ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      13. Mahābyūhasuttavaṇṇanā 5-
      [902] Ye kecimeti mahābyūhasuttaṃ. Kā uppatti? idampi tasmiṃyeva
mahāsamaye "kinnu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva
labhanti, udāhu pasaṃsampī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ
purimanayeneva 6- nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti
anu ānayanti, punappunaṃ āharanti.
@Footnote: 1 ka. medhagaṃ āvaheyya  2 ka. bālaṃ asuddhidhammaṃ, Sī. bālaṃ asuddhadhammaṃ 3 ka. so
@4 cha.Ma. kubbati  5 ka. mahāviyūha...  6 cha.Ma. purimanayena
      [903] Idāni yasmā te "imameva saccan"ti vadantā diṭṭhigatikavādino
kadāci katthaci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ
appaṃ rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale,
tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthamāha "appaṃ hi etaṃ na
alaṃ samāya, duve vivādassa phalāni brūmī"tiādi. Tattha duve vivādassa phalānīti
nindā pasaṃsā ca, jayaparājayādīni vā taṃsabhāgabhūtāni. 1- Etampi disvāti
"nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā"ti tevampi 2- vivādaphale
ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ "kheman"ti
passamāno.
      [904] Evaṃ hi avivadamāno:- yā kācimāti gāthā. Tattha sammutiyoti
diṭṭhiyo. Puthujjāti puthujjanasambhavā. 3- So upayaṃ kimeyyāti so
upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā
kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ
akaronto.
      [905] Ito bāhirā pana:- sīluttamāti gāthā. Tassattho:-
sīlaṃyeva "uttaman"ti maññamānā sīluttamā eke bhonto saṃyamamattena suddhiṃ
vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitā, idheva diṭṭhiyaṃ assa satthuno
suddhinti bhavūpanītā bhavajjhositā samānā vadanti, apica te kusalā vadānā
"kusalā mayan"ti evaṃvādā.
      [906] Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci:-
sace cutoti gāthā. Tassattho:- sace tato sīlavatato paravicchandanena vā
anasambhuṇanto vā cuto hoti, so taṃ sīlabbatādikammaṃ puññābhisaṅkhārādikammaṃ
@Footnote: 1 cha.Ma.,i. taṃsabhāgāni  2 ka. evampi  3 ka. puthusabhāvā
Vā virādhayitvā pavedhatī. Na kevalañca vedhati, apica kho taṃ sīlabbatasuddhiṃ
pajappatī ca vippalapati patthayatī ca. Kimiva? satthāva hīno pavasaṃ gharamhāti,
gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā pattheyyāti.
      [907] Evaṃ pana sīluttamānaṃ vedhakāraṇaṃ ariyasāvako:- sīlabbataṃ
vāpi pahāya sabbanti gāthā. Tattha sāvajjanavajjanti sabbākusalaṃ lokiyakusalañca.
Etaṃ suddhiṃ asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ etaṃ suddhiṃ
akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca 1-
virato careyya. Santimanuggahāyāti diṭṭhiṃ agahetvā.
      [908] Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesaṃ
vighātaṃ sīlabbatappahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi
suddhivāde bāhirake dassento "tamūpanissāyā"ti gāthamāha. Tassattho:-
santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā
aññataraññataraṃ upanissāya akiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu
avītataṇhāse suddhimanutthunanti vadanti kathentīti.
      [909] Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi
suddhippattameva attānaṃ maññeyya, tassapi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ
patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi
āsevitā taṇhaṃ vaḍḍhayateva. Na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu,
taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti.
Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sa kena
vedheyya kuhiñci 2- jappeti ayametissā gāthāya sambandho. Sesaṃ niddese
vuttanayameva.
@Footnote: 1 ka. suddhāsuddhiyā ca  2 cha.Ma. kuhiṃva
      [910-11] Yamāhūti pucchāgāthā. Idāni yasmā ekopi ettha
vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ
dassento "sakañhī"ti idaṃ tāva vissajjanagāthamāha. Tattha sammutinti
diṭṭhiṃ. 1-
      [912] Evametesu sakadhammaṃ paripuṇṇaṃ bruvantesu aññassa pana dhammaṃ
"hīnan"ti vadantesu yassa kassaci:- parassa ce vambhayitena hīnoti
gāthā. Tassattho:- yadi parassa ninditakāraṇā hīno bhaveyya, na koci
dhammesu visesi aggo bhaveyya. Kiṃkāraṇaṃ? puthū hi aññassa vadanti dhammaṃ,
nihīnato sabbeva te samhi daḷhaṃ vadānā sakadhamme daḷhavādā eva.
      [913] Kiñca bhiyyo:- saddhammapūjāti gāthā. Tassattho:- te ca
titthiyā yathā pasaṃsanti sakāyanāni, 2- saddhammapūjāpi nesaṃ tatheva vattati. Te
hi ativiya satthārādīni sakkaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante
sabbeva vādā tathiyā 3- bhaveyyuṃ. Kiṃkāraṇaṃ? suddhī hi nesaṃ paccattameva,
na sā aññatra sijjhati, nāpi paramatthato, attani diṭṭhiggāhamattameva hi taṃ
tesaṃ parappaccayaneyyabuddhīnaṃ.
      [914] Yo pana 4- viparīto bāhitapāpattā brāhmaṇo, tassa:-
na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho:- brāhmaṇassa hi "sabbe
saṅkhārā aniccā"tiādinā 5- nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi,
diṭṭhidhammesu "idameva saccan"ti vinicchinitvā samuggahītampi natthi. Kiṃkāraṇā 6-
@Footnote: 1 ka. sakanti sakadiṭṭhiṃ  2 ka. sakāni āyatanāni
@3 ka. athikā  4 cha.Ma. vā pana
@5 khu.dha. 25/277/64  6 cha.Ma. taṃkāraṇaṃ
So diṭṭhikalahāni atīto, na ca so seṭṭhato passati dhammamaññaṃ aññatra
satipaṭṭhānādīhi.
      [915] Jānāmīti gāthāya sambandho attho ca:- evaṃ 1- tāva
paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā
paracittañāṇādīhi jānantā passantāpi "jānāmi passāmi tatheva etan"ti
evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? yasmā etesu ekopi
addakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa
tena tassa 2- tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu
samudayappahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te
titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo
aññeneva vadanti suddhinti.
      [916] Passaṃ naroti gāthāya sambandho attho ca:- kiñca bhiyyo?
Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati 3- nāmarūpaṃ, na
tato paraṃ, disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā,
nāññathā, so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ
niccato sukhato ca, athassa ca evarūpena dassanena na hi tena suddhiṃ kusalā
vadantīti.
      [917] Nivissavādīti gāthāya sambandho attho ca:- tena ca dassanena
suddhiyā asatiyāpi yo "jānāmi passāmi tatheva etan"ti evaṃ nivissavādī,
etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento "idameva saccan"ti evaṃ
nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhi
@Footnote: 1 Sī.,i.,Ma. ettāvatā ca  2 ka. bhavaṃ  3 Sī.,i..Ma. dakkhiti
Purekkharāno. So hi yaṃ satthārādiṃ 1- nissito, tattheva subhaṃ vadāno suddhiṃ
vado, "parisuddhavādo parisuddhadassano vā ahan"ti attānaṃ maññamāno
tattha tathaddasā so, tatatha sakāya diṭṭhiyā aviparītameva so addasa.
Yathā sā diṭṭhi pavattati, tatheva naṃ addasa, na aññathā passituṃ icchatīti
adhippāyo.
      [918] Evaṃ pakappitaṃ diṭṭhiṃ purekkharānesu titthiyesu:- na brāhmaṇo
kappamupeti saṅkhanti 2- gāthā. Tattha saṅkhanti 2- saṅkhāya, jānitvāti attho. Napi
ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho:- nāpi
assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo.
Puthujjāti puthujjanasabhāvā. Uggahaṇanti maññeti 3- uggahaṇanti aññe, aññe
tā sammutiyo uggaṇhantīti vuttaṃ hoti.
      [919] Kiñca bhiyyo:- vissajja ganthānīti gāthā. Tattha anuggahoti
uggahaṇavirahito, so hi 4- nāssa uggahoti anuggaho, na vā uggaṇhātīti
anuggaho.
      [920] Kiñca bhiyyo:- so evarūpo:- pubbāsaveti gāthā. Tattha
pubbāsaveti atītarūpādīni ārabbha uppajjamānadhamme kilese. Naveti
paccuppannarūpādīni ārabbha uppajjamānadhamme. Na chandagūti chandādivasena na gacchati.
Anattagarahīti katākatavasena attānaṃ agarahanto.
      [921] Evaṃ anattagarahī ca:- sa sabbadhammesūti gāthā. Tattha sa
sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu "yaṃ kiñci diṭṭhaṃ vā"ti evampabhedesu.
Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti
@Footnote: 1 ka. satthāraṃ  2 cha.Ma. saṅkhāti
@3 Sī., i. uggaṇhantamaññeti  4 cha.Ma.,i. pi
Attho. Nūparatoti puthujjanakalyāṇasekkhā viya uparatisamaṅgīpi na hoti. Na
patthiyoti nittaṇho. Taṇhā hi patthiyatīti patthiyā, nāssa patthiyāti na
patthiyoti. Sesaṃ tattha tattha pākaṭamevāti na vuttaṃ. Evaṃ arahattanikūṭena desanaṃ
niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      mahābyūhasuttavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 29 page 399-405. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8987              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8987              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=420              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10575              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]