ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page381.

9. Māgandiyasuttavaṇṇanā [842] Disvāna taṇhanti māgandiyasuttaṃ. 1- Kā upapatti? ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto paccūsasamaye buddhacakkhunā lokaṃ olokento kurūsu kammāsadhammanigamavāsino 2- māgandiyassa nāma brāhmaṇassa sapajāpatikassa arahattūpanissayaṃ disvā tāvadeva sāvatthito tattha gantvā kammāsadhammassa 3- avidūre aññatarasmiṃ vanasaṇḍe nisīdi suvaṇṇobhāsaṃ muñcamāno. Māgandiyopi taṃkhaṇaṃ tattha mukhadhovanatthaṃ gato suvaṇṇobhāsaṃ disvā "kiṃ idan"ti ito cito ca pekkhanto 4- bhagavantaṃ disvā attamano ahosi. Tassa kira dhītā suvaṇṇavaṇṇā, taṃ bahū khattiyakumārādayo vārayantā na labhanti. Brāhmaṇo evaṃladdhiko hoti "samaṇasseva naṃ suvaṇṇavaṇṇassa dassāmī"ti. So bhagavantaṃ disvā "ayaṃ me dhītāya samānavaṇṇo, imassa naṃ dassāmī"ti cittaṃ uppādesi. Tasmā disvāva attamano ahosi. So vegena gharaṃ gantvā brāhmaṇiṃ āha "bhoti bhoti mayā dhītāya samānavaṇṇo puriso diṭṭho, alaṅkarohi dārikaṃ, tassa naṃ dassāmā"ti. Brāhmaṇiyā dārikaṃ gandhodakena nhāpetvā vatthapupphālaṅkārādīhi alaṅkarontiyā eva bhagavato bhikkhācāravelā sampattā. Atha bhagavā kammāsadhammaṃ piṇḍāya pāvisi. Tepi kho dhītaraṃ gahetvā bhagavato nisinnokāsaṃ agamaṃsu, tattha bhagavantaṃ adisvā brāhmaṇī ito cito ca vilokentī bhagavato nisajjaṭṭhānaṃ tiṇasanthārakaṃ addasa. Buddhānañca adhiṭṭhānabalena nisinnokāso padanikkhepo ca abyākulā honti. Sā brāhmaṇaṃ āha. "esa brāhmaṇa tassa tiṇasanthāro"ti, āma bhotīti. Tenahi brāhmaṇa amhākaṃ āgamanakammaṃ na sampajjissatīti. Kasmā @Footnote: 1 cha.Ma. māgaṇḍiyasuttaṃ 2 Sī.,i. kammāssadamMa... @3 Sī. kammāssadhammassa 4 cha.Ma.,i. pekkhamāno

--------------------------------------------------------------------------------------------- page382.

Bhotīti? passa brāhmaṇa abyākulo tiṇasanthāro, neso kāmabhogino 1- paribhuttoti. Brāhmaṇo "mā bhoti maṅgale pariyesiyamāne avamaṅgalaṃabhaṇī"ti āha. Punapi brāhmaṇī ito cito ca vicarantī bhagavato padanikkhepaṃ disvā brāhmaṇaṃ āha 2- "ayaṃ tassa padanikkhepo"ti āma bhotīti. Passa brāhmaṇa padanikkhepaṃ, nāyaṃ satto kāmesu gadhito"ti 2- "kathaṃ tvaṃ bhoti jānāsī"ti ca vuttā attano paññābalaṃ dassentī āha:- "rattassa hi ukkuṭikaṃ padaṃ bhave duṭṭhassa hoti anukaḍḍhitaṃ padaṃ mūḷhassa hoti sahasānupīḷitaṃ vivaṭacchadassa idamīdisaṃ padan"ti. 3- Ayaṃ hi 4- tesaṃ kathā vippakatā, atha bhagavā katabhattakicco tameva vanasaṇḍaṃ āgato. Brāhmaṇī bhagavato varalakkhaṇakhacitaṃ byāmappabhāparikkhittaṃ rūpaṃ disvā brāhmaṇaṃ āha "esa tayā brāhmaṇa diṭṭho"ti. Āma bhotīti. 5- Ayaṃ kāme na paribhuñjissati, 5- āgatakammaṃ na sampajjissateva, evarūpo nāma kāme paribhuñjissatīti netaṃ ṭhānaṃ vijjatīti. Tesaṃ evaṃ vadantānaññeva bhagavā tiṇasanthārake nisīdi. Atha brāhmaṇo dhītaraṃ vāmena hatthena gahetvā kamaṇḍaluṃ dakkhiṇena hatthena gahetvā bhagavantaṃ upasaṅkamitvā "bho pabbajita tvañca suvaṇṇavaṇṇo ayañca dārikā, anucchavikā esā tava, imāhaṃ bhoto bhariyaṃ posāvanatthāya dammī"ti vatvā bhagavato santikaṃ gantvā dātukāmo 6- aṭṭhāsi. Bhagavā brāhmaṇaṃ anālapitvā aññena saddhiṃ sallapamāno viya "disvāna taṇhan"ti imaṃ gāthaṃ abhāsi. @Footnote: 1 Sī.,i. tiṇasanthārako, kāmābhibhunā sattena 2-2 ka. yassesa padanikkhepo na so @kāmesu gadhitoti 3 dhammapada.A. 2/40, visuddhi 1/132 (syā), mano.pū. 1/382 @4 cha.Ma.,i. ayañcarahi 5-5 cha.Ma. ime pāṭhā na dissanti @6 Sī. dammi, paṭiggaṇha udakupasaṭṭhaṃ dārikanti vatvā dātukāmo

--------------------------------------------------------------------------------------------- page383.

Tassattho:- ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmamāgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi me methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā labhissati 1- sabbattha pādāni naṃ samphusituṃ na icche, kutonena saṃvasitunti. [843] Tato māgandiyo "pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nussa diṭṭhī"ti pucchituṃ dutiyagāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati, nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti 2- diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiñca kīdisaṃ vadasīti. [844] Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho:- tassa mayhaṃ māgandiya dvāsaṭṭhidiṭṭhigatadhammesu vinicchinitvā "idameva saccaṃ moghamaññan"ti evaṃ idaṃ vadāmīti samuggahitaṃ na hoti natthi na vijjati. Kiṃkāraṇā? ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni ca vicinanto ajjhattaṃ 3- rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti. [845] Dutiyagāthāya saṅkhepattho:- yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā vinicchayāti ca attano paccayehi abhisaṅkhatabhāvādinā nayena pakappitāni cāti vuccanti, te tvaṃ munī diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ kathaṃ 4- pakāsitaṃ dhīrehi taṃ padanti. 5- @Footnote: 1 ka. gadhissati 2 Sī.,i. sīlavatānujīvitanti @3 Sī.,ka. ajjhattānaṃ 4 ka. paveditantaṃ 5 ka. vadātaṃ

--------------------------------------------------------------------------------------------- page384.

[846] Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sappaṭipakkhaṃ dassento "na diṭṭhiyā"ti gāthāmāha. Tattha "na diṭṭhiyā"tiādīhi aṭṭhasamāpattiñāṇabāhirasīlabbatāni 1- paṭikkhipati. "suddhimāhā"ti ettha vuttaṃ āhasaddaṃ sabbattha nakārena saddhiṃ yojetvā purisabyatyaṃ katvā "diṭṭhiyā suddhiṃ nāhaṃ kathemī"ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā asutiyāti navaṅgaṃ savanaṃ vinā. Aññāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāpi tesu ekamekena diṭṭhiādimattakenāpi 2- no kathemīti evamattho veditabbo. Ete ca nissajjaanuggahāyāti ete ca purime diṭṭhiādibhede kaṇhapakkhiye dhamme samugghātakaraṇena nissajja pacchime adiṭṭhiādibhede sukkapakkhiye atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā kilesavūpasamena 3- santo cakkhvādīsu kañci dhammaṃ anissāya ekampi bhavaṃ apihetuṃ apatthetuṃ samattho siyā, ayamasseva 4- ajjhattasantīti adhippāyo. [847] Evaṃ vutte vacanatthamasallakkhento māgandiyo "no ce kirā"ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhiyāniyeva pana sandhāya ubhayatrāpi āha. Āhasaddaṃ pana no ce kirasaddena yojetvā "no ce kirāha no ce kira kathesī"ti evaṃ attho daṭṭhabbo. Momuhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti. @Footnote: 1 cha.Ma. diṭṭhisutiaṭṭhasamāpatti......i. diṭṭhisutisamāpatti...... @2 cha.Ma.,i. diṭṭhiādimattenāpi 3 cha.Ma.,i.rāgādivūpasamena 4 cha.Ma.,i. ayamassa

--------------------------------------------------------------------------------------------- page385.

[848] Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto "diṭṭhiñca nissāyā"ti gāthamāha. 1- Tassattho:- tvaṃ māgandiya diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahitesu evaṃ pamohaṃ āgato, tato 2- ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi 3- yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momuhato passasīti. [849] Evaṃ samuggahitesu pamohena 4- māgandiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento "samo visesī"ti gāthamāha. Tassattho:- yo evaṃ tividhamānena vā diṭṭhiyā vā maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena vivadeyya, yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. [850] Kiñca bhiyyo:- saccanti soti gāthā. Tassattho:- so evarūpo pahīnamānadiṭṭhiko mādiso 5- bāhitapāpattādinā nayena brāhmaṇo "idameva saccan"ti kiṃ vadeyya kiṃ vatthuṃ 6- bhaṇeyya, kena vā kāraṇena bhaṇeyya, "mayhaṃ saccaṃ, tuyhaṃ musā"ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ mādise khīṇāsave "sadisohamasmī"ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, so samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Nanu ekaṃseneva evarūpo puggalo:- okaṃ pahāyāti gāthā. @Footnote: 1 ka. evamāha 2 ka. tvaṃ 3 ka. aṇunti @4 ka. sammohantassa @5 ka. tādiso 6 ka. kimatthaṃ

--------------------------------------------------------------------------------------------- page386.

[851] Tattha okaṃ pahāyāti rūpavatthādiviññāṇassokāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti tāni 1- rūpanimittaniketādīni, taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurekkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya. So evarūpo:- yehi vivittoti gāthā. [852] Tattha yehīti yehi diṭṭhigatehi. 2- Vivitto vicareyyāti ritto careyya. Na tāni uggayha vadeyya nāgoti "āguṃ na karotī"tiādinā 3- nayena nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. Elambujanti jalasaññite 4- ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti, evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhipi lepehi 5- anupalitto hoti. [853] Kiñca bhiyyo:- na vedagūti gāthā. Tattha na vedagū diṭṭhiyāyakoti 6- catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, 7- taṃ sārato paccento vā na hoti, tattha vacanattho:- yāyatīti yāyako, 8- karaṇavacanena diṭṭhiyā yātītipi diṭṭhiyāyako. 9- Upayogatthe sāmivacanenapi diṭṭhiyā 10- yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 ka. diṭṭhigatādīhi @3 khu. cūḷa. 30/417,574/200,280 (syā) 4 ka. elasaññake @5 ka. kāmehi 6 ka. diṭṭhiyāti 7 ka. taṃ @8 ka. yātīti yā, tato tato 9 Sī.,ka. diṭṭhiyā 10 Sī. diṭṭhi

--------------------------------------------------------------------------------------------- page387.

Eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyano, ayaṃ pana na tādiso. Na kammunā nopi sutena neyyāti puññābhisaṅkhārādinā kammunā vā sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto. Tassa ca evaṃ vidhassa:- saññāvirattassāti gāthā. [854] Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā 1- vicaranti loketi ye pana 2- kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti. Sesamettha yaṃ avuttaṃ, taṃ vuttānusāreneva veditabbaṃ. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca pabbajitvā arahattaṃ pāpuṇiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya māgandiyasuttavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 29 page 381-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8561&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8561&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10222              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10329              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10329              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]