ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page365.

5. Paṭhamaṭṭhakasuttavaṇṇanā [803] Paramanti diṭṭhīsūti paramaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira sāvatthiyaṃ viharante nānātitthiyā sannipatitvā attano attano diṭṭhiṃ dassentā 1- "idaṃ paraman"ti 2- kalahaṃ katvā rañño ārocesuṃ. Rājā sambahule jaccandhe sannipātāpetvā "imesaṃ hatthiṃ dassethā"ti āṇāpesi. Rājapurisā andhe sannipātāpetvā "hatthiṃ purato sayāpetvā passathā"ti āhaṃsu. Te hatthissa ekamekaṃ aṅgaṃ parāmasiṃsu. Tato raññā "kīdiso bhaṇe hatthī"ti puṭṭho yo soṇḍaṃ parāmasi, so "seyyathāpi mahārāja naṅgalasīsā"ti 3- bhaṇi. Ye dantādīni parāmasiṃsu, te itaraṃ "mā bho rañño purato musā bhaṇī"ti paribhāsitvā "seyyathāpi mahārāja bhittikhilo"tiādīni āhaṃsu. Rājā sabbaṃ sutvā "īdiso tumhākaṃ samayo"ti titthiye uyyojesi. Aññataro piṇḍacāriko taṃ pavattiṃ ñatvā bhagavato ārocesi. Bhagavā tassaṃ aṭṭhuppattiyaṃ bhikakhū āmantetvā "yathā bhikkhave jaccandhā hatthiṃ ajānantā taṃ taṃ aṅgaṃ parāmasitvā vivadiṃsu, evaṃ titthiyā vimokkhantikadhammamajānantā taṃ taṃ diṭṭhiṃ parāmasitvā vivadantī"ti vatvā dhammadesanatthaṃ imaṃ suttamabhāsi. Tattha paramanti diṭṭhīsu paribbasānoti "idaṃ paraman"ti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttari kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe "hīnā ime"ti āha. Tasmā vivādāni avītivattoti tena kāraṇena so diṭṭhikalahe avītivattova hoti. @Footnote: 1 cha.Ma. dīpentā, i. dīpentā @2 cha.Ma.,i. "idaṃ paramaṃ, idaṃ paraman"ti 3 cha.Ma. naṅgalīsāti

--------------------------------------------------------------------------------------------- page366.

[804] Dutiyagāthāyattho:- evaṃ avītivatto ca yaṃ diṭṭhe sute sīlabbate mute etesu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati, tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ "idaṃ seṭṭhan"ti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati. [805] Tatiyagāthāyattho:- evaṃ passato cassa "yaṃ attano satthārādiṃnissito aññaṃ parasatthārādiṃ hīnaṃ passati, taṃ pana dassanaṃ ganthameva kusalā vadanti, bandhananti vuttaṃ hoti. Yasmā etadeva, tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti. [806] Catutthagāthāyattho:- na kevalaṃ diṭṭhasutādiṃ na nissayeyya, apica kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti vuttaṃ hoti. Kīdisaṃ? ñāṇena vā sīlabbatena vāpi, samāpattiñāṇādinā ñāṇena vā sīlabbatena vā yā kappiyati, etaṃ diṭṭhiṃ 1- na kappeyya. Na kevalañca diṭṭhiṃ na kappayeyya, apica kho pana mānenāpi jātiādīhi vatthūhi samoti attānaṃ anupaneyya, hīno na maññetha visesi vāpīti. [807] Pañcamagāthāyattho:- evaṃ hi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno idha vā yaṃ pubbe gahitaṃ, taṃ pahāya aññaṃ 2- aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti. Akaronto ca sa ve viyattesu 3- nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñcipi diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti. @Footnote: 1 ka. etādisiṃ diṭṭhi 2 cha.Ma. aparaṃ 3 Sī.,i. viyuttesu

--------------------------------------------------------------------------------------------- page367.

[808-10] Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ "yassūbhayante"tiādikā tisso gāthāyo āha. Tattha ubhayanteti pubbe vuttaphassādibhede. 1- Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya. Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā. Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi. Dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ "idameva saccaṃ moghamaññan"ti evaṃ na paṭicchitā. Pāraṃ gato na paccheti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya paramaṭṭhakasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 29 page 365-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8204&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8204&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10077              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10192              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]