ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        2. Guhaṭṭhakasuttavaṇṇanā
      [779] Satto guhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṅgātīre āvaṭṭakaṃ 3-
nāma udenassa 4- uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo.
Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero
tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale
rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho udeno 5-
taṃdivasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne
kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo
"sutto rājā"ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhanti yo theraṃ disvā
@Footnote: 1 Sī. parinibbānenāti  2 ka. siñcitvā
@3 Sī. gaṅgāṭaḷe  4 cha.Ma. utenassa  5 cha.Ma. uteno
Hirottappaṃ upaṭṭhāpetvā "mā saddamakatthā"ti aññamaññaṃ nivāretvā
appasaddā upasaṅkamitvā vanditvā theraṃ samparivāretvā nisīdiṃsu. Thero
samāpattito vuṭṭhāya tāsaṃ dhammaṃ desesi, tā tuṭṭhā "sādhu sādhū"ti vatvā
suṇanti.
      Rañño sīsaṃ aṅkenādāya nisinnitthī "imā maṃ ohāya kīḷantī"ti tāsu
issāpakatā ūruṃ cāletvā rājānaṃ pabodhesi, rājā paṭibujjhitvā itthāgāraṃ
apassanto "kuhiṃ imā vasaliyo"ti. Sā āha "tumhesu abahukatā `samaṇaṃ
ramayissāmā'ti gatā"ti. So kuddho 1- therābhimukho agamāsi. Tā itthiyo rājānaṃ
disvā ekaccā uṭṭhahiṃsu, ekaccā "mahārāja pabbajitassa santike dhammaṃ
suṇāmā"ti na uṭṭhahiṃsu. So tāsu 2- bhiyyoso mattāya kuddho 1- theraṃ avanditvāva
"kimatthaṃ āgatosī"ti āha. Vivekatthaṃ mahārājāti. So "vivekatthāya āgato
evaṃ itthāgāraparivuto nisīdantī"ti vatvā "tava vivekaṃ kathehī"ti āha. Thero
visāradopi vivekakathāya "nāyaṃ aññātukāmo pucchatī"ti tuṇhī ahosi. Rājā
"sace na kathesi, tambakipillikehi taṃ khādāpessāmī"ti aññatarasmiṃ asokarukkhe
tambakipillikapuṭaṃ gaṇhanto attanova upari vikiri. So sarīraṃ puñchitvā aññaṃ
puṭaṃ gahetvā therābhimukho agamāsi. Thero "sacāyaṃ rājā mayi aparajjheyya,
apāyābhimukho bhaveyyā"ti taṃ anukampamāno iddhiyā ākāsaṃ abbhuggantvā gato.
      Tā 3- itthiyo āhaṃsu "mahārāja aññe rājāno īdisaṃ pabbajitaṃ
disvā pupphagandhādīhi pūjenti, tvaṃ tambakipillikapuṭena āsādetuṃ āraddho
ahosi, kulavaṃsaṃ nāsetuṃ uṭṭhito"ti. So attano dosaṃ ñatvā hutvā uyyānapālaṃ
pucchi "aññampi divasaṃ thero idhāgacchatī"ti. Āma mahārājāti. Tena hi
@Footnote: 1 ka. ruddho  2 cha.Ma.,i. tena  3 cha.Ma.,A. tato
Yadā āgacchati, tadā me āroceyyāsīti. So ekadivasaṃ there āgate ārocesi,
rājāpi theraṃ upasaṅkamitvā pañhaṃ pucchitvā pāṇehi saraṇaṃ gato ahosi.
Tambakipillikapuṭena āsāditadivase pana thero ākāsenāgantvā puna paṭhaviyaṃ
nimmujjitvā bhagavato gandhakuṭiyaṃ ummujji. Bhagavāpi kho dakkhiṇena passena
sato sampajāno sīhaseyyaṃ kappayamāno theraṃ disvā "kiṃ bhāradvāja akāle
āgatosī"ti. Thero "āma bhagavā"ti vatvā sabbantaṃ pavattiṃ ārocesi. Taṃ
sutvā bhagavā "kiṃ karissati tassa vivekakathā kāmaguṇagiddhassā"ti vatvā dakkhiṇena
passena nipanno eva therassa dhammadesanatthaṃ imaṃ suttaṃ abhāsi.
      Tattha sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vālānaṃ
vasanokāsato "guhā"ti vuccati. Bahunābhichannoti bahunā rāgādikilesajālena
abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto.
Naroti satto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccanti kāmaguṇā. Ettha hi
devamanussā muyhanti, tesu ajjhogāḷho hutvā. Etena bahiddhābandhanaṃ
vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi
kāyavivekādikā vivekā dūre anāsanne. Kiṃkāraṇā? kāmā hi loke na hi
suppahāyā, yasmā loke kāmā suppahāyā na hontīti vuttaṃ hoti.
      [780] Evaṃ paṭhamagāthāya "dūre vivekā tathāvidho so"ti 1- sādhetvā
puna tathāvidhānaṃ sattānaṃ dhammataṃ āvikaronto "icchānidānā"ti gāthamāha.
Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti 2- sukhavedanādimhi bhavasāte
baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā, te vā tattha baddhā
icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññena ca mocetuṃ
@Footnote: 1 cha.Ma.,i. "dūre vivekā tathāvidho"ti  2 cha.Ma.,i. bhavasātabaddhāti
Na sakkonti. Kāraṇavacanaṃ vā etaṃ, te sattā duppamuñcā. Kasmā? yasmā
aññena mocetabbā na honti. Yadi pana muñceyyuṃ, sakena thāmena muñceyyunti
ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate vā atīte vā
kāme apekkhamānā. Imeva kāme purimeva jappanti ime vā paccuppanne
kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca
dvinnaṃ padānaṃ "te duppamuñcā na hi aññamokkhā"ti iminā saha sambandho
veditabbo, itarathā "apekkhamānā jappaṃ kiṃ karonti kiṃ vā katā"ti na
paññāyeyyuṃ.
      [781-2] Evaṃ paṭhamagāthāya "dūre vivekā hi 1- tathāvidho"ti sādhetvā
dutiyagāthāya ca tathāvidhānaṃ sattānaṃ dhammataṃ āvikatvā idāni nesaṃ pāpakammakaraṇaṃ
āvikaronto "kāmesu giddhā"ti gāthamāha. Tassattho:- te satthā kāmesu
paribhogataṇhāya giddhā pariyesanādimanuyuttattā pasutā sammohamāpannattā
pamūḷhā avagamanatāya maccharitāya buddhādīnaṃ vacanaṃ anādiyanatāya ca avadāniyā.
Kāyavisamādimhi visame niviṭṭhā antakāle maraṇadukkhūpanītā "kiṃsū bhavissāma ito
cutāse"ti paridevayanti. Yasmā etadeva, tasmā hi sikkhetha .pe. Māhu
dhīrāti. Tattha sikkhethāti tisso sikkhā āpajjeyya. Idhevāti imasmiṃyeva
sāsane. Sesamuttānatthameva.
      [783] Idāni ye tathā na karonti, tesaṃ byasanappattiṃ dassento
"passāmī"ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi
apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ
sattakāyaṃ taṇhāgatanti taṇhāya gataṃ abhibhūtaṃ, nipātitanti adhippāyo. Bhavesūti
@Footnote: 1 cha.Ma.,i. hisaddo na dissati
Kāmabhavādīsu. Hīnā narāti hīnakammantā naRā. Maccumukhe lapantīti antakāle
sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavābhavesūti
kāmabhavādīsu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.
      [784] Idāni yasmā avītataṇhā evaṃ phandanti ca lapanti ca, tasmā
taṇhāvinaye samādapento "mamāyite"ti gāthamāha. Tattha mamāyiteti
taṇhādiṭṭhimamattehi "maman"ti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto
āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.
      [785] Evamettha paṭhamagāthāya assādaṃ, tato parāhi catūhi ādīnavañca
dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ, sabbāhi vā
etāhi kāmānaṃ ādīnavaṃ okāraṃ saṅkilesañca dassetvā idāni nekkhamme
ānisaṃsaṃ dassetuṃ "ubhosu antesū"ti gāthādvayamāha. Tattha ubhosu antesūti
phassaphassasamudayādīsu dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā.
Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā 1- taṃsampayutte
sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi
nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu
na anugiddho. 2- Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akubbamano. 3-
Na limpatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca
sutesu ca dhammesu dvinnaṃ lepānaṃ ekenapi lepena na lippati, ākāsamiva
nirupalitto accantavodānappatto hoti.
      [786] Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho:- na kevalañca
bhassameva, apica kho pana kāmasaññādibhedaṃ saññampi, saññānusārena vā
@Footnote: 1 ka. phassānusāreneva  2 cha.Ma. agiddho  3 cha.Ma. akurumāno
Pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya
catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu
taṇhādiṭṭhilepappahānena nopalitto 1- khīṇāsavamuni rāgādisallānaṃ abbūḷhattā
abbūḷhasallo sativepullapattiyā 2- appamatto caraṃ, pubbabhāge vā appamatto
caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsiṃsati
lokamimaṃ paraṃ ca, aññadatthu carimacittanirodhā nirupādāno jātavedo va 3-
parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanameva
karonto, uttariṃ imāya desanāya maggaṃ vā phalaṃ vā na uppādesi khīṇāsavassa
desitattāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      guhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 29 page 348-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7845              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7845              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9969              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10081              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10081              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]