ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page421.

5. Pārāyanagavagga 1. Vatthugāthāvaṇṇanā [983] Kosalānaṃ purā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ 1- uppatti:- atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa sissā, ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikasoḷasasahassā ācariyantevāsino te 2- sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappetvā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño ekabhūmikaṃ vā .pe. Sattabhūmikaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikkiṇitvā puttadāre 3- posenti. Atha nesaṃ ekadivasaṃ ācariyo "na sakkā vaḍḍhakikammena niccaṃ jīvikaṃ kappetuṃ, 4- dukkaraṃ hi jarākāle etaṃ kamman"ti cintetvā antevāsike āmantesi "tātā udumbarādayo appasārarukkhe ānethā"ti. Te "sādhū"ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ 5- katvā tassa abbhantaraṃ pavisitvā yantaṃ pūresi. Kaṭṭhasakuṇo haṃsarājā 6- viya ākāsaṃ laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi. Athācariyo sisse āha "tātā īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajjaṃ gahetuṃ, tumhepi tātā etāni karotha, rajjaṃ gahetvā jīvissāma, dukkhaṃ vaḍḍhakisippena jīvitun"ti. Te tathā katvā tassa ācariyassa paṭivedesuṃ. Tato ne ācariyo āha "katamaṃ tātā 7- rajjaṃ gaṇhāmā"ti. Bārāṇasirajjaṃ ācariyāti. Alaṃ tātā mā etaṃ rucci, mayaṃ hi taṃ gahetvāpi "vaḍḍhakirājā vaḍḍhakiyuvarājā"ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmāti. @Footnote: 1 ka. kā 2 cha.Ma.,i. ayaṃ pāṭho na dissati 3 cha.Ma. puttadāraṃ @4 ka. jīvituṃ 5 ka. kaṭṭhehi sakuṇaṃ 6 cha.Ma.,i. supaṇṇarājā 7 ka. tāva

--------------------------------------------------------------------------------------------- page422.

Tato saputtadārā kaṭṭhavāhanāni abhiruhitvā sajjāvudhā 1- hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhahaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So "kaṭṭhavāhano rājā"ti pākaṭo ahosi. Tampi nagaraṃ tena gahitattā "kaṭṭhavāhananagaran"tveva nāmaṃ labhi, tathā sakalaraṭṭhampi. Kaṭṭhavāhano rājā dhammiko ahosi, tathā yuvarājā amaccaṭṭhānesu ca ṭhapitā soḷasa sissā. Taṃ raṭṭhaṃ raññā catūhi saṅgahavatthūhi saṅgayhamānaṃ ativiya iddhaṃ phītaṃ nirupaddavañca ahosi. Nāgarā jānapadā rājānañca rājaparisañca ativiya mamāyiṃsu "bhaddako no rājā laddho, bhaddikā rājaparisā"ti. Athekadivasaṃ majjhimadesato vāṇijā bhaṇḍaṃ gahetvā kaṭṭhavāhananagaraṃ āgamiṃsu, paṇṇākārañca gahetvā rājānaṃ passiṃsu. Rājā "kuto āgatatthā"ti sabbaṃ pavattiṃ 2- pucchi. Bārāṇasito devāti. So tattha sabbaṃ pavattiṃ pucchitvā "tumhākaṃ raññā saddhiṃ mama mittabhāvaṃ karothā"ti āha. Te "sādhū"ti sampaṭicchiṃsu. So tesaṃ paribbayaṃ 3- datvā gamanakāle sampatte puna ādarena vatvā vissajjesi. Te bārāṇasiṃ gantvā tassa rañño ārocesuṃ. Rājā "kaṭṭhavāhanaraṭṭhā āgatānaṃ vāṇijakānaṃ ajjatagge suṅkaṃ muñcāmī"ti bheriṃ carāpetvā "atthu me kaṭṭhavāhano mitto"ti. Dvepi adiṭṭhamittā ahesuṃ. Kaṭṭhavāhanopi ca sakalanagare bheriṃ carāpesi "ajjatagge bārāṇasito āgatānaṃ vāṇijakānaṃ suṅkaṃ muñcāmi, 4- paribbayo ca nesaṃ dātabbo"ti. Tato bārāṇasirājā kaṭṭhavāhanassa lekhaṃ pesesi "sace tasmiṃ janapade daṭṭhuṃ vā sotuṃ vā araharūpaṃ kiñci acchariyaṃ uppajjati, amhepi dakkhāpetu ca sāvetu cā"ti. 5- @Footnote: 1 ka. sannāvudhā 2 cha.Ma.,i. ayaṃ pāṭho na dissati 3 ka. pariccayaṃ @4 ka. muñcāti 5 ka. dakkhāpetuñca sāvetuñca

--------------------------------------------------------------------------------------------- page423.

Sopissa tatheva paṭilekhaṃ pesesi. Evaṃ tesaṃ katikaṃ katvā vasantānaṃ kadāci kaṭṭhavāhanassa atimahagghā accantasukhumā kambalā uppajjiṃsu bālasūriyarasmisadisā 1- vaṇṇena. Te disvā rājā "mama sahāyassa pesemī"ti dantakārehi aṭṭha dantakaraṇḍake likhāpetvā tesu karaṇḍakesu te kambale pakkhipitvā lākhācariyehi bahi lākhāgoḷakasadise kārāpetvā aṭṭhapi lākhāgoḷake samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā "bārāṇasirañño dethā"ti amacce pesesi, lekhañca adāsi "ayaṃ paṇṇākāro nagaramajjhe amaccaparivutena pekkhitabbo"ti. Te gantvā bārāṇasirañño adaṃsu. So lekhaṃ vācetvā amacce sannipātetvā nagaramajjhe rājaṅgaṇe lañchanaṃ bhinditvā paliveṭhanaṃ apanetvā samuggaṃ vivaritvā aṭṭha lākhāgoḷake disvā "mama sahāyo lākhāgoḷakehi kīḷanakabālakānaṃ viya mayhaṃ lākhāgoḷake pesesī"ti maṅku hutvā ekalākhāgoḷakaṃ attano nisinnāsane pahari, tāvadeva lākhā paripati, dantakaraṇḍako vivaraṃ datvā dvebhāgo ahosi. So abbhantare kambalaṃ disvā itarepi vivari, sabbattha tathevāhosi. Ekameko kambalo dīghato soḷasahattho vitthārato aṭṭhahattho ahosi. Pasārite kambale rājaṅgaṇaṃ sūriyappabhāya obhāsitamiva 2- ahosi, taṃ disvā mahājano aṅguliyo vidhuni, celukkhepamakāsi, 3- "amhākaṃ rañño adiṭṭhasahāyo kaṭṭhavāhanarājā evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun"ti attamano ahosi. Rājā vohārike 4- pakkosāpetvā ekamekaṃ kambalaṃ agghāpesi, sabbepi anagghā ahesuṃ. Tato cintesi "pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca @Footnote: 1 i. bālasūriyamaruttamālakasadisā 2 ka. obhāsamiva @3 cha.Ma. celukkhepañca akāsi 4 i. pāvārike

--------------------------------------------------------------------------------------------- page424.

Me anaggho paṇṇākāro pesito, kiṃ nu kho ahaṃ sahāyassa peseyyan"ti. Tena ca samayena kassapo bhagavā uppajjitvā bārāṇasiyaṃ viharati. Atha rañño etadahosi "vatthuttayaratanato aññaṃ uttamaratanaṃ natthi, handāhaṃ vatthuttayaratanassa uppannabhāvaṃ sahāyassa pesemī"ti. So:- "buddho loke samuppanno hitāya sabbapāṇinaṃ dhammo loke samuppanno sukhāya sabbapāṇinaṃ saṃgho loke samuppanno puññakkhettaṃ anuttaran"ti imaṃ gāthaṃ yāva arahattaṃ, tāva ekabhikkhussa paṭipattiñca suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā sattaratanamaye samugge pakkhipitvā taṃ samuggaṃ maṇimaye samugge, maṇimayaṃ masāragallamaye, masāragallamayaṃ lohitaṅgamaye, lohitaṅgamayaṃ suvaṇṇamaye, suvaṇṇamayaṃ rajatamaye, rajatamayaṃ dantamaye, dantamayaṃ sāramaye, sāramayaṃ samuggaṃ peḷāya pakkhipitvā peḷaṃ dussena veṭhetvā lañchetvā mattavaravāraṇaṃ sovaṇṇaddhajaṃ 1- sovaṇṇālaṅkāraṃ 2- hemajālasañchannaṃ 3- kāretvā tassa upari pallaṅkaṃ paññāpetvā pallaṅke peḷaṃ āropetvā setacchattena dhāriyamānena sabbagandhapupphādīhi pūjāya kariyamānāya sabbatāḷāvacarehi thutisatāni gāyamānehi 4- yāva attano rajjasīmā, tāva maggaṃ alaṅkārāpetvā sayameva nesi. Tatra ca ṭhatvā sāmantarājūnaṃ paṇṇākāraṃ pesesi "evaṃ sakkarontehi ayaṃ paṇṇākāro pesetabbo"ti. Taṃ sutvā te te rājāno paṭimaggaṃ āgantvā yāva kaṭṭhavāhanassa rajjasīmā, tāva nayiṃsu. Kaṭṭhavāhanopi sutvā paṭimaggaṃ āgantvā tatheva pūjento nagaraṃ pavesetvā amacce ca nāgare ca sannipātāpetvā rājaṅgaṇe paliveṭhanadussaṃ @Footnote: 1 i. soṇṇaddhajaṃ 2 i. soṇṇālaṅkāraṃ @3 ka. hemajālapaṭicchannaṃ 4 ka. kariyamānehi

--------------------------------------------------------------------------------------------- page425.

Apanetvā peḷaṃ vivaritvā peḷāya samuggaṃ passitvā anupubbena sabbasamugge vivaritvā suvaṇṇapaṭṭe lekhaṃ passitvā "kappasatasahassehi atidullabhaṃ mama sahāyo paṇṇākāraratanaṃ pesesī"ti attamano hutvā "asutapubbaṃ vata suṇimhā `buddho loke uppanno'ti, yannūnāhaṃ gantvā buddhañca passeyyaṃ dhammañca suṇeyyan"ti cintetvā amacce āmantesi "buddhadhammasaṃgharatanāni kira loke uppannāni, kiṃ kātabbaṃ maññathā"ti. Te āhaṃsu "idheva tumhe mahārāja hotha, mayaṃ gantvā pavattiṃ jānissāmā"ti. Tato soḷasasahassaparivārā soḷasaamaccā rājānaṃ abhivādetvā "yadi buddho loke uppanno, puna dassanaṃ natthi, yadi na uppanno, āgamissāmā"ti niggatā. Rañño pana bhāgineyyo pacchā rājānaṃ vanditvā "ahampi gacchāmī"ti āha. Tāta tvaṃ tattha buddhuppādaṃ ñatvā puna āgantvā mama ārocehīti. So "sādhū"ti sampaṭicchitvā agamāsi. Te sabbepi sabbattha ekarattivāsena gantvā bārāṇasiṃ pattā. Asampattesveva ca tesu bhagavā parinibbāyi. Te "ko buddho kuhiṃ buddho"ti sakalavihāraṃ āhiṇḍantā sammukhasāvake disvā pucchiṃsu. Te tesaṃ "buddho parinibbuto"ti ācikkhiṃsu. Te "aho dūraddhānaṃ 1- āgantvā dassanamattampi na labhimhā"ti paridevamānā "kiṃ bhante koci bhagavatā dinnaovādo atthī"ti pucchiṃsu. Āma upāsakā atthi, saraṇattaye patiṭṭhātabbaṃ, pañca sīlāni samādātabbāni, aṭṭhaṅgasamannāgato uposatho upavasitabbo, dānaṃ dātabbaṃ, pabbajitabbanti. Te sutvā taṃ bhāgineyyaṃ amaccaṃ ṭhapetvā sabbe pabbajiṃsu. Bhāgineyyo paribhogadhātuṃ gahetvā kaṭṭhavāhanaraṭṭhābhimukho pakkāmi. Paribhogadhātu nāma bodhirukkhapattacīvarādīni. Ayaṃ @Footnote: 1 ka. dūraṭṭhānaṃ

--------------------------------------------------------------------------------------------- page426.

Pana bhagavato dhammakarakaṃ 1- dhammavinayadharamekaṃ therañca gahetvā pakkāmi, anupubbena ca nagaraṃ gantvā "buddho loke uppanno ca parinibbuto cā"ti rañño ārocetvā bhagavatā dinnovādaṃ ācikkhi. Rājā theraṃ upasaṅkamitvā dhammaṃ sutvā vihāraṃ kārāpetvā cetiyaṃ patiṭṭhāpetvā bodhirukkhaṃ ropetvā saraṇattaye pañcasu ca niccasīlesu patiṭṭhāya aṭṭhaṅgupetaṃ uposathaṃ upavasanto dānādīni dento yāvatāyukaṃ ṭhatvā kāmāvacaradevaloke nibbatti. Tepi soḷasasahassā pabbajitvā puthujjanakālakiriyaṃ katvā tasseva rañño parivārā sampajjiṃsu. Te ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavati anuppanneyeva devalokato cavitvā ācariyo pasenadirañño pitu purohitassa putto jāto nāmena "bāvarī"ti, tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū, pituno ca accayena purohitaṭṭhāne aṭṭhāsi. Avasesāpi soḷasādhikasoḷasa- sahassā 2- tattheva sāvatthiyā brāhmaṇakulesu 3- nibbattā. Tesu soḷasa jeṭṭhantevāsino bāvarissa 4- santike sippaṃ uggahesuṃ, itare soḷasasahassā tesaṃyeva santiketi evaṃ te punapi sabbe samāgacchiṃsu. Mahākosalarājāpi kālamakāsi, tato pasenadiṃ rajje abhisiñciṃsu. Bāvarī tassāpi purohito ahosi, rājā pitarā dinnañca aññañca bhogaṃ bāvarissa adāsi. Sopi 5- daharakāle tasseva santike sippaṃ uggahesi. Tato bāvarī rañño ārocesi "pabbajissāmahaṃ mahārājā"ti. Ācariya tumhesu ṭhitesu mama pitā ṭhito viya hoti, mā pabbajitthāti. Alaṃ mahārāja pabbajissāmīti. Rājā nivāretuṃ asakkonto "sāyaṃ pātaṃ mama dassanaṭṭhāne rājuyyāne pabbajathā"ti yāci. Ācariyo @Footnote: 1 cha.Ma. dhammakaraṇaṃ 2 ka. soḷasasahassā, evamuparipi @3 cha.Ma. brāhmaṇakule 4 ka. ācariyassa 5 cha.Ma. sohi

--------------------------------------------------------------------------------------------- page427.

Soḷasasahassaparivārehi soḷasahi sissehi saddhiṃ tāpasapabbajjaṃ pabbajitvā rājuyyāne vasi, rājā catūhi paccayehi upaṭṭhahati, sāyaṃ pātañcassa upaṭṭhānaṃ gacchati. Athekadivasaṃ antevāsino ācariyaṃ āhaṃsu "nagarasamīpe vāso nāma mahāpalibodho, vijanasampātaṃ ācariya okāsaṃ gacchāma, pantasenāsanavāso nāma bahūpakāro pabbajitānan"ti ācariyo "sādhū"ti sampaṭicchitvā rañño ārocesi. Rājā tikkhattuṃ vāretvā vāretuṃ asakkonto dvesatasahassāni kahāpaṇāni datvā dve amacce āṇāpesi "yattha isigaṇo vāsaṃ icchati, tattha assamaṃ katvā dethā"ti. Tato ācariyo soḷasādhikasoḷasasahassajaṭilaparivuto amaccehi anuggahamāno uttarajanapadā dakkhiṇajanapadābhimukho agamāsi. Tamatthaṃ gahetvā āyasmā ānando saṅgītikāle pārāyanavaggassa nidānaṃ āropento imā gāthāyo abhāsi. Tattha kosalānaṃ purāti kosalaraṭṭhassa nagarā, sāvatthitoti vuttaṃ hoti. Ākiñcaññanti akiñcanabhāvaṃ, pariggahūpakaraṇaṃ vivekanti vuttaṃ hoti. [984] So assakassa visaye, muḷakassa 1- samāsaneti so brāhmaṇo assakassa ca muḷakassa 1- cāti dvinnampi rājūnaṃ 2- samāsanne visaye āsanne raṭṭhe, majjheti adhippāyo. Godhāvarīkūleti godhāvariyā nadiyā kūle. Yattha godhāvarī dvidhā bhijjitvā tiyojanappamāṇaṃ antaradīpamakāsi sabbaṃ kapiṭṭhavanasañchannaṃ, yattha pubbe sarabhaṅgādayo vasiṃsu, tasmiṃ deseti adhippāyo. So kira taṃ padesaṃ disvā "ayaṃ pubbasamaṇālayo pabbajitasāruppan"ti 3- amaccānaṃ nivedesi. Amaccā bhūmiggahaṇatthaṃ assakarañño satasahassaṃ, muḷakarañño 4- @Footnote: 1 cha.Ma.,i. aḷakassa 2 Sī. dvinnaṃ andhakarājānaṃ @3 ka. anupubbamāno eso pabbajitasāruppoti 4 cha.Ma.,i. aḷakarañño

--------------------------------------------------------------------------------------------- page428.

Satasahassaṃ adaṃsu, te tañca padesaṃ aññañca dviyojanamattanti sabbampi pañcayojanamattaṃ padesaṃ adaṃsu. Tesaṃ kira rajjasīmantare so padeso hoti. Amaccā tattha assamaṃ kāretvā sāvatthito ca aññaṃ dhanampi āharāpetvā gocaragāmaṃ nivesetvā agamaṃsu. Uñchena ca phalena cāti uñchācariyāya ca vanamūlaphalena ca. Tasmā vuttaṃ "tasseva upanissāya, gāmo ca vipulo ahū"ti. [985] Tattha tassāti tassa godhāvarīkūlassa, tassa vā brāhmaṇassa, upayogaṭṭhe cetaṃ sāmivacanaṃ, taṃ upanissāyāti attho. Tato jātena āyena, mahāyaññamakappayīti tasmiṃ gāme kasikammādinā satasahassaṃ āyo uppajji, taṃ gahetvā kuṭumbikā rañño assakassa santikaṃ agamaṃsu "sādiyatu devo āyan"ti. So "nāhaṃ sādiyāmi, ācariyasseva upanethā"ti āha. Ācariyopi taṃ attano aggahetvā dānayaññaṃ akappayi. Evaṃ so saṃvacchare saṃvacchare dānamadāsi. [986] Mahāyaññanti gāthāyattho:- so evaṃ saṃvacchare saṃvacchare dānayaññaṃ yajanto ekasmiṃ saṃvacchare taṃ mahāyaññaṃ yajitvā tato gāmā nikkhamma puna pāvisi assamaṃ. Paviṭṭho ca paṇṇasālaṃ pavisitvā "suṭṭhu dinnan"ti 1- dānaṃ anumajjanto nisīdi. Tasmiṃ paṭipaviṭṭhamhi taruṇāya brāhmaṇiyā ghare kammaṃ kātukāmāya "eso brāhmaṇa bāvarī godhāvarītīre anusaṃvaccharaṃ satasahassaṃ vissajjeti, gaccha tato pañcasatāni yācitvā dāsiṃ me ānehī"ti pesito añño āgañchi brāhmaṇoti. [987-8] Ugghaṭṭapādoti maggakkamanena ghaṭṭapādatalo, pañhikāya vā pañhikaṃ, goppakena vā goppakaṃ, jaṇṇukena vā jaṇṇukaṃ āhacca ghaṭṭapādo. Sukhañca kusalaṃ pucchīti sukhañca kusalañca pucchi "kacci te brāhmaṇa sukhaṃ, kacci kusalan"ti. @Footnote: 1 ka. dinnaṃ mayāti

--------------------------------------------------------------------------------------------- page429.

[989-91] Anujānāhīti anumaññāhi saddahāhi. Sattadhāti sattavidhena. Abhisaṅkharitvāti gomayavanapupphakusatiṇādīni ādāya sīghaṃ sīghaṃ bāvarissa assamadvāraṃ gantvā gomayena bhūmiṃ upalimpitvā 1- pupphāni vikkiritvā tiṇāni santharitvā vāmapādaṃ kamaṇḍalūdakena dhovitvā sattapādamattaṃ gantvā attano pādatale parāmasanto evarūpaṃ kuhanaṃ katvāti vuttaṃ hoti. Bheravaṃ so akittayīti bhayajanakaṃ vacanaṃ akittayi, "sace me yācamānassā"ti imaṃ gāthamabhāsīti adhippāyo. Dukkhitoti domanassajāto. [992-4] Ussussatīti tassa taṃ vacanaṃ kadāci saccaṃ bhaveyyāti maññamāno sussati. Devatāti assame adhivatthā devatā eva. Muddhani muddhapāte vāti 2- muddhe vā muddhapāte vā. [995-6] Bhotī carahi jānātīti bhotī ce jānāti. Muddhādhipātañcāti muddhapātañca. Ñāṇametthāti ñāṇaṃ me ettha. [998] Purāti ekūnatiṃsavassavayakāle. Bāvaribrāhmaṇe pana godhāvarītīre vasamāne aṭṭhannaṃ vassānaṃ accayena buddho loke udapādi. Apaccoti anuvaṃso. [999] Sabbābhiññābalappattoti sabbābhiññāya balappatto, sabbā vā abhiññāyo ca balāni ca patto. Vimuttoti ārammaṇaṃ katvā pavattiyā vimuttacitto. [1001-3] Sokassāti soko assa. Pahūtapaññoti mahāpañño. Varabhūrimedhasoti uttamavipulapañño, bhūte abhiratavarapañño vā. Vidhuroti vigatadhuro, appaṭimoti vuttaṃ hoti. @Footnote: 1 ka. opuñchitvā 2 ka. muddhādhipāte cāti

--------------------------------------------------------------------------------------------- page430.

[1004-9] Mantapārageti vedapārage. Passavhoti passatha. Ajānatanti ajānantānaṃ. Lakkhaṇāti lakkhaṇāni. Byākkhātāti kathitāni, vitthāritānīti vuttaṃ hoti. Samattāti samattāni, paripuṇṇānīti vuttaṃ hoti. Dhammena manusāsatīti dhammena anusāsati. [1011] Jātiṃ gottañca lakkhaṇanti "kīvaciraṃ jāto"ti mama jātiñca gottañca lakkhaṇañca. Mante sisseti mayā paricitavede 1- ca mama sisse ca. Manasāyeva pucchathāti ime satta pañhe citteneva pucchatha. [1013-8] Tissametteyyoti ekoyeva esa nāmagottavasena vutto. Dubhayoti ubho. Paccekagaṇinoti visuṃ visuṃ gaṇavanto. Pubbavāsanavāsītāti pubbe kassapassa bhagavato sāsane pabbajitvā gatapaccāgatavattapuññavāsanāya vāsitacittā. Puramāhissatinti māhissatināmikaṃ puraṃ, nagaranti 2- vuttaṃ hoti. Tañca nagaraṃ paviṭṭhāti adhippāyo, evaṃ sabbattha. Gonaddhanti godhapurassa 3- nāmaṃ. Vanasavhayanti pavananagaraṃ 4- vuccati, "vanasāvatthin"ti eke. Evaṃ vanasāvatthito kosambiṃ, kosambito ca sāketaṃ anuppattānaṃ kira tesaṃ soḷasannaṃ jaṭilānaṃ chayojanamattā parisā ahosi. [1019] Atha bhagavā "bāvarissa jaṭilā mahājanaṃ saṃvaḍḍhentā āgacchanti, na ca tāva nesaṃ indriyāni paripākaṃ gacchanti, nāpi ayaṃ deso sappāyo, magadhakhette pana tesaṃ pāsāṇakacetiyaṃ sappāyaṃ. Tatra hi mayi dhammaṃ desente mahājanassa dhammābhisamayo bhavissati, sabbanagarāni ca pavisitvā āgacchantā bahutarena janena āgamissantī"ti bhikkhusaṃghaparivuto sāvatthito rājagahābhimukho @Footnote: 1 ka. kathitavede 2 Sī.,i. māhissatinti māhissatināmikaṃ purimanagaranti @3 Ma. gonaddhapurassa 4 Sī. bhumbavanagaraṃ, i. tumbavanagaraṃ

--------------------------------------------------------------------------------------------- page431.

Agamāsi. Tepi jaṭilā sāvatthiṃ āgantvā vihāraṃ pavisitvā "ko buddho kuhiṃ buddho"ti vicinantā gandhakuṭimūlaṃ gantvā bhagavato padanikkhepaṃ disvā "rattassa hi ukkuṭikaṃ padaṃ bhave .pe. Vivaṭacchadassa idamīdisaṃ padan"ti 1- "sabbaññū buddho"ti niṭṭhaṃ gatā. Bhagavāpi anupubbena setabyakapilavatthuādīni nagarāni pavisitvā mahājanaṃ saṃvaḍḍhento pāsāṇakacetiyaṃ gato. Jaṭilāpi tāvadeva sāvatthito nikkhamitvā sabbāni tāni nagarāni pavisitvā pāsāṇakacetiyameva agamaṃsu. Tena vuttaṃ "kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ. Setabyaṃ kapilavatthun"tiādi. [1020] Tattha māgadhaṃ puranti magadhapuraṃ, rājagahanti adhippāyo. Pāsāṇakaṃ cetiyanti mahato 2- pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi, uppanne pana bhagavati vihāro jāto. So teneva purimavohārena "pāsāṇakaṃ cetiyan"ti vuccati. [1021] Tasitovudakanti te hi jaṭilā vegasā bhagavantaṃ anubandhamānā sāyaṃ gatamaggaṃ pāto, pāto gatamaggañca sāyaṃ gacchantā "ettha bhagavā"ti sutvā ativiya pītipāmojjajātā taṃ cetiyamabhiruhiṃsu. Tena vuttaṃ "turitā pabbatamāruhun"ti. [1024] Ekamantaṃ ṭhito haṭṭhoti tasmiṃ pāsāṇake cetiye sakkena māpitamahāmaṇḍape nisinnaṃ bhagavantaṃ disvā "kacci isayo khamanīyan"tiādinā nayena bhagavatā paṭisammodanīye kate "khamanīyaṃ bho gotamā"tiādīhi sayampi paṭisanthāraṃ karitvā ajito jeṭṭhantevāsī ekamantaṃ ṭhito haṭṭhacitto hutvā manopañhe pucchi. 3- @Footnote: 1 mano.pū. 1/382, dhammapada.A. 2/40 (syā), visuddhi. 1/132 (syā) @2 ka. bahuno 3 ka. apucchi

--------------------------------------------------------------------------------------------- page432.

[1025] Tattha ādissāti "kativasso"ti 1- evaṃ uddissa. Jammananti 2- "amhākaṃ ācariyassa jātiṃ brūhī"ti pucchati. Pāraminti niṭṭhāgamanaṃ. [1026-7] Vīsaṃ vassasatanti vīsativassādhikaṃ vassasataṃ. Lakkhaṇeti mahāpurisalakkhaṇe, etasmiṃ ito paresu ca itihāsādīsu anavayoti adhippāyo. Parapadaṃ vā ānetvā tesu pāramiṃ gatoti yojetabbaṃ. Pañcasatāni vācetīti pakatialasadummedhamāṇavakānaṃ pañcasatāni sayaṃ mante vāceti. Sadhammeti sake brāhmaṇadhamme, tevijjake pāvacaneti vuttaṃ hoti. [1028] Lakkhaṇānaṃ pavicayanti lakkhaṇānaṃ vitthāraṃ, "katamāni tānissa gatte tīṇi lakkhaṇānī"ti pucchati. [1030-31] Pucchañhīti pucchamānaṃ. Kametaṃ paṭibhāsatīti devādīsu kaṃ puggalaṃ etaṃ pañhavacanaṃ paṭibhāsati. 3- [1032-33] Evaṃ brāhmaṇo pañcannaṃ pañhānaṃ veyyākaraṇaṃ sutvā avasese dve pucchanto "muddhaṃ muddhādhipātañcā"ti āha. Athassa bhagavā te byākaronto "avijjā muddhā"ti gāthamāha. Tattha yasmā catūsu saccesu aññāṇabhūtā avijjā saṃsārassa sīsaṃ, tasmā "avijjā muddhā"ti āha. Yasmā ca arahattamaggavijjā attanā sahajātehi saddhāsatisamādhikattukamyatāchandavīriyehi samannāgatā indriyānaṃ ekarasaṭṭhabhāvamupagatattā taṃ muddhaṃ adhipāteti, tasmā "vijjā muddhādhipātinī"tiādimāha. [1034-38] Tato vedena mahatāti atha imaṃ pañhaveyyākaraṇaṃ sutvā uppannāya mahāpītiyā santhambhitvā alīnabhāvaṃ, kāyacittānaṃ odaggaṃ patvāti attho. Patitvā ca "bāvarī"ti imaṃ gāthamāha, atha naṃ anukampamāno bhagavā @Footnote: 1 ka. tisso pussoti 2 Ma. jappananti 3 cha.Ma.,i. paṭibhāsatīti

--------------------------------------------------------------------------------------------- page433.

"sukhito"ti gāthamāha. Vatvā ca "bāvarissa cā"ti sabbaññupavāraṇaṃ pavāresi. Tattha sabbesanti anavasesānaṃ soḷasasahassānaṃ. Tattha pucchi tathāgatanti tattha pāsāṇake cetiye, tattha vā parisāya, tesu vā pavāritesu ajito paṭhamaṃ pañhaṃ pucchīti. Sesaṃ sabbagāthāsu pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya 1- ayaṃ tāvettha 1- vatthugāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 29 page 421-433. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9468&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9468&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=424              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10877              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]