ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       11. Kalahavivādasuttavaṇṇanā
      [869] Kuto pahūtā kalahā vivādāti kalahavivādasuttaṃ. Kā uppatti?
idampi tasmiṃyeva mahāsamaye "kuto nu kho kalahādayo aṭṭha dhammā pavattantī"ti
uppannacittānaṃ ekaccānaṃ devatānaṃ te dhamme āvikātuṃ purimanayeneva
nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha pucchāvissajjanakkamena
ṭhitattā sabbagāthā pākaṭasambandhāyeva.
      Anuttānapadavaṇṇanā panetāsaṃ evaṃ veditabbā:- kuto pahūtā kalahā
vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā.
Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā 1- ca kuto pahūtā.
Mānātimānā sahapesuṇā cāti mānā ca atimānā ca sahapesuṇā 2- ca kuto
pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ
brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.
      [870] Piyappahūtāti piyavatthuto jātā. Yutti panettha niddese 3-
vuttā eva. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ
piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīlena cettha sabbepi te
dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ.
Tenāha "vivādajātesu ca pesuṇānī"ti.
@Footnote: 1 cha.Ma. maccharā  2 cha.Ma. pesuṇā  3 khu.mahā. 29/446/308

--------------------------------------------------------------------------------------------- page392.

[871] Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loketi "piyā pahūtā kalahā"ti ye ettha vuttā, te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo lobhā vicaranti lobhahetukā lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya 1- honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā. [872] Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. "kutonidānā itonidānā"ti etesu ca saddasiddhi sūcilomasutte 2- vuttanayeneva veditabbā. [873] Vinicchayāti taṇhādiṭṭhivinicchayā. Ye vāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kuto pahūtāti. [875] Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogavippayogapatthanāvasena chando pahoti, ettāvatā "../../bdpicture/chando nu lokasmiṃ kutonidāno"ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kurute 3- jantu loketi apāyādike loke ayaṃ jantu bhogādhigamanatthaṃ taṇhāvinicchayaṃ "attā me uppanno"tiādinā nayena diṭṭhivinicchayaṃ ca kurute. Yutti panettha @Footnote: 1 Sī. samparāyaṇāya 2 khu.su. 25/273-6/386-7 3 cha.Ma. kubbati

--------------------------------------------------------------------------------------------- page393.

Niddese 1- vuttā eva. Ettāvatā "vinicchayā cāpi kuto pahūtā"ti ayaṃ pañho vissajjito hoti. [875] Etepi dhammā dvayameva santeti etepi kodhādayo dhammā sātāsātadvaye sante eva pahonti uppajjanti. Uppattividhi 2- ca nesaṃ niddese 3- vuttāyeva. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha "kathaṃkathī ñāṇapathāya sikkhe"ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇaṃ? ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvāva dhammā pavuttā nāma, natthi tassa dhammesu aññāṇaṃ. Attano ca 4- ñāṇābhāvena te ajānanto na jāneyya, na desanādosena, tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti. [876-7] Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ liṅgabyatyā ettha katā. 5- Idaṃ pana vuttaṃ hoti:- sātāsātānaṃ vibhavo bhavo cāti yo esa attho, etaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato 6- veditabbo. Tathā hi imassa pañhassa vissajjanapakkhe "bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā"ti niddese 7- vuttaṃ. Itonidānanti phassanidānaṃ. @Footnote: 1 khu.mahā. 29/470/319 (syā) 2 cha.Ma. uppatti @3 khu.mahā. 29/320-1 (syā) 4 cha.Ma. pana @5 cha.Ma.,i. liṅgabyattayo ettha kato @6 ka. attho 7 khu.mahā. 29/329-30 (syā)

--------------------------------------------------------------------------------------------- page394.

[878] Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti. [879] Nāmañca rūpañca paṭiccāti sampayuttakanāmaṃ vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti. [880] Kathaṃsametassāti kathaṃpaṭipannassa. Vibhoti rūpanti rūpaṃ vibhavanti, na bhaveyya vā. Sukhaṃ dukkhañcāti iṭṭhāniṭṭhaṃ rūpameva pucchati. [881] Na saññasaññīti yathāsametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya saññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti "sabbaso rūpasaññāṇan"ti- ādinā 1- nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃsametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭhatvā yadetaṃ vuttaṃ "so evaṃ samāhite citte .pe. Ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī"ti, evaṃsametassa arūpamaggasamaṅgino 2- vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi yā saññā, taṃnidānā taṇhādiṭṭhipapañcā appahīnā eva hontīti dasseti. [882-3] Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ vadantīti pucchati. Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā @Footnote: 1 abhi.saṃ. 34/273/82, abhi.vi. 35/602/316 2 ka. arūpasamāpattilābhino

--------------------------------------------------------------------------------------------- page395.

Paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaṃyeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti anupādisesakusalavādā samānā. [884] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vimaṃsīti nissayeva ñatvā 1- so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kalahavivādasuttavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 29 page 391-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8796&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8796&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10332              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10427              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10427              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]