparisaṃ
saññāpetvā ekadivasaṃ surāmadamatte te pāde gahetvā sinerupabbatapāde
khipi. Tesaṃ sinerussa heṭṭhimatale dasasahassayojanaṃ 1- asurabhavanaṃ nibbatti
pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Tato te satiṃ paṭilabhitvā
tāvatiṃsabhavanaṃ apassantā "aho re naṭṭhā mayaṃ pānamadadosena, na dāni mayaṃ suraṃ
pivimhā, asuraṃ pivimhā, na dānimhā surā, asurā dāni jātamhā"ti. Tato
pabhuti "asurā"iccevuppannasamaññā hutvā "handa dāni devehi saddhiṃ saṅgāmenā"ti
sineruṃ purato 2- abhiruhiṃsu. 3- Tato sakko asure yuddhena abbhuggantvā
punapi samudde pakkhipitvā catūsu dvāresu attanā sadisaṃ indapaṭimaṃ 4-
māpetvā ṭhapesi. Tato asurā "appamatto vatāyaṃ sakko niccaṃ rakkhanto 5-
tiṭṭhatī"ti cintetvā punadeva nagaraṃ āgamiṃsu. Tato devā attano jayaṃ
ghosentā mahāvīthiyaṃ celukkhepaṃ karontā nakkhattaṃ kīḷiṃsu. Atha asito atītānāgate
cattāḷīsakappe anussarituṃ samatthatāya "kinnu kho imehi pubbepi viya evaṃ
kīḷitapubban"ti āvajjento taṃ devāsurasaṅgāme devavijayaṃ disvā āha:-
               "yadāpi āsī asurehi saṅgamo
                jayo surānaṃ asurā parājitā
                tadāpi netādiso lomahaṃsano"ti.
      Tasmimpi kāle etādiso lomahaṃsano pamodo na āsi. Kimabbhutaṃ daṭṭhu
marū pamoditāti ajja pana kiṃ abbhutaṃ disvā evaṃ devā pamuditāti.
      [688] Dutiyagāthāya seḷentīti mukhena usseḷanasaddaṃ 6- muñcanti. Gāyanti
nānāvidhāni gītāni, vādayanti aṭṭhasaṭṭhi tūriyasahassāni, phoṭentīti apphoṭneti.
@Footnote: 1 i. satasahassayojanaṃ  2 cha.Ma.,i. parito  3 ka. abhiruyhiṃsu
@4 ka. attano sadisā indapaṭimā  5 ka. nikkhanto  6 ka. dassetvā thunasadadaṃ
Pucchāmi vohanti attanā āvajjitvā ñātuṃ samatthopi tesaṃ vacanaṃ sotukāmatāya
pucchati. Merumuddhavāsineti 1- sinerumuddhani vasante. Sinerussa hi heṭṭhimatale
dasayojanasahassaṃ asurabhavanaṃ, majjhimatale dvisahassaparittadīpaparivārā cattāro mahādīpā,
uparimatale dasayojanasahassaṃ tāvatiṃsabhavanaṃ. Tasmā devā "merumuddhanivāsino"ti vuccanti.
Mārisāti deve āmanteti, niddukkhā nirogā cāti 2- vuttaṃ hoti.
      [689] Athassa tamatthaṃ ārocentehi devehi vuttāya tatiyagāthāya
bodhisattoti bujjhanakasatto, sammāsambodhiṃ gantuṃ araho satto. Ratanavaroti
vararatanabhūto. Tena tuṭṭhāti tena kāraṇena mayaṃ tuṭṭhā. So hi buddhattaṃ patvā
tathā dhammaṃ desessati, yathā mayañca aññe ca devagaṇā sekkhāsekkhabhūmiṃ
pāpuṇissāma. Manussāpissa dhammaṃ sutvā ye na sakkhissanti parinibbātuṃ, te
dānādīni katvā devaloke paripūressantīti ayaṃ kira nesaṃ adhippāyo. Tattha
"tuṭṭhā kalyarūpā"ti kiñcāpi idaṃ padadvayamatthato abhinnaṃ, tathāpi "kimabbhutaṃ
daṭṭhu marū pamoditā, kiṃ devasaṅgho 3- atiriva kalyarūpo"ti imassa pañhādvayassa
vissajjanatthaṃ vuttanti veditabbaṃ.
      [690] Idāni yenādhippāyena bodhisatte jāte tuṭṭhā ahesuṃ, taṃ
āvikarontehi vuttāya catutthagāthāya sattaggahaṇena devamanussaggahaṇaṃ,
pajāgahaṇena sesagatiggahaṇaṃ. Evaṃ dvīhi padehi pañcasupi gatīsu seṭṭhabhāvaṃ dasseti,
tiracchānāpi hi sīhādayo asantāsādiguṇayuttā, tepi ayameva atiseti. Tasmā
"pajānamuttamo"ti vutto. Devamanussesu pana ye attahitāya paṭipannādayo
cattāro puggalā, tesu ubhayahitapaṭipanno aggapuggalo ayaṃ, naresu ca
usabhasadisattā narāsabho. Tenassa thutiṃ bhaṇantā idampi padadvayamāhaṃsu.
@Footnote: 1 Sī. merumuddhavāsinoti  2 cha.Ma. nirābādhāti  3 ka. devasaṅgāmo
      [691] Pañcamagāthāya taṃ saddanti taṃ devehi vuttavacanasaddaṃ. Avasarīti
otari. Tada bhavananti tadā bhavanaṃ.
      [692] Chaṭṭhagāthāya tatoti asitassa vacanato anantaraṃ. Ukkāmukhevāti ukkāmukhe
eva, mūsāmukheti vuttaṃ hoti. Sukusalasampahaṭṭhanti sukusalena suvaṇṇakārena
saṅghaṭṭitaṃ, saṅghaṭṭentena tāpitanti adhippāyo. Daddallamānanti vijjotamānaṃ.
Asitavhayassāti asitanāmassa, dutiyena nāmena kaṇhadevilassa isino.
      [693] Sattamagāthāya tārāsabhaṃ vāti tārānaṃ usabhasadisaṃ, candanti
adhippāyo. Visuddhanti abbhādiupakkilesarahitaṃ. Saradarivāti sarade iva.
Ānandajātoti savanamatteneva uppannāya pītiyā pītijāto. Alattha pītinti
disvā puna pītiṃ labhi.
      [694] Tato paraṃ bodhisattassa devehi sayaṃ 1- payuñjamānasakkāradīpanatthaṃ
vuttaaṭṭhamagāthāya anekasākhanti anekasalākaṃ. Sahassamaṇḍalanti rattasuvaṇṇamayaṃ
sahassamaṇḍalayuttaṃ. Chattanti dibbasetacchattaṃ. Vītipatantīti sarīraṃ vījamānā
patanuppatanaṃ karonti.
      [695] Navamagāthāya jaṭīti jaṭilo. Kaṇhasirivhayoti kaṇhasaddena ca
sirisaddena ca avhayamāno. Taṃ kira "sirikaṇho"tipi avhayanti āmantenti,
ālapantīti vuttaṃ hoti. Paṇḍukambaleti rattakambale. Adhikārato 2- cettha
"kumāran"ti vattabbaṃ, pāṭhaseso vā kātabbo. Purimagāthāya ca ahatthapāsagataṃ 3-
sandhāya "disvā"ti vuttaṃ, idha pana hatthapāsagataṃ paṭiggahaṇatthaṃ upanītaṃ, tasmā
puna vacanaṃ disvāti. 4- Purimaṃ vā dassanapītilābhāpekkhaṃ gāthāvasāne "vipulamalattha
@Footnote: 1 cha.Ma.,i. sadā  2 ka. adhikaraṇaṃ  3 i. hatthapāsagataṃ
@4 ka. idaṃ pana hatthapāsagataṃ paṭiggahetvā upanītaṃ, tasmā puna vacanaṃ "disvā"ti
Pītin"ti vacanato, idaṃ paṭiggahāpekkhaṃ avasāne "sumano paṭiggahe"ti vacanato.
Purimañca kumārasambandhameva, idaṃ setacchattasambandhampi. Disvāti satasahassagghanake
gandhārarattakambale suvaṇṇanikkhaṃ viya kumāraṃ "../../bdpicture/chattaṃ marū"ti ettha vuttappakāraṃ
setacchattaṃ dhāriyantaṃ muddhani disvāti. 1- Keci pana "idaṃ mānusakaṃ chattaṃ sandhāya
vuttan"ti bhaṇanti. Yatheva hi devā, evaṃ manussāpi chattacāmaramorahattha-
tālapaṇṇavāḷavījanihatthā mahāpurisaṃ upagacchantīti. Evaṃ santepi na tassa vacanena
kocipi atisayo atthi, tasmā yathāvuttameva sundaraṃ. Paṭiggaheti isi 2- ubhohi
hatthehi paṭiggahesi. Isiṃ kira vandāpetuṃ kumāraṃ upanesuṃ, athassa pādā
parivattitvā isissa matthake patiṭṭhahiṃsu. So tampi acchariyaṃ disvā
tuṭṭhacitto 3- sumano paṭiggahesi.
      [696] Dasamagāthāya jigiṃsakoti 4- jigīsanto magganto pariyesanto,
upaparikkhantoti vuttaṃ hoti. Lakkhaṇamantapāragūti lakkhaṇānaṃ vedānañca pāraṃ
gato. Anuttarāyanti anuttaro ayaṃ. So kira attano abhimukhāgatesu mahāsattassa
pādatalesu cakkāni disvā tadanusārena sesalakkhaṇāni jigīsanto
sabbalakkhaṇasampattiṃ disvā "addhāyaṃ buddho bhavissatī"ti ñatvā evamāha.
      [697] Ekādasāyaṃ athattano gamananti paṭisandhivasena āruppagamanaṃ.
Akalyarūpo gaḷayati assukānīti taṃ attano arūpūpapattiṃ anussasaritvā "na
dānāhaṃ assa dhammadesanaṃ sotuṃ lacchāmī"ti atuṭṭharūpo balavasokābhibhavena
domanassajāto hutvā assūni pāteti gaḷayati. "garayatī"tipi pāṭho. Yadi panesa
rūpabhave cittaṃ nameyya, kiṃ tattha na uppajjeyya, yenevaṃ rodatīti?
@Footnote: 1 cha.Ma. disvā  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. udaggacitto  4 Sī. jigiṃsakoti, Ma. jigīsatoti, ka. jigiṃsatoti
Uppajjeyya, 1- akusalatāya panetaṃ vidhiṃ na jānāti. Evaṃ santepi
domanassuppattiyevassa ayuttā samāpattilābhena vikkhambhitattāti ce? na,
vikkhambhitattā eva. Maggabhāvanāya samucchinnā hi kilesā na uppajjanti,
samāpattilābhīnaṃ pana balavapaccayena uppajjati. Uppanne kilese parihīnajjhānattā
kuto tassa āruppagamananti ce? appakasirena punādhigamanato. Samāpattilābhino
hi uppanne kilese balavavītikkamamanāpajjantā vūpasantamatteyeva kilesavege
puna taṃ visesaṃ appakasirenevādhigacchanti, "parihīnavisesā ime"tipi duviññeyyā
honti, tādiso ca eso. No ce kumāre bhavissati antarāyoti na bhavissati
nu kho imasmiṃ kumāre antarāyo.
      [698] Dvādasāyaṃ na orakāyanti ayaṃ orako paritto na hoti.
Uttaragāthāya vattabbaṃ buddhabhāvaṃ 2- sandhāyāha.
      [699] Terasāyaṃ sambodhiyagganti sabbaññutaññāṇaṃ. Taṃ hi aviparītabhāvena
sammā bujjhanato 3- sambodhi, katthaci āvaraṇābhāvena sabbaññāṇuttamato "aggan"ti 4-
vuccati. Phusissatīti pāpuṇissati. Paramavisuddhadassīti nibbānadasSī. Ta hi
ekantavisuddhattā paramavisuddhaṃ. Vitthārikassāti vitthārikaṃ assa. Brahmacariyanti
sāsanaṃ.
      [700] Cuddasāyaṃ athantarāti antarā eva assa, sambodhippattito
orato evāti vuttaṃ hoti. Na sussanti 5- na suṇissaṃ. Asamadhurassāti
asamavīriyassa. Aṭṭoti āturo. Byasanaṃ gatoti sukhavināsaṃ patto. Aghāvīti dukkhito,
sabbaṃ domanassuppādameva sandhāyāha. Domanassena hi so āturo. Tañcassa
@Footnote: 1 cha.Ma. na na upajjeyya
@2 ka. buddhānubhāvaṃ  3 ka. sammāsambujjhanato
@4 ka. aggaṃ  5 cha.Ma. na sossanti
Sukhabyasanato byasanaṃ, sukhavināsanatoti vuttaṃ hoti. Tena ca so cetasikaaghabhūtena
aghāvī.
      [701] Paṇṇarasāyaṃ vipulaṃ janetvānāti vipulaṃ janetvā. Ayameva vā
pāṭho. Niggamāti niggato. Evaṃ niggato ca so bhāgineyyaṃ sayanti sakaṃ
bhāgineyyaṃ, attano bhaginiyā puttanti vuttaṃ hoti. Samādapesīti attano
appāyukabhāvaṃ ñatvā kaniṭṭhabhaginiyā ca puttassa nālakassa māṇavakassa
upacitapuññataṃ attano paññābalena 1- ñatvā "vuddhippatto pamādampi
āpajjeyyā"ti naṃ anukampamāno bhaginiyā gharaṃ gantvā "kahaṃ nālakoti. Bahi
bhante kīḷatīti. Ānetha nan"ti āṇāpetvā taṃkhaṇaṃyeva tāpasapabbajjaṃ
pabbājetvā samādapesi ovadi anusāsi. Kathaṃ? "buddhoti ghosaṃ .pe.
Brahmacariyan"ti soḷasagāthā āha. 2-
      [702] Tattha yada paratoti yadā parato. Dhammamagganti paramatthadhammassa
nibbānassa maggaṃ, dhammaṃ vā aggaṃ 3- saha paṭipadāya nibbānaṃ. Tasminti tassa
santike. Brahmacariyanti samaṇadhammaṃ.
      [703] Sattarasāyaṃ tādināti tassaṇṭhitena, tasmiṃ samaye kilesavikkhambhane
samādhilābhe ca sati vikkhambhitakilesena samāhitacittena cāti adhippāyo. Anāgate
paramavisuddhadassināti "ayaṃ nālako anāgate kāle bhagavato santike paramavisuddhaṃ
nibbānaṃ passissatī"ti evaṃ diṭṭhattā so isi iminā pariyāyena "anāgate
paramavisuddhadassī"ti vutto. Tena anāgate paramavisuddhadassinā. Upacitapuññasañcayoti
padumuttarato pabhuti katapuññasañcayo. Patikkhanti āgamayamāno. Parivasīti pabbajitvā
tāpasavesena vasi. Rakkhitindriyoti rakkhitasotindriyo hutvā. So kira tato
@Footnote: 1 cha.Ma. balena  2 cha.Ma. soḷasagāthamāha  3 ka. amaggaṃ
Pabhuti udake nimujji "udakaṃ pavisitvā sotindriyaṃ vināseyya, tato
dhammassavanabāhiro bhaveyyan"ti cintetvā.
      [704] Aṭṭhārasāyaṃ sutvāna ghosanti so nālako evaṃ parivasanto
anupubbena bhagavatā sambodhiṃ patvā bārāṇasiyaṃ dhammacakke pavattite taṃ
"bhagavatā dhammacakkaṃ pavattitaṃ, sammāsambuddho vata so bhagavā uppanno"tiādinā
nayena jinavaracakkavattane pavattaghosaṃ attano atthakāmāhi devatāni āgantvā
ārocitaṃ sutvā. Gantvāna disvā isinisabhanti sattāhaṃ moneyyakolāhale
kayiramāne sattame divase isipatanaṃ gantvā "nālako āgamissati, tassa
dhammaṃ desessāmī"ti iminā ca abhisandhinā varabuddhāsane nisinnaṃ disvā
nisabhasadisaṃ isinisabhaṃ bhagavantaṃ. Pasannoti saha dassaneneva pasannacitto
hutvā. Moneyyaseṭṭhanti ñāṇuttamaṃ, maggañāṇanti vuttaṃ hoti. Samāgate
asitāvhayassa sāsaneti asitassa isino ovādakāle anuppatte. Tena hi
"yadā vicarati dhammamaggaṃ, tadā gantvā samayaṃ paripucchamāno 1- carassu tasmiṃ
bhagavati brahmacariyan"ti anusiṭṭho, ayañca so kālo. Tena vuttaṃ "samāgate
asitāvhayassa sāsane"ti. Sesamettha pākaṭameva.
                       Ayaṃ tāva vatthugāthāvaṇṇanā
      [705] Pucchāgāthādvaye aññātametanti viditaṃ mayā etaṃ. Yathātathanti
aviparītaṃ. Ko adhippāyo? yaṃ asito "sambodhimaggaṃ 2- phusissatāyaṃ kumāro"ti
ñatvā "buddhoti ghosaṃ yada parato suṇosi, sambodhippatto vivarati dhammamaggan"ti
maṃ avaca, tametaṃ mayā asitassa vacanaṃ ajja bhagavantaṃ sakkhiṃ disavā "yathātathametan"ti 3-
aññātanti. Taṃ tanti tasmā taṃ. Sabbadhammāna pāragunti hemavatasutte
vuttanayena chahi ākārehi sabbadhammānaṃ pāragataṃ.
@Footnote: 1 ka. gantvā pucchiyamāno  2 cha.Ma. sambodhiyaggaṃ  3 cha.Ma. yathātathamevāti
      [706] Anagāriyupetassāti anagāriyaṃ upetassa, pabbajitassāti attho.
Bhikkhācariyaṃ jigīsatoti ariyehi āciṇṇaṃ anupakkiliṭṭhaṃ bhikkhācariyaṃ
pariyesamānassa. Moneyyanti munīnaṃ santakaṃ uttamaṃ padanti uttamapaṭipadaṃ. Sesamettha
pākaṭameva.
      [707] Athassa evaṃ puṭṭho 1- bhagavā "moneyyaṃ te upaññissan"ti-
ādinā nayena moneyyapaṭipadaṃ byākāsi. Tattha upaññissanti upaññāpeyyaṃ,
vineyyaṃ 2- paññāpeyyanti attho. Dukkaraṃ durabhisambhavanti kātuñca dukkhaṃ
kayiramānañca sambhavituṃ sahituṃ dukkhanti vuttaṃ hoti. Ayaṃ panettha adhippāyo:- ahaṃ te
moneyyaṃ paññāpeyyaṃ, yadi taṃ kātuṃ vā abhisambhotuṃ vā sukhaṃ bhaveyya, evaṃ
pana dukkaraṃ durabhisambhavaṃ puthujjanakālato pabhuti kiliṭṭhacittaṃ 3- anuppādetvā
paṭipajjitabbato. Tathā hi naṃ ekassa buddhassa ekova sāvako karoti ca
sambhoti 4- cāti.
    Evaṃ bhagavā moneyyassa dukkarabhāvaṃ durabhisambhavatañca dassento nālakassa
ussāhaṃ janetvā tamassa vattukāmo āha "handa te naṃ pavakkhāmi, santhambhassu
daḷho bhavā"ti. Tattha handāti byavasāyatthe 5- nipāto. Te naṃ pavakkhāmīti
tuyhaṃ taṃ moneyyaṃ pavakkhāmi. Santhambhassūti dukkarakaraṇasamatthena vīriyūpatthambhena
attānaṃ upatthambhaya. Daḷho bhavāti durabhisambhavasahanasamatthāya asithilaparakkamatāya
thiro hohi. Kiṃ vuttaṃ hoti? yasmā tvaṃ upacitapuññasambhāro, tasmāhaṃ ekantaṃ
byavasitova hutvā evaṃ durabhisambhavampi samānaṃ tuyhaṃ taṃ moneyyaṃ pavakkhāmi,
santhambhassu daḷho bhavāti.
      [708] Evaṃ paramasallekhaṃ moneyyavattaṃ vattukāmo nālakaṃ santhambhane
daḷhībhāve ca niyojetvā paṭhamaṃ tāva gāmūpanibaddhakilesappahānaṃ dassento
@Footnote: 1 ka. vutte  2 cha.Ma. vivareyyaṃ  3 Sī.,i. kilesacittaṃ
@4 ka. sambhaveti  5 Sī. byavasānatthe
"samānabhāgan"ti upaḍḍhagāthamāha. Tattha samānabhāganti samabhāgaṃ ekasadisaṃ
ninnānākaraṇaṃ. Akkuṭṭhavanditanti akkosañca vandanañca.
    Idāni yathā taṃ samānabhāgaṃ kayirati, taṃ upāyaṃ dassento "manopadosan"ti
upaḍḍhagāthamāha. Tassattho:- akkuṭṭho manopadosaṃ rakkheyya vandito santo
anuṇṇato careyya, 1- raññāpi vandito samāno "maṃ vandatī"ti uddhaccaṃ
nāpajjeyya.
      [709] Idāni araññapaṭibaddhakilesappahānaṃ 2- dassento "uccāvacā"ti
gāthamāha. Tassattho:- araññasaññite dāyepi iṭṭhāniṭṭhavasena uccāvacā
nānappakārā ārammaṇā niccharanti, cakkhvādīnaṃ āpāthamāgacchanti, te ca kho
aggisikhūpamā pariḷāhajanakaṭṭhena. Yathā vā dayhamāne pavane 3- aggisikhā
nānappakāratāya uccāvacā niccharanti sadhūmāpi vidhūmāpi nīlāpi pītāpi rattāpi
khuddakāpi mahantāpi, evaṃ sīhabyagghamanussāmanussavividhavihaṅgavirutapupphaphala-
pallavādibhedavasena nānappakāratāya dāye uccāvacā ārammaṇā niccharanti bhiṃsanakāpi
abhiṃsanakāpa rajanīyāpi lobhanīyāpi dosanīyāpi mohanīyāpi. Tenāha "uccāvacā
niccharanti, dāye aggisikhūpamā"ti. Evaṃ niccharantesu ca uccāvacesu ārammaṇesu
yā kāci uyyānavanacārikaṃ gatā samānā pakatiyā vā pavanacāriniyo 4-
kaṭṭhahārikādayo rahogataṃ disvā hasitalapitaruditadunnivatthādīhi nāriyo muniṃ
palobhenti, tā su taṃ mā palobhayunti 5- tā nāriyo taṃ mā palobhayuṃ. Yathā
nappalobhenti, tathā karohīti vuttaṃ hoti.
      [710-11] Evamassa bhagavā gāme ca araññe ca paṭipattividhiṃ
dassetvā idāni sīlasaṃvaraṃ dassento "virato methunā dhammā"ti gāthādvayamāha.
@Footnote: 1 cha.Ma. care  2 cha.Ma. araññūpanibaddha.....
@3 cha.Ma. vane  4 cha.Ma. vanacāriniyo  5 cha.Ma. palobhayuṃ
Tattha hitvā kāme varāvareti 1- methunadhammato avasesepi sundare asundare ca
pañcakāmaguṇe hitvā. Tappahānena hi methunavirati susampannā hoti. Tenāha
"hitvā kāme varāvare"ti. Ayamettha adhippāyo. "aviruddho"tiādīni pana padāni
"na haneyya na ghātaye"ti ettha vuttāya pāṇātipātāveramaṇiyā sampatti-
dassanatthaṃ vuttāni. Tatrāyaṃ saṅkhepavaṇṇanā:- parapakkhiyesu pāṇesu aviruddho,
attapakkhiyesu asāratto, sabbepi sataṇhanittaṇhatāya tasathāvare pāṇe
jīvitukāmatāya amaritukāmatāya sukhakāmatāya dukkhapaṭikūlatāya ca "yathā ahaṃ tathā
ete"ti attasamānatāya tesu virodhaṃ vinento teneva pakārena "yathā ete
tathā ahan"ti paresaṃ samānatāya ca attani anurodhaṃ vinento evaṃ ubhayathāpi
anurodhavirodhavippahīno hutvā maraṇapaṭikūlatāya attānaṃ upamaṃ katvā pāṇesu
ye keci tase vā thāvare vā pāṇe na haneyya sāhatthikādīhi payogehi,
na ghātaye āṇattikādīhīti.
      [712] Evamassa methunaviratipāṇātipātaviratimukhena saṅkhepato pātimokkha-
saṃvarasīlaṃ vatvā "hitvā kāme"tiādīhi indriyasaṃvarañca dassetvā idāni
ājīvapārisuddhiṃ dassento "hitvā icchañca .pe. Tareyya narakaṃ iman"ti
gāthamāha. 2- Tassattho:- yāyaṃ taṇhā ekaṃ laddhā dutiyaṃ icchati, dve laddhā
tatiyaṃ, satasahassaṃ laddhā taduttariṃ 3- icchatīti evaṃ appaṭiladdhavisayaṃ icchanato
"icchā"ti vuccati, yo cāyaṃ paṭiladdhavisayalubbhano lobho, taṃ hitvā icchañca
lobhañca yattha satto puthujjano, yasmiṃ cīvarādipaccaye tehi icchālobhehi
puthujjano satto laggo paṭibaddho tiṭṭhati, tattha taṃ ubhayampi hitvā paccayatthaṃ
ājīvapārisuddhiṃ avirodhento ñāṇacakkhunā cakkhumā ca 4- hutvā imaṃ
@Footnote: 1 Sī.,i. parovareti, evamuparipi, cha.Ma. paropare  2 cha.Ma.,i. hitvā
@icchañcātiādimāha  3 cha.Ma.,i. taduttarimpi  4 cha.Ma. casaddo na dissati
Moneyyapaṭipadaṃ paṭipajjeyya. Evaṃ hi paṭipanno tareyya narakaṃ imaṃ, duppūraṇaṭṭhena
narakasaññitaṃ micchājīvahetubhūtaṃ imaṃ paccayataṇhaṃ tareyya, imāya vā paṭipadāya
tareyyāti vuttaṃ hoti.
      [713] Evaṃ paccayataṇhappahānamukhena ājīvapārisuddhiṃ dassetvā idāni
bhojane mattaññutāmukhena paccayaparibhogasīlaṃ, tadanusārena ca yāva arahattappatti,
1- tāva paṭipadaṃ dassento:-
          "ūnūdaro mitāhāro            appicchassa alolupo
           sadā icchāya nicchāto         aniccho hoti nibbuto"ti
gāthamāha. 1-
      Tassattho:- dhammena samena laddhesu itarītaracīvarādīsu paccayesu āhāraṃ
tāva āhārento:-
          "cattāro pañca ālope        abhutvā udakaṃ pive
           alaṃ phāsuvihārāya             pahitattassa bhikkhuno"ti 2-
vuttanayena ūnaudaro assa, na vātabharitabhastā viya uddhumātudaro, bhaggasammadap-
paccayā thinamiddhaṃ parihareyyāti vuttaṃ hoti. Ūnūdaro hontopi ca mitāhāro
assa bhojane mattaññū, "neva davāyā"tiādinā paccavekkhaṇena guṇato dosato
ca paricchinnāhāro. Evaṃ mitāhāro samānopi paccayadhutaṅgapariyattiadhigamavasena
catubbidhāya appicchatāya appiccho assa. Ekaṃsena hi moneyyapaṭipadaṃ paṭipannena
bhikkhunā evaṃ appicchena bhavitabbaṃ. Tattha ekekasmiṃ paccaye tīhi santosehi
santussanā paccayappicchatā. Dhutaṅgadharasseva sato "dhutavāti maṃ pare jānantū"ti
anicchanatā dhutaṅgappicchatā. Bahussutasseva sato "bahussutoti maṃ pare jānantū"ti
@Footnote: 1-1 cha.Ma.,i. tāva paṭipadaṃ dassenato:- ūnūdaroti gāthamāha  2 khu. thera. 26/983/395
Anicchanatā pariyattiappicchatā mahāmajjhantikattherassa 1- viya. Adhigamasampannasseva
sato "adhigato ayaṃ kusaladhammanti maṃ pare jānantū"ti anicchanatā
adhigamappicchatā. Sā ca arahattādhigamato oraṃ veditabbā. Arahattādhigamatthaṃ hi
ayaṃ paṭipadāti. Evaṃ appicchopi ca arahattamaggena taṇhāloluppaṃ hitvā
alolupo assa. Evaṃ alolupo hi sadā icchādipariccāgā 2- aniccho hoti
nibbuto, yāya icchāya chātā honti sattā khuppipāsāturā viya atittā,
tāya icchāya aniccho hoti, anicchattā ca nicchāto hoti anāturo
paramatittippatto. Evaṃ nicchātattā nibbuto hoti vūpasantasabbakilesapariḷāhoti
evamettha uppaṭipāṭiyā yojanā veditabbā.
      [714] Evaṃ yāva arahattappatti, tāva paṭipadaṃ kathetvā idāni taṃ
paṭipadaṃ paṭipannassa bhikkhuno arahattappattiniṭṭhaṃ dhutaṅgasamādānaṃ senāsanavattañca
kathento "sa piṇḍacāran"ti gāthādvayamāha. Tattha sa piṇḍacāraṃ caritvāti
so bhikkhu bhikkhaṃ caritvā, bhattakiccaṃ vā katvā. Vanantamabhihārayeti apapañcito
gihipapañcena vanameva gaccheyya. Upaṭṭhito rukkhamūlasminti rukkhamūle ṭhito vā
hutvā āsanūpagatoti āsanaṃ upagato vā hutvā, nisinnoti vuttaṃ hoti. Munīti
moneyyapaṭipadaṃ paṭipanno. Ettha ca "piṇḍacāraṃ caritvā"ti iminā piṇḍapātikaṅgaṃ
vuttaṃ. Yasmā pana ukkaṭṭhapiṇḍapātiko sapadānacārī ekāsaniko pattapiṇḍiko
khalupacchābhattiko ca hotiyeva, tecīvarikaṅgapaṃsukūlikaṅgampi 3- ca samādiyateva, tasmā
imānipi cha dhutaṅgāneva 4- honti. "vanantamabhihāraye"ti iminā pana āraññikaṅgaṃ
vuttaṃ, "upaṭṭhito rukkhamūlasmin"ti iminā rukkhamūlikaṅgaṃ, "āsanūpagato"ti
iminā
@Footnote: 1 cha.Ma. majjhantikattherassa  2 cha.Ma. icchāya
@3 cha.Ma. tecīvarikapaṃsukūlampi  4 cha.Ma. vuttāneva
Nesajjikaṅgaṃ. Yathākkamaṃ pana etesaṃ anulomattā abbhokāsikayathā-
santhatikasosānikaṅgāni vuttāniyeva hontīti evametāya gāthāya terasa dhutaṅgāni
nālakattherassa kathesi.
      [715] Sa jhānapasuto dhīroti so anuppannassa jhānassa uppādanena
uppannassa jhānassa uppādanena uppannassa āvajjanasamāpajjanādhiṭṭhāna-
vuṭṭhānapaccavekkhaṇehi ca jhānesu pasuto anuyutto. Dhīroti dhitisampanno.
Vanante ramito siyāti vane abhirato siyā, gāmantasenāsane nābhirameyyāti
vuttaṃ hoti. Jhāyetha rukkhamūlasmiṃ, attānamabhitosayanti na kevalaṃ lokiyajjhānappasuto-
yeva siyā, apica kho tasmiṃyeva rukkhamūle sotāpattimaggādisampayuttena
lokuttarajjhānenāpi attānaṃ atīva tosento jhāyetha. Paramassāsampattiyā hi
lokuttarajjhāneneva cittaṃ atīva tussati, na aññena. Tenāha "attānamabhitosayan"ti.
Evamimāya gāthāya jhānappasutatāya vanantasenāsanābhiratiṃ arahattañca
kathesi.
      [716] Idāni yasmā imaṃ dhammadesanaṃ sutvā nālakatthero
vanantamabhihāretvā nirāhāropi paṭipadāpūraṇe atīva ussukko ahosi, nirāhārena
ca samaṇadhammo 1- kātuṃ na sakkā. Tathā karontassa hi jīvitaṃ nappavattati, kilese
pana anuppādentena āhāro pariyesitabbo, ayamettha ñāyo. Tasmā tassa
bhagavā aparāparesupi divasesu piṇḍāya caritabbaṃ, kilesā pana na uppādetabbāti
dassanatthaṃ arahattappattiniṭṭhaṃyeva bhikkhācāravattaṃ kathento "tato ratyā
vivasāne"tiādikā 2- cha gāthāyo abhāsi. Tattha tatoti "sa piṇḍacāraṃ caritvā,
vanantamabhihāraye"ti ettha vuttapiṇḍacāravanantābhihārato uttarimpi. Ratyā
@Footnote: 1 cha.Ma.,i. samaṇadhammaṃ  2 Sī. ratyā vivasaneti
Vivasāneti rattisamatikkame, dutiyadivaseti vuttaṃ hoti. Gāmantamabhihārayeti
ābhisamācārikavattaṃ katvā yāva bhikkhācāravelā, tāva vivekamanubrūhitvā
gatapaccāgatavatte vuttanayena kammaṭṭhānaṃ manasikaronto gāmaṃ gaccheyya, vahānaṃ
nābhinandeyyāti "bhante amhākaṃ ghare bhuñjitabban"ti nimantanaṃ, "deti nu
kho, na deti nu kho, sundaraṃ nu kho deti, asundaraṃ nu kho detī"ti evarūpaṃ
vitakkaṃ bhojanañca paṭipadāpūrako bhikkhu nābhinandeyya, na paṭiggaheyyāti 1- vuttaṃ
hoti. Yadi pana balakkārena pattaṃ gahetvā pūretvā denti, paribhuñjitvā
samaṇadhammo kātabbo, dhutaṅgaṃ na kuppati, tadupādāya pana taṃ gāmaṃ na
pavisitabbaṃ. Abhihārañca gāmatoti sace gāmaṃ paviṭṭhassa pātisatehipi bhattaṃ
abhiharanti, tampi nābhinandeyya, tato ekasiṭṭhampi na paṭiggaṇheyya, aññadatthu
gharapaṭipāṭiyā piṇḍapātameva careyyāti.
      [717] Na munī gāmamāgamma, kulesu sahasā careti so ca monatthāya
paṭipannako munī gāmaṃ gato samāno kulesu sahasā na care,
sahasokitādiananulomikaṃ gihisaṃsaggaṃ na āpajjeyyāti vuttaṃ hoti. Ghāsesanaṃ
chinnakatho, na vācaṃ payutaṃ bhaṇeti chinnakatho viya hutvā obhāsaparikathānimitta-
viññattipayuttaṃ ghāsesanavācaṃ na bhaṇeyya. Sace ākaṅkheyya, gilāno samāno
gelaññapaṭibāhanatthāya bhaṇeyya. Senāsanatthāya vā viññattiṃ ṭhapetvā
obhāsaparikathānimittapayuttaṃ, avasesapaccayatthāya pana agilāno neva kiñci
bhaṇeyyāti.
      [718-9] Alatthaṃ yadidanti imissā pana gāthāya ayamattho:- gāmaṃ
piṇḍāya paviṭṭho appamattakepi kismiñci laddhe "alatthaṃ yaṃ idaṃ sādhū"ti
@Footnote: 1 cha.Ma. nappaṭiggaṇheyyāti
Cintetvā aladdhe "nālatthaṃ kusalan"ti tampi "sundaran"ti cintetvā ubhayeneva
lābhālābhena so tādī nibbikāro hutvā rukkhaṃva upanivattati, yathāpi puriso
phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi evaṃ aladdhāpi ananunīto appaṭihato
majjhattoyeva hutvā gacchati, kulaṃ upagamma lābhaṃ laddhāpi majjhattova hutvā
gacchatīti. Sapattapāṇīti gāthā uttānatthāva.
     [720] Uccāvacāti imissā gāthāya sambandho:- evaṃ bhikkhācāravattasampanno
hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārādheyya.
Paṭipattisāraṃ hi sāsanaṃ. Sā cāyaṃ uccāvacā .pe. Mutanti. Tassattho:- yā
cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā.
Sukhāpaṭipadā hi khippābhiññā uccā. Dukkhāpaṭipadā dandhābhiññā avacā. Itarā
dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā
tissopi avacā. Tāya cetāya uccāya avacāya paṭipadāya vā na pāraṃ diguṇaṃ
yanti. "duguṇan"ti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti
attho. Kasmā? yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato.
Etena parihānadhammābhāvaṃ 1- dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ
ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? ekena maggena
sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.
      [721] Idāni paṭipadānisaṃsaṃ dassento "yassa ca visatā"ti gāthamāha.
Tassattho:- yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā
aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena
chinnasotassa kusalākusalāppahānena kiccākiccappahīnassa rāgajo vā dosajo vā
appamattakopi pariḷāho na vijjatīti.
@Footnote: 1 ka. aparihānadhammabhāvaṃ
      [722] Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ
udapādi "yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena
pūretun"ti, tasmāssa bhagavā "dukkarameva moneyyan"ti dassento puna
"moneyyante upaññissan"tiādimāha. Tattha upaññissanti upaññāpeyyaṃ, 1-
kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamo. Bhaveti bhaveyya.
Ko adhippāyo? moneyyapaṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu
Vatteyya. Yathā madhubinduṃ 2- khuradhāraṃ lihanto chedato jivhaṃ rakkhati, evaṃ
dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ
hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca
na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca
udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento
kiliṭṭhena maggena 3- uppannapaccaye asevanto udare saṃyato siyā.
      [723] Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya
aṭṭhitakāritāya akusītacitto ca bhaveyya na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena
ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyanoti
nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito
sikkhāttayasakalasāsanabrahmacariyaparāyano eva bhaveyya.
      [724-5] Ekāsanassāti vivittāsanassa. Āsanamukhena cettha
sabbairiyāpathā vutatā. Yato sabbiriyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti
veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassa cāti samaṇehi
@Footnote: 1 Sī.,ka. upaññassanti upaññayissaṃ
@2 cha.Ma.,i. yadhudiddhaṃ  3 Sī.,Ma. manena
Upāsitabbassa aṭṭhattiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa
aṭṭhattiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti.
Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti
veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena "ekattaṃ
monan"ti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhapadaṃ, atha
"bhāhisi dasa disā"ti iminā assa sambandho.
      Bhāhisīti bhāsissasi pakāsessasi, imaṃ paṭipadaṃ bhāvento sabbadisāsu
kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānantiādīnaṃ pana catunnaṃ
padānaṃ ayamattho:- yena ca kittighosena bhāhisi dasa disā taṃ dhīrānaṃ jhāyīnaṃ
kāmacāginaṃ nigghosaṃ sutvā atha tvaṃ tena uddhaccamanāpajjitvā bhiyyo hiriñca
saddhañca kareyyāsi, tena ghosena harāyamāno "niyyānikapaṭipadā ayan"ti
saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evaṃ hi sante
mama sāvako hotīti.
      [726] Taṃ nadīhīti yantaṃ mayā "hiriñca saddhañca bhiyyo kubbethā"ti
vadatā "uddhaccaṃ na kātabban"ti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha,
tabbipariyāyañca sobbhesu ca padaresu ca jānātha. Sobbhesūti mātikāsu.
Padaresūti darīsu. Kathaṃ? saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti.
Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā
uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ
"moneyyaṃ pūremī"ti uddhato hoti amāmako, māmako pana hiriñca saddhañca
uppādetvā nīcacittova hoti.
      [727-9] Kiñca bhiyyo:- yadūnakaṃ .pe. Paṇḍitoti. Tattha
siyā:- sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito
Santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ
bhāsatīti iminā sambandhena "yaṃ samaṇo"ti gāthamāha. Tassattho:- yaṃ buddhasamaṇo
bahu bhāsati upetaṃ atthasañhitaṃ, atthapetaṃ dhammupetañca hitena ca sahitaṃ, taṃ
na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento
nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ
desento ca "idamassa hitan"ti nānappakārato jānaṃ so bahu bhāsati, na
kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho:- evaṃ tāva sabbaññutaññāṇena
samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahuṃ bhāsati.
Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto,
jānaṃ na bahuṃ bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho:-
taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na
hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni
moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni
arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena
desanaṃ niṭṭhāpesi.
      Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane
pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ
paviṭṭho, puna "aho vatāhaṃ bhagavantaṃ passeyyan"ti lolabhāvaṃ na janesi.
Ayamassa dassane appicchatā. Tathā "aho vatāhaṃ puna dhammadesanaṃ suṇeyyan"ti
lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā "aho vatāhaṃ puna
moneyyapaṭipadaṃ puccheyyan"ti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā.
      So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve
divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekagāme dve
Divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ
āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā
moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati,
majjhimaṃ katvā pūrento sattavassāni, mandaṃ katvā pūrento soḷasavassāni,
ayamesa 1- ukkaṭṭhaṃ katvā pūresi, tasmā sattamāse ṭhatvā attano
āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ
saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā
hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.
Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṃghena saddhiṃ tattha gantvā sarīrakiccaṃ
dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       nālakasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 29 page 314-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9686              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]