ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       11. Kalahavivādasuttavaṇṇanā
      [869] Kuto pahūtā kalahā vivādāti kalahavivādasuttaṃ. Kā uppatti?
idampi tasmiṃyeva mahāsamaye "kuto nu kho kalahādayo aṭṭha dhammā pavattantī"ti
uppannacittānaṃ ekaccānaṃ devatānaṃ te dhamme āvikātuṃ purimanayeneva
nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha pucchāvissajjanakkamena
ṭhitattā sabbagāthā pākaṭasambandhāyeva.
      Anuttānapadavaṇṇanā panetāsaṃ evaṃ veditabbā:- kuto pahūtā kalahā
vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā.
Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā 1- ca kuto pahūtā.
Mānātimānā sahapesuṇā cāti mānā ca atimānā ca sahapesuṇā 2- ca kuto
pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ
brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.
      [870] Piyappahūtāti piyavatthuto jātā. Yutti panettha niddese 3-
vuttā eva. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ
piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīlena cettha sabbepi te
dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ.
Tenāha "vivādajātesu ca pesuṇānī"ti.
@Footnote: 1 cha.Ma. maccharā  2 cha.Ma. pesuṇā  3 khu.mahā. 29/446/308
      [871] Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loketi
"piyā pahūtā kalahā"ti ye ettha vuttā, te piyā lokasmiṃ kutonidānā, na
kevalañca piyā, ye cāpi khattiyādayo lobhā vicaranti lobhahetukā lobhenābhibhūtā
vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati.
Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya
narassa hontīti ye narassa samparāyāya 1- honti, parāyanā hontīti vuttaṃ
hoti. Ekā evāyampi pucchā.
      [872] Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā
vicarantīti ye cāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti
dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ
hoti. "kutonidānā itonidānā"ti etesu ca saddasiddhi sūcilomasutte 2-
vuttanayeneva veditabbā.
      [873] Vinicchayāti taṇhādiṭṭhivinicchayā. Ye vāpi dhammā samaṇena
vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā
buddhasamaṇena vuttā, te kuto pahūtāti.
      [875] Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ
sātāsātaṃ upanissāya saṃyogavippayogapatthanāvasena chando pahoti,
ettāvatā "../../bdpicture/chando nu lokasmiṃ kutonidāno"ti ayaṃ pañho vissajjito hoti.
Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ
kurute 3- jantu loketi apāyādike loke ayaṃ jantu bhogādhigamanatthaṃ taṇhāvinicchayaṃ
"attā me uppanno"tiādinā nayena diṭṭhivinicchayaṃ ca kurute. Yutti panettha
@Footnote: 1 Sī. samparāyaṇāya  2 khu.su. 25/273-6/386-7  3 cha.Ma. kubbati
Niddese 1- vuttā eva. Ettāvatā "vinicchayā cāpi kuto pahūtā"ti ayaṃ pañho
vissajjito hoti.
      [875] Etepi dhammā dvayameva santeti etepi kodhādayo dhammā
sātāsātadvaye sante eva pahonti uppajjanti. Uppattividhi 2- ca nesaṃ
niddese 3- vuttāyeva. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo
evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ
dassento āha "kathaṃkathī ñāṇapathāya sikkhe"ti, ñāṇadassanañāṇādhigamanatthaṃ
tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇaṃ? ñatvā pavuttā samaṇena
dhammā. Buddhasamaṇena hi ñatvāva dhammā pavuttā nāma, natthi tassa dhammesu
aññāṇaṃ. Attano ca 4- ñāṇābhāvena te ajānanto na jāneyya, na
desanādosena, tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.
      [876-7] Sātaṃ asātañca kutonidānāti ettha sātāsātanti
sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi
yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi
yaṃ atthaṃ liṅgabyatyā ettha katā. 5- Idaṃ pana vuttaṃ hoti:- sātāsātānaṃ
vibhavo bhavo cāti yo esa attho, etaṃ me pabrūhi yatonidānanti. Ettha ca
sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato 6- veditabbo.
Tathā hi imassa pañhassa vissajjanapakkhe "bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi
phassanidānā"ti niddese 7- vuttaṃ. Itonidānanti phassanidānaṃ.
@Footnote: 1 khu.mahā. 29/470/319 (syā)  2 cha.Ma. uppatti
@3 khu.mahā. 29/320-1 (syā)  4 cha.Ma. pana
@5 cha.Ma.,i. liṅgabyattayo ettha kato
@6 ka. attho  7 khu.mahā. 29/329-30 (syā)
      [878] Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo
pañca phassā na phusanti.
      [879] Nāmañca rūpañca paṭiccāti sampayuttakanāmaṃ vatthārammaṇarūpañca
paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na
phusanti.
      [880] Kathaṃsametassāti kathaṃpaṭipannassa. Vibhoti rūpanti rūpaṃ vibhavanti,
na bhaveyya vā. Sukhaṃ dukkhañcāti iṭṭhāniṭṭhaṃ rūpameva pucchati.
      [881] Na saññasaññīti yathāsametassa vibhoti rūpaṃ, so pakatisaññāya
saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya saññī na
hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti
nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti "sabbaso rūpasaññāṇan"ti-
ādinā 1- nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃsametassa
vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭhatvā yadetaṃ vuttaṃ "so evaṃ
samāhite citte .pe. Ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī"ti,
evaṃsametassa arūpamaggasamaṅgino 2- vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti
evaṃ paṭipannassāpi yā saññā, taṃnidānā taṇhādiṭṭhipapañcā appahīnā eva
hontīti dasseti.
      [882-3] Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse.
Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā
aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ
vadantīti pucchati. Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā
@Footnote: 1 abhi.saṃ. 34/273/82, abhi.vi. 35/602/316  2 ka. arūpasamāpattilābhino
Paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti
tesaṃyeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti
anupādisesakusalavādā samānā.
      [884] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike
sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vimaṃsīti nissayeva
ñatvā 1- so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito
dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na
samāgacchatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte
vuttasadisoyevābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                     kalahavivādasuttavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 29 page 391-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8796              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8796              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10332              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10427              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10427              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]