ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                     12. Dvayatānupassanāsuttavaṇṇanā
      evamme sutanti dvayatānupassanāsuttaṃ. Kā uppatti? imassa suttassa
attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha
saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvibhavissati. Tattha evamme
sutantiādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ
ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena
migārena seṭṭhinā mātuṭṭhāne ṭhapitattā "migāramātā"ti vuccati, tāya
migāramātuyā navakoṭiagghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo
@Footnote: 1 cha.Ma.,i. ayañca
Heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho,
so "migāramātu pāsādo"ti vuccati. Tasmiṃ migāramātu pāsāde.
      Tena kho pana samayena bhagavāti yaṃ samayaṃ bhagavā sāvatthiṃ nissāya
pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposatheti tasmiṃ
ahu uposathe, uposathadivaseti vuttaṃ hoti. Paṇṇaraseti idaṃ uposathaggahaṇena
sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyāti paṇṇarasadivasattā
divasagaṇanāya abbhādiupakkilesaviharattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya,
paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṃghaparivutoti bhikkhusaṃghena parivuto.
Abbhokāse nisinno hotīti migāramātu ratanapāsādapariveṇe abbhokāse
upari appaṭicchanne okāse paññattapavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ
tuṇhībhūtanti atīva tuṇhībhūtaṃ yato yato vā anuviloketi, tato tato tuṇhībhūtaṃ
tuṇhībhūtaṃ vācāya puna tuṇhībhūtaṃ kāyena. Bhikkhusaṃghaṃ anuviloketvāti taṃ
samparivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ
bhikkhusaṃghaṃ "ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino,
ettakā āraddhavipassakā kalyāṇaputhujjanā. Imassa bhikkhusaṃghassa kīdisī dhammadesanā
sappāyā"ti sappāyadhammadesanāparicchedanatthaṃ ito cito ca viloketvā.
      Ye te bhikkhave kusalā dhammāti ye te ārogyaṭṭhena anavajjaṭṭhena
iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattattiṃsabodhipakkhiyadhammā, tajjotakā
vā pariyattidhammā. Ariyā niyyānikā sambodhagāminoti upagantabbaṭṭhena ariyā,
lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena
sambodhagāmino. Tesaṃ vo bhikkhave .pe. Savanāya, tesaṃ bhikkhave kusalānaṃ .pe.
Sambodhagāmīnaṃ kā upanisā kiṃ kāraṇaṃ kiṃ payojanaṃ tumhākaṃ savanāya,
Kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ
yathābhūtaṃ ñāṇāyāti ettha yāvadevāti paricchedāvadhāraṇavacanaṃ. Dve avayavā
etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. "dvayānan"tipi pāṭho.
Yathābhūtaṃ ñāṇāyāti aviparītañāṇāya. Kiṃ vuttaṃ hoti? yadetaṃ lokiyalokuttarādibhedena
Dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya,
na tato 1- bhiyyoti. Savanena hi ettakaṃ hoti. Taduttarivisesādhigamo bhāvanāyāti.
Kiñca dvayataṃ vadethāti ettha pana sace vo bhikkhave siyā, kiṃ ca tumhe
bhante dvayataṃ vadethāti ayamadhippāyo. Padattho pana "kiñca dvayatābhāvaṃ
vadethā"ti.
     #[1] Tato bhagavā dvayataṃ dassento "idaṃ dukkhan"ti evamādimāha.
Tattha dvayatānaṃ catusaccadhammānaṃ "idaṃ dukkhaṃ, ayaṃ dukkhasamudayo"ti evaṃ lokiyassa
ekassa avayavassa, sahetukassa vā dukkhassa dassanena ayamekānupassanā, itarā
lokuttarassa dutiyassa avayavassa, saupāyassa vā nirodhassa dassanena
dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā.
Evaṃ sammā dvayatānupassinoti iminā vuttanayena sammā dvayadhamme
anupassino, 2- satiyā avippavāsena appamattassa kāyikacetasikavīriyātāpena
ātāpino kāye ca jīvite ca nirapekkhattā pahitattassa. Pāṭikaṅkhanti
icchitabbaṃ. Diṭṭheva dhamme aññāti asmiṃyeva vā attabhāve arahattaṃ. Sati vā
upādisese anāgāmitāti "upādisesan"ti punabbhavavasena upādātabbakkhandhasesaṃ
vuccati, tasmiṃ vā sati anāgāmibhāvo pāṭikaṅkhoti dasseti. Tattha kiñcāpi
heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ
janento evamāha.
@Footnote: 1 cha.Ma. na ito  2 cha.Ma. anupassantassa
      Idamavocātiādi saṅgītikārānaṃ vacanaṃ. Tattha idanti "ye te bhikkhave"tiādi
vuttanidassanaṃ. Etanti idāni "ye dukkhan"ti evamādi vattabbagāthābandhanidassanaṃ.
Imā ca gāthā catusaccadīpakattā vuttatthadīpakā eva, evaṃ santepi
gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā "idāni
yadi vadeyya sundaran"ti ākaṅkhantānaṃ pubbe 1- vikkhittacittānañca atthāya
vuttā. Visesatthadīpakā vāti avipassake vipassake ca dassetvā tesaṃ
vaṭṭavivaṭṭadassanato, 2- tasmā visesatthadassanatthameva vuttā. Esa nayo ito
parampi gāthāvacanesu.
      [730] Tattha yatthāti 3- nibbānaṃ dassesi. Nibbāne hi dukkhaṃ sabbaso
uparujjhati, sabbappāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati.
Tañca magganti tañca aṭṭhaṅgikaṃ maggaṃ.
      [731-3] Cetovimuttihīnā te, atho paññāvimuttiyāti ettha
arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā
paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānaphalena kilese vikkhambhetvā
adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ
nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti.
Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ
sabbākārato 4- avijjāvirāgā paññāvimuttīti. Antakiriyāyāti vaṭṭadukkhassa
antakaraṇāya. 5- Jātijarūpagāti jātijaraṃ upagatā, jātijarāya vā upagatā, na
parimuccanti jātijarāyāti evaṃ veditabbā. Sesamettha ādito pabhuti pākaṭameva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
@2 ka. chiddāvachidda...  3 cha.Ma.,i. yattha cāti
@4 cha.Ma. sabbappakārato  5 cha.Ma.,i. antakaraṇatthāya
Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā
tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu.
     #[2] Ito eva bhagavā "siyā aññenāpi pariyāyenātiādinā nayena
nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayāti sāsavakammappaccayā.
Sāsavakammaṃ hi idha "upadhī"ti adhippetaṃ. Asesavirāganirodhāti asesaṃ
virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā.
      [734] Upadhinidānāti kammappaccayā. Dukkhassa jātippabhavānupassīti
vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto. Sesamettha pākaṭameva. Evamayampi
vāro cattāri saccāni dīpetvā arahattanikūṭeneva vutto. Yathā cāyaṃ, evaṃ
sabbavāRā.
     #[3] Tattha tatiyavāre avijjāpaccayāti bhavagāmikammasambhāraavijjāpaccayā. 1-
Dukkhaṃ pana sabbattha vaṭṭadukkhameva.
      [735] Jātimaraṇasaṃsāranti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ
khandhapaṭipāṭiṃ saṃsārañca. Vajantīti gacchanti upenti. Itthabhāvaññathābhāvanti imaṃ
manussabhāvaṃ ito avasesaaññanikāyabhāvañca. Gatīti paccayabhāvo.
      [736] Avijjā hāyanti avijjā hi ayaṃ. Vijjāgatā ca ye sattāti
ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva.
     #[4] Catutthavāre saṅkhārapaccayāti puññāpuññāneñjābhisaṅkhārapaccayā.
      [738-9] Etamādīnavaṃ ñatvāti yadidaṃ dukkhaṃ saṅkhārapaccayā,
etamādīnavanti ñatvā. Sabbasaṅkhārasamathāti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ
@Footnote: 1 ka. pabhavakamMa...
Maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānanti
kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathanti etaṃ dukkhakkhayaṃ
aviparītaṃ ñatvā. Sammaddasāti sammādassanā. Sammadaññāyāti saṅkhataṃ aniccādito,
asaṅkhatañca niccādito ñatvā. Mārasaṃyoganti tebhūmakavaṭṭaṃ. Sesamuttānatthameva.
     #[5] Pañcamavāre viññāṇapaccayāti kammasahajātābhisaṅkhāraviññāṇapaccayā.
      [741] Nicchātoti nittaṇho. Parinibbutoti kilesaparinibbānena
parinibbuto hoti. Sesaṃ pākaṭameva.
     #[6] Chaṭṭhavāre phassapaccayāti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti
attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā
phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca
vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti.
      [742-3] Bhavasotānusārinanti taṇhānusārinaṃ. Pariññāyāti tīhi
pariññāhi parijānitvā. Aññāyāti arahattamaggapaññāya ñatvā. Upasame ratāti
phalasamāpattivasena nibbāne ratā. Phassābhisamayāti phassanirodhā. Sesaṃ pākaṭameva.
    #[7] Sattamavāre vedanāpaccayāti kammasampayuttavedanāpaccayā.
     [744-5] Adukkhamasukhaṃ sahāti adukkhamasukhena saha. Etaṃ dukkhanti
ñatvānāti etaṃ sabbaṃ vedayitaṃ "dukkhakāraṇan"ti ñatvā, vipariṇāmaṭṭhitiaññāṇa-
dukkhatāhi vā dukkhanti 1- ñatvā. Mosadhammanti nassanadhammaṃ. Palokinanti
jarāmaraṇehi palujjanadhammaṃ. Phussa phussāti udayabbayañāṇena phusitvā phusitvā.
Vayaṃ passanti ante bhaṅgameva passanto. Evaṃ tattha vijānatīti evaṃ tā vedanā
@Footnote: 1 cha.Ma. dukkhaṃ
Vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayāti tato paraṃ maggañāṇena
kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānameva.
     #[8] Aṭṭhamavāre taṇhāpaccayāti kammasambhārataṇhāpaccayā.
      [747] Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ dukkhassa
sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānatthameva.
     #[9] Navamavāre upādānapaccayāti kammasambhāraupādānapaccayā.
      [748-9] Bhavoti vipākabhavo khandhapātubhāvo. Bhūto dukkhanti bhūto
sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇanti yatrāpi "bhūto sukhaṃ nigacchatī"ti
bālā maññanti, tatrāpi dukkhameva dassento āha "jātassa maraṇaṃ hotī"ti.
Dutiyagāthāya yojanā:- aniccādīhi sammadaññāya paṇḍitā upādānakkhayā
jātikkhayaṃ nibbānamabhiññāya na gacchanti punabbhavanti.
     #[10] Dasamavāre ārambhapaccayāti kammasampayuttavīriyapaccayā.
      [751] Anārambhe vimuttinoti anārambhe nibbāne vimuttassa.
Sesamuttānameva.
     #[11] Ekādasamavāre āhārapaccayāti kammasampayuttāhārapaccayā. Aparo
nayo:- catubbidhā sattā rūpūpagā vedanūpagā saññūpagā saṅkhārūpagāti. Tattha
ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā
sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya
arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato. Bhavagge
sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evampi yaṃ kiñci
dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.
      [755] Ārogyanti nibbānaṃ. Saṅkhāya sevīti cattāro paccaye
paccavekkhitvā sevamāno, "pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo"ti.
Evaṃ vā lokaṃ saṅkhāya "aniccaṃ dukkhaṃ anattā"ti ñāṇena sevamāno.
Dhammaṭṭhoti catusaccadhamme ṭhito. Saṅkhyaṃ 1- nopetīti "devo"ti vā "manusso"ti
vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānameva.
     #[12] Dvādasamavāre iñjitapaccayāti taṇhāmānadiṭṭhikammakilesaiñjitesu
yato kutoci kammasambhāriñjitapaccayā.
      [757] Ejaṃ vossajjāti taṇhaṃ cajitvā. Saṅkhāre uparundhiyāti
kammañca kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānameva.
     #[13] Terasamavāre nissitassa calitanti taṇhāya taṇhādiṭṭhimānehi vā
khandhe nissitassa sīhasutte 2- devānaṃ viya bhayacalanaṃ hoti. Sesamuttānameva.
     #[14] Cuddasamavāre rūpehī"ti rūpabhavehi, rūpasamāpattīhi vā. Āruppāti 3-
arūpabhavā, arūpasamāpattiyo vā. Nirodhoti nibbānaṃ.
      [761] Maccuhāyinoti maraṇamaccukilesamaccudevaputtamaccuhāyino, tividhampi
taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānameva.
     #[15] Paṇṇarasamavāre yanti nāmarūpaṃ sandhāyāha. Taṃ hi lokena
dhuvasubhasukhattavasena "idaṃ saccan"ti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānanti
taṃ idaṃ ariyānaṃ, anunāsikaikāralopaṃ katvā vuttaṃ. Etaṃ musāti etaṃ dhuvādivasena
gahitampi musā, na tādisaṃ hotīti. Puna yanti nibbānaṃ sandhāyāha. Taṃ hi
lokena rūpavedanādīnamabhāvato "idaṃ musā natthi kiñcī"ti upanijjhāyitaṃ.
@Footnote: 1 Sī. saṅkhaṃ  2 saṃ.kha. 17/78-9/69-70  3 cha.Ma. arūpāti
Tadamariyānaṃ etaṃ saccanti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā sukhabhāvā,
pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca
anapagamanena paramatthato "saccan"ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
      [762-3] Anattani 1- attamānīti anattani nāmarūpavedanādīnaṃ sabhāvato
attamānī. 1- Idaṃ saccanti maññatīti idaṃ nāmarūpaṃ dhuvādivasena "saccan"ti
maññati. Yena yena hīti yena yena rūpe vā vedanāya vā "mama rūpaṃ, mama
vedanā"tiādinā nayena maññanti. Tato tanti tato maññitākārā taṃ nāmarūpaṃ
hoti aññathā. Kiṃkāraṇaṃ? tañhi tassa musā hoti, yasmā taṃ yathā maññitākārā
musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti?
mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ
nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayāti saccāvabodhā. 2-
Sesamuttānameva.
     #[16] Soḷasamavāre yanti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Taṃ hi lokena
salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya "etaṃ 3- sukhan"ti upanijjhāyitaṃ.
Tadamariyānaṃ etaṃ dukkhanti taṃ idaṃ ariyānaṃ "kāmā hi citrā madhurā manoramā,
virūparūpena mathenti cittan"tiādinā 4- nayena "etaṃ dukkhan"ti yathābhūtaṃ
sammapapaññāya sudiṭṭhaṃ. Puna idan"ti 5- nibbānameva sandhāyāha. Taṃ hi lokena
kāmaguṇābhāvā "dukkhan"ti upanijjhāyitaṃ. Tadamariyānanti  taṃ idaṃ ariyānaṃ
paramatthasukhato "etaṃ sukhan"ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
@Footnote: 1-1 cha.Ma. attamāninti attani nāmarūpe attamāniṃ
@2 ka. saccabodhā  3 cha.Ma. idaṃ
@4 khu.su. 25/50/345, khu.cūḷa. 30/722/365 (syā)  5 cha.Ma..i. yanti
      [765-6] Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti
piyā. Manāpāti manavuḍḍhikaRā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā
atthīti vuccantīti. 1- Vacanabyattayo veditabbo. Ete voti ettha voti
nipātamattaṃ.
      [767-8] Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti "sukha"miti ariyehi
pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti
paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti.
Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ.
      [769-71] Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ.
Sampamūḷhetthaviddasūti 2- sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā?
Nivutānaṃ tamo hoti, andhakāro apassataṃ, yasmā 3- bālānaṃ avijjāya nivutānaṃ
otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti.
Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena
passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā
dhammassa kovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva
adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ
santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa vā sabbadhammassa
vā 4- akovidā, sabbathā bhavarāga .pe. Susambudho. Tattha mādheyyānupannehīti
tebhūmakavaṭṭaṃ anuppannehi.
      [772] Pacchimagāthāya sambandho "evaṃ asusambudhaṃ ko nu aññatra
mariyehī"ti. Tassattho:- ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ.
@Footnote: 1 cha.Ma. vuccanti  2 ka. sampamūḷhettha aviddasūti
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. saccadhammassa vā
Arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā
hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā
ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ
niṭṭhāpesi.
      Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana
veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ
pākaṭameva.
      Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā
saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu,
soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhisaccānettha veneyyavasena 1-
nānappakārato desitānīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                   dvayatānupassanāsuttavaṇṇanā niṭṭhitā.
                 Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato,
                         nāmena mahāvaggoti.
                         --------------
@Footnote: 1 ka. veyyākaraṇavasena



             The Pali Atthakatha in Roman Book 29 page 334-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9837              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9837              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]