ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        3. Duṭṭhaṭṭhakasuttavaṇṇanā
      [787] Vadanti ve duṭṭhamanāpīti duṭṭhaṭṭhakasuttaṃ. Kā uppatti?
ādigāthāya tāva uppatti:- munisuttanayena bhagavato bhikkhusaṃghassa ca
uppannalābhasakkāraṃ asahamānā titthiyā sundariṃ paribbājikaṃ uyyojesuṃ. Sā
kira janapadakalyāṇī setavatthaparibbājikāva ahosi. Sā sunhātā sunivatthāmālāgandha-
vilepanavibhūsitā bhagavato dhammaṃ sutvā sāvatthivāsīnaṃ jetavanato nikkhamanavelāya
sāvatthito nikkhamitvā jetavanābhimukhī gacchati manussehi ca "kuhiṃ gacchasī"ti
pucchitā "samaṇaṃ gotamaṃ sāvake cassa ramayituṃ gacchāmī"ti vatvā
@Footnote: 1 ka. anupalitto  2 ka. sativepullapattito  3 ka. nirupādāno viya jātavedo
Jetavanadvārakoṭṭhake vicaritvā jetavanadvārakoṭṭhake pidahite nagaraṃ pavisitvā pabhāte puna
jetavanaṃ gantvā gandhakuṭisamīpe pupphāni vicinantī 1- viya vicarati. Buddhupaṭṭhānaṃ
āgatehi ca manussehi "kimatthaṃ āgatāsī"ti pucchitā yaṃ kiñcideva bhaṇati. Evaṃ
aḍḍhamāsamatte vītikkante titthiyā taṃ jīvitā voropetvā parikkhātaṭe
nikkhipitvā 2- pabhāte "sundariṃ na passāmā"ti kolāhalaṃ katvā rañño ca ārocetvā
tena anuññātā jetavanaṃ pavisitvā vicinantā viya taṃ nikkhittaṭṭhānā 3- uddharitvā
mañcakaṃ āropetvā nagaraṃ abhiharitvā upakkosamakaṃsu. Sabbaṃ pāḷiyaṃ 4-
āgatanayeneva veditabbaṃ.
      Bhagavā taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokentova "titthiyā
ajja ayasaṃ uppādessantī"ti ñatvā "tesaṃ saddahitvā mādise cittaṃ
pakopetvā mahājano apāyābhimukho mā ahosī"ti gandhakuṭidvāraṃ pidahitvā
antogandhakuṭiyaṃyeva acchi, na nagaraṃ piṇḍāya pāvisi. Bhikkhū pana dvāraṃ pidahitaṃ
disvā pubbasadisameva pavisiṃsu. Manussā bhikkhū disvā nānappakārehi akkosiṃsu.
Atha āyasmā ānando bhagavato taṃ pavattiṃ ārocetvā "titthiyehi bhante
mahāayaso uppādito, na sakkā idha vasituṃ, vipulo jambudīpo, aññatra
gacchāmā"ti āha. Tatrāpi 5- ayase uṭṭhite kuhiṃ gamissasi ānandāti. Aññaṃ
nagaraṃ bhagavāti. Atha bhagavā "āgamehi ānanda, sattāhamevāyaṃ saddo bhavissati,
sattāhaccayena yehi ayaso kato, so 6- tesaṃyeva upari patissatī"ti vatvā
ānandattherassa dhammadesanatthaṃ "vadanti ve"ti imaṃ gāthaṃ abhāsi.
      Tattha vadantīti bhagavantaṃ bhikkhusaṃghañca upavadanti. Duṭṭhamanāpi eke athopi
ve saccamanāti ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā, titthiyā
@Footnote: 1 ka. okiranti  2 Sī. nikhanitvā  3 Sī.,i. nikhātaṭṭhānā
@4 khu.u. 25/38/152-5  5 cha.Ma. tatthapi  6 cha.Ma.,i. ayaṃ pāṭho na dissati
Duṭṭhacittā, ye tesaṃ vacanaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo.
Vādañca jātanti evaṃ 1- akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya
ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti
tena kāraṇena ayaṃ muni rāgādikhilehi natthi khilo kuhiñcīti veditabbo.
      [788] Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi "evaṃ khuṃsetvā
vambhetvā vuccamānā bhikkhū ānanda kiṃ vadantī"ti. Na kiñci bhagavāti. "na
ānanda `ahaṃ sīlavā'ti sabbattha tuṇhī bhavitabbaṃ, loke hi nābhāsamānaṃ jānanti
missaṃ bālehi paṇḍitan"ti vatvā "bhikkhū ānanda te manusse evaṃ
paṭicodentū"ti dhammadesanatthāya "abhūtavādī nirayaṃ upetī"ti imaṃ gāthamabhāsi.
Thero taṃ uggahetvā bhikkhū āha "manussā tumhehi imāya gāthāya
paṭicodetabbā"ti. Bhikkhū tathā akaṃsu. Paṇḍitā manussā tuṇhī ahesuṃ. Rājāpi
rājapurise sabbato pesetvā yesaṃ dhuttānaṃ lañcaṃ datvā titthiyā taṃ mārāpesuṃ,
te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye
disvā leḍḍunā hananti, paṃsunā okiranti "bhagavato ayasaṃ uppādesun"ti.
Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthamabhāsi
"sakañhi diṭṭhiṃ .pe. Vadeyyā"ti.
      Tassattho:- yāyaṃ diṭṭhi titthiyajanassa "sundariṃ māretvā samaṇānaṃ
sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhasakkāraṃ sādiyissāmā"ti, 2-
so taṃ diṭṭhiṃ kathaṃ atikkameyya, atha kho so ayaso tameva titthiyajanaṃ paccāgato
taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī 3- sopi sakaṃ diṭṭhiṃ
kathamaccayeyya tena diṭṭhicchandena anunīto tāya ca diṭṭhiruciyā niviṭṭho,
@Footnote: 1 cha.Ma.,i. etaṃ  2 Ma. harissāmāti  3 ka. yassa tādi
Apica kho pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni
diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti.
      [789] Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyanhasamayaṃ
vihāraṃ gantvā bhagavantaṃ abhivādetvā āha "nanu bhante īdise ayase
uppanne mayhampi ārocetabbaṃ siyā"ti. Evaṃ vutte bhagavā "na mahārāja
`ahaṃ sīlavā guṇasampanno'ti paresaṃ ārocetuṃ ariyānaṃ patirūpan"ti vatvā
tassā aṭṭhuppattiyaṃ "yo attano sīlavatānī"ti avasesagāthāyo abhāsi.
      Tattha sīlavatānīti pātimokkhādīni sīlāni āraññakādīni dhutaṅgavatāni ca
anānupuṭṭhoti apucchito. Pāvāti 1- vadati anariyadhammaṃ kusalā tamāhu, yo
ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sayameva vadati, tassa taṃ vādaṃ
"anariyadhammo eso"ti kusalā evaṃ kathenti.
      [790] Santoti rāgādikilesavūpasamanato 2- santo, tathā abhinibbutatto.
Atihanti sīlesu akatthamānoti "ahamasmi sīlasampanno"tiādinā nayena
iti sīlesu akatthamāno, sīlanimittaṃ attūpanāyikaṃ vācamabhāsamānoti vuttaṃ hoti.
Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ "ariyadhammo eso"ti buddhādayo
khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa
rāgādayo satta ussadā kuhiñci loke natthi, tassa taṃ akatthanaṃ "ariyadhammo
eso"ti evaṃ kusalā vadantīti sambandho.
      [791] Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ
titthiyānaṃ paṭipattiṃ rañño dassento āha "pakappitā saṅkhatā"ti. Tattha
pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci
@Footnote: 1 ka. pāthāti vadati  2 cha.Ma.,i. rāgādikilesavūpasamena
Diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti.
Avīvadātāti avodātā. Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantinti
yassete diṭṭhidhammā purakkhatā avodātā santi, so evaṃvidho yasmā attani
tassā diṭṭhiyā diṭṭhadhammikañca sakkārādiṃ, samparāyikañca gativisesādiānisaṃsaṃ
passati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca paṭiccasamuppannatāya ca
sammutisantitāya 1- ca kuppapaṭiccasantisaṅkhātaṃ diṭṭhiṃ nissitova hoti, so
tannissitattā attānaṃ vā ukkaṃseyya pare vā vambheyya abhūtehipi guṇadosehi.
      [792] Evaṃ nissitena ca diṭṭhīnivesā .pe. Ādiyatī ca dhammanti. Tattha
diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti
sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti
dvāsaṭṭhidiṭṭhidhammesu taṃ taṃ samuggahitaṃ abhiniviṭṭhaṃ dhammaṃ nicchinitvā
pavattattā diṭṭhinivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu
nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro
tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhāna-
kaṇṭakāpasyādibhedaṃ satthāradhammakkhānagaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca
bhajati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti. Evaṃ
nirassanto ca ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano
vā parassa vā yasāyasaṃ uppādeyya.
      [793] Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā
dhono, tassa dhonassa hi .pe. Anūpayo so. Kiṃ vuttaṃ hoti?
dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu
@Footnote: 1 cha.Ma. sammutisantatāya
Bhavesu pakappitā diṭṭhi natthi, so tassā diṭṭhiyā abhāvena, yāya ca attanā
kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya mānena vā etaṃ agatiṃ gacchanti,
tampi māyañca mānañca pahāya dhono rāgādidosānaṃ kena gaccheyya,
diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo
so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.
      [794] Yo vā 1- pana tesaṃ dvinnaṃ bhāvena upayo hoti, so upayo
hi .pe. Diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu
upeti vādanti "ratto"ti vā "duṭṭho"ti vā evaṃ tesu tesu dhammesu upeti
vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhipahānena anūpayaṃ khīṇāsavaṃ kena
rāgena vā dosena vā kathaṃ "ratto"ti vā "duṭṭho"ti vā vadeyya, evaṃ
anupavādova 2- so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo, attaṃ
nirattaṃ 3- na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi,
gahaṇaṃ muñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃkāraṇaṃ natthīti ce? adhosi
so diṭṭhimidheva sabbaṃ, yasmā so idheva attabhāve ñāṇavātena sabbaṃ diṭṭhigataṃ
adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā
attamano bhagavantaṃ abhivādetvā pakkāmīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      duṭṭhaṭṭhakasuttavaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 vā-saddo na dissati  2 cha.Ma.,i. anupavajjo ca  3 cha.Ma. attā nirattā



             The Pali Atthakatha in Roman Book 29 page 353-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7958              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7958              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=410              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10118              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]