ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page345.

4. Aṭṭhakavagga 1. Kāmasuttavaṇṇanā [773] Kāmaṃ kāmayamānassāti kāmasuttaṃ. Kā uppatti? bhagavati kira sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare aciravatīnadītīre "yavaṃ vapissāmī"ti khettaṃ kasati. Bhagavā bhikkhusaṃghaparivuto piṇḍāya pavisanto taṃ disvā āvajjento addasa "tassa 1- brāhmaṇassa yavā vinassissantī"ti, puna upanissayasampattiṃ āvajjento cassa sotāpattiphalassa upanissayaṃ addasa. "kadā pāpuṇeyyā"ti āvajjento ca 2- "sasse vinaṭṭhe sokābhibhūto dhammadesanaṃ sutvā"ti addasa. Tato cintesi "sacāhaṃ tadā eva brāhmaṇaṃ upasaṅkamissāmi, na me ovādaṃ sotabbaṃ maññissati. Nānārucikā hi brāhmaṇā, handa naṃ ito pabhutiyeva saṅgaṇhāmi, evaṃ mayi muducitto hutvā tadā ovādaṃ sossatī"ti brāhmaṇaṃ upasaṅkamitvā āha "kiṃ brāhmaṇa karosī"ti. Brāhmaṇo "evaṃ uccākulīno samaṇo gotamo mayā saddhiṃ paṭisanthāraṃ karotī"ti tāvatakeneva bhagavati pasannacitto hutvā "khettaṃ bho gotama kasāmi yavaṃ vapissāmī"ti āha. Atha sāriputtatthero cintesi "bhagavā brāhmaṇena saddhiṃ paṭisanthāraṃ akāsi, na ca ahetu 3- appaccayā tathāgatā evaṃ karonti, handāhampi tena saddhiṃ paṭisanthāraṃ karomī"ti brāhmaṇaṃ upasaṅkamitvā tatheva paṭisanthāramakāsi. Evaṃ mahāmoggallānatthero sesā ca asīti mahāsāvakā. Brāhmaṇo atīva attamano ahosi. Atha bhagavā sampajjamānepi sasse ekadivasaṃ katabhattakicco sāvatthito jetavanaṃ gacchanto maggā okkamma brāhmaṇassa santikaṃ gantvā āha @Footnote: 1 cha.Ma.,i. assa 2 cha.Ma.,i. casaddo na dissati 3 ka. ahetū

--------------------------------------------------------------------------------------------- page346.

"sundaraṃ te brāhmaṇa yavakkhettan"ti. Evaṃ bho gotama sundaraṃ sace sampajjissati, tumhākampi saṃvibhāgaṃ karissāmīti. Athassa catumāsaccayena yavā nipphajjiṃsu, tassa "ajja vā sve vā lāyissāmī"ti ussukkaṃ kurumānasseva mahāmegho uṭṭhahitvā sabbarattiṃ vassi, aciravatī nadī supūrā āgantvā sabbaṃ yavaṃ vahi. Brāhmaṇo sabbarattiṃ anattamano hutvā pabhāte nadītaraṃ gato sabbaṃ sassavipattiṃ disvā "vinaṭṭhomhi, kathaṃdāni jīvissāmī"ti balavasokaṃ uppādesi. Bhagavāpi tameva rattiṃ paccūsasamaye buddhacakkhunā lokaṃ volokento "ajja brāhmaṇassa dhammadesanākālo"ti ñatvā bhikkhācāravattena sāvatthiṃ pavisitvā brāhmaṇassa gharadvāre aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā "sokābhibhūtaṃ maṃ assāsetukāmo samaṇo gotamo āgato"ti cintetvā āsanaṃ paññāpetvā pattaṃ gahetvā bhagavantaṃ nisīdāpesi. Bhagavā jānantova brāhmaṇaṃ pucchi "kiṃ brāhmaṇa paduṭṭhacitto vihāsī"ti. Āma bho gotama sabbaṃ me yavakkhettaṃ udakena vūḷhanti. Atha bhagavā "na brāhmaṇa vipanne domanassaṃ, sampanne ca somanassaṃ kātabbaṃ. Kāmā hi nāma sampajjantipi vipajjantipī"ti vatvā tassa brāhmaṇassa sappāyaṃ ñatvā dhammadesanāvasena imaṃ suttamabhāsi. Tattha saṅkhepato padatthasambandhamattameva vaṇṇayissāma, vitthāro pana niddese 1- vuttanayeneva veditabbo. Yathā ca imasmiṃ sutte, evaṃ ito paraṃ sabbasuttesu. Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchamānassa. Tassa ce taṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. @Footnote: 1 khu.mahā. 29/1/1 (syā)

--------------------------------------------------------------------------------------------- page347.

[774] Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā āyāyamānassa. 1- Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya vilīyati. 2- [775] Tatiyagāthāya saṅkhepattho:- yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya parivajjeti, so bhikkhu sabbalokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti. [776-8] Tato parāsaṃ tissannaṃ gāthānaṃ ayaṃ 3- saṅkhepattho:- yo etaṃ yavakkhettādiṃ 4- khettaṃ vā gharavatthādiṃ vatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassabhedaṃ gavāssaṃ vā itthisaññikā thiyo ñātibandhavādī bandhū vā aññe vā manāpiyarūpādī puthu kāme anugijjhati, taṃ puggalaṃ abalasaṅkhātā kilesā balīyanti sahanti maddanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha taṃ kāmagiddhaṃ kāme rakkhantaṃ pariyesantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti, tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnanāvaṃ udakaṃ viya anveti. Tasmā kāyagatāsatiādibhāvanāya jantu sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjaye. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi tare oghaṃ tareyya tarituṃ sakkuṇeyya. Tato @Footnote: 1 cha.Ma. yāyamānassa 2 cha.Ma. piḷīyati @3 ka. paraṃ dassitagāthānamayaṃ 4 cha.Ma. sālikkhettādiṃ

--------------------------------------------------------------------------------------------- page348.

Yathā puriso udakagarukaṃ nāvaṃ sitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyyaṃ, arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti. 1- Arahattanikūṭena desanaṃ niṭṭhapesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca sotāpattiphale patiṭṭhahiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kāmasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 29 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7768&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7768&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=408              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10062              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10062              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]