ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      2. Tissametteyyasuttavaṇṇanā
      [1047] Kodha santussitoti tissametteyyasuttaṃ. Kā uppatti?
sabbasuttānaṃ pucchāvasikā eva uppatti, te hi brāhmaṇā "katāvakāsā
pucchavho"ti bhagavatā pavāritattā attano attano saṃsayaṃ pucchiṃsu, puṭṭho puṭṭho
ca tesaṃ bhagavā byākāsi. Evaṃ pucchāvasikāneva etāni suttānīti veditabbāni.
      Niṭṭhite pana ajitapañhe "kathaṃ lokaṃ avekkhantaṃ, maccurājā na
passatī"ti 1- evaṃ mogharājā pucchituṃ ārabhi, taṃ "na tāvassa indriyāni paripākaṃ
gatānī"ti ñatvā bhagavā "tiṭṭha tvaṃ mogharāja, añño pucchatū"ti paṭikkhipi.
Tato tissametteyyo attano saṃsayaṃ pucchanto "kodhā"ti gāthamāha. Tattha
kodha santussitoti ko idha tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni.
Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na limpatīti 2- paññāya
na limpati.
      [1048-9] Tassetamatthaṃ byākaronto bhagavā "kāmesū"ti gāthādvayamāha.
Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā
maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitaṃ dasseti,
"vītataṇho"tiādīhi aniñjitaṃ. Tattha saṅkhāya nibbutoti aniccādivasena
dhamme vīmaṃsitvā rāgādinibbānena nibbuto. Sesaṃ tattha tattha vuttanayattā
pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca
anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    tissametteyyasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 khu.su. 25/1126/549, khu.cūḷa. 30/504/245 (syā)  2 cha.Ma. lippatīti



             The Pali Atthakatha in Roman Book 29 page 435-436. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9801              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9801              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=426              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11035              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11035              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]