ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {324} Catukkesu. Sakavācāya āpajjati paravācāya vuṭṭhātīti vacīdvārikaṃ
padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gato
Parassa kammavācāya vuṭṭhāti. Paravācāya āpajjati sakavācāya
vuṭṭhātīti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya
āpajjati puggalassa santike desento sakavācāya vuṭṭhāti.
Sakavācāya āpajjati sakavācāya vuṭṭhātīti vacīdvārikaṃ
padasodhammādibhedaṃ āpattiṃ sakavācāya āpajjati desetvā vuṭṭhahantopi
sakavācāya vuṭṭhāti. Paravācāya āpajjati paravācāya vuṭṭhātīti
yāvatatiyakaṃ saṅghādisesaṃ parassa kammavācāya āpajjati vuṭṭhahantopi
parassa parivāsakammavācādīhi vuṭṭhāti. Tato paresu. Kāyadvārikaṃ
kāyena āpajjati desento vācāya vuṭṭhāti. Vacīdvārikaṃ vācāya
āpajjati tiṇavatthārakena kāyena vuṭṭhāti. Kāyadvārikaṃ kāyena
āpajjati tameva tiṇavatthārakena kāyena vuṭṭhāti. Vacīdvārikaṃ vācāya
āpajjati tameva desento vācāya vuṭṭhāti. Saṅghikamañcassa
attano paccattharaṇena anatthato kāyaphusane lomagaṇanāya āpajji-
tabbāpattiṃ sahāgāraseyyāpattiñca pasutto āpajjati. Pabujjhitvā
pana āpannabhāvaṃ ñatvā desento paṭibuddho vuṭṭhāti. Jagganto
āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati
pasutto vuṭṭhāti nāma. Pacchimapadadvayaṃpi vuttānusāreneva
veditabbaṃ. Acittakāpattiṃ acittako āpajjati nāma. Pacchā
desento sacittako vuṭṭhāti. Sacittakāpattiṃ sacittako āpajjati
nāma. Tiṇavatthārakasamathaṭṭhāne sayanto acittako vuṭṭhāti.
Sesapadadvayaṃpi vuttānusāreneva veditabbaṃ. Yo sabhāgaṃ āpattiṃ
Deseti ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto pācittiyādīsu
aññataraṃ deseti. Tañca desento dukkaṭaṃ āpajjati. Taṃ
pana dukkaṭaṃ āpajjanto pācittiyādito vuṭṭhāti. Pācittiyādito
vuṭṭhahanto taṃ āpajjati. Iti ekassa puggalassa ekameva
payogaṃ sandhāya atthi āpajjanto desetīti idaṃ catukkaṃ vuttanti
veditabbaṃ. Kammacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ
kammena āpajjati desento akammena vuṭṭhāti. Visaṭṭhiādikaṃ
akammena āpajjati parivāsādinā kammena vuṭṭhāti. Samanubhāsanaṃ
kammeneva āpajjati kammena vuṭṭhāti. Sesaṃ akammena āpajjati
akammena vuṭṭhāti.
     Parikkhāracatukke. Paṭhamo sakaparikkhāro. Dutiyo saṅghiko.
Tatiyo cetiyasantako. Catuttho gihiparikkhāro. Sace pana so
pattacīvaranavakammabhesajjānaṃ atthāya āhaṭo hoti. Apāpuraṇaṃ
dātuṃ anto vasāpetuṃ ca vaṭṭati.
     Sammukhacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ
saṅghassa sammukhāeva āpajjati. Vuṭṭhānakāle pana saṅghena
kiccaṃ natthīti parammukhā vuṭṭhāti. Visaṭṭhiādikaṃ parammukhā āpajjati
saṅghassa sammukhā vuṭṭhāti. Samanubhāsanaṃ saṅghassa sammukhā eva
āpajjati sammukhā vuṭṭhāti. Sesaṃ sampajānamusāvādādibhedaṃ
parammukhāva āpajjati parammukhā ca vuṭṭhāti. Ajānantacatukkaṃ
acittakacatukkasadisaṃ.
     Liṅgapātubhāvenāti sayitasseva bhikkhussa vā bhikkhuniyā vā
liṅgaparivatte jāte sahāgāraseyyāpatti hoti. Idameva taṃ paṭicca
vuttaṃ. Ubhinnaṃpi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti.
Saha paṭilābhacatukke. Yassa bhikkhuno liṅgaṃ parivattati so saha
liṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena ca purimaṃ purisaliṅgaṃ
jahati pacchime itthīliṅge patiṭṭhāti. Purisakuttapurisākārādivasena
pavattā kāyavacīviññattiyo paṭippassambhanti. Bhikkhūti vā purisoti
vā evaṃ pavattā paṇṇattiyo nirujjhanti. Yāni hi bhikkhunīhi
asādhāraṇāni chacattāḷīsa sikkhāpadāni tehi anāpattiyeva hoti.
Dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ parivattati sā pacchā
samuppattiyā vā hīnabhāvena vā pacchimanti saṅkhagataṃ itthīliṅgaṃ
jahati vuttappakārena purimanti saṅkhagate purisaliṅge patiṭṭhāti.
Vuttaviparītā viññattiyo paṭippassambhanti. Bhikkhunīti vā itthīti
vā evaṃ pavattā paṇṇattiyo nirujjhanti. Yāni vā bhikkhūhi
asādhāraṇāni sataṃ tiṃsañca sikkhāpadāni tehi anāpattiyeva
hoti. Cattāro sāmukkaṃsāti cattāro mahāpadesā. Te hi
bhagavatā anuppanne vatthusmiṃ sayaṃ ukkaṃsitvā ukkhipitvā ṭhapitattā
sāmukkaṃsāti vuccanti. Paribhogāti ajjhoharaṇīyaparibhogā.
Udakaṃ pana akālikattā appaṭiggahitakaṃ vaṭṭati. Yāvakālikādīni
appaṭiggahitakāni ajjhoharituṃ na vaṭṭanti. Cattāri mahāvikaṭāni
kālodissattā yathāvuttakāle vaṭṭanti. Upāsako sīlavāti pañca
Vā dasa vā sīlāni gopayamāno.
     Āgantukādicatukke. Sachattupāhano sasīsaṃ pārupanto vihāraṃ
pavisanto tattha vicaranto ca āgantukova āpajjati no
āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati
no āgantuko. Sesaṃ kāyavacīdvārikaṃ āpattiṃ ubhopi āpajjanti.
Asādhāraṇaṃ āpattiṃ neva āgantuko āpajjati no āvāsiko.
Gamiyacatukkepi. Gamiyavattaṃ apūretvā gacchanto gamiko āpajjati
no āvāsiko. Āvāsikavattaṃ akaronto āvāsiko āpajjati
no gamiko. Sesaṃ ubhopi āpajjanti. Asādhāraṇaṃ āpattiṃ
ubhopi nāpajjanti.
     Vatthunānattatādicatukke. Catunnaṃ pārājikānaṃ aññamaññaṃ
vatthunānattatāva hoti na āpattinānattatā. Sabbāpi hi sā
pārājikāpattiyeva. Saṅghādisesādīsupi eseva nayo. Bhikkhussa ca
bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge bhikkhussa saṅghādiseso
bhikkhuniyā pārājikanti evaṃ āpattinānattatāva hoti na
vatthunānattatā. Ubhinnaṃpi kāyasaṃsaggova vatthu. Tathā lasuṇakhādane
bhikkhuniyā pācittiyaṃ bhikkhussa dukkaṭantievamādinā cettha nayena
yojanā veditabbā. Catunnaṃ pārājikānaṃ terasahi saṅghādisesehi saddhiṃ
vatthunānattatā ceva āpattinānattatā ca. Evaṃ saṅghādisesādīnaṃ
aniyatādīhi. Ādito cattāri pārājikāni ekato āpajjantānaṃ
bhikkhubhikkhunīnaṃ neva vatthunānattatā no āpattinānattatā. Visuṃ
Āpajjantesupi sesā sādhāraṇāpattiyo āpajjantesupi eseva
nayo. Vatthusabhāgādicatukke. Bhikkhussa ca bhikkhuniyā ca
kāyasaṃsagge vatthusabhāgatā no āpattisabhāgatā. Catūsu pārājikesu
āpattisabhāgatā no vatthusabhāgatā. Eseva nayo saṅghādisesādīsu.
Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā ceva
āpattisabhāgatā ca. Esa nayo sabbāsu sādhāraṇāpattīsu.
Asādhāraṇāpattiyaṃ neva vatthusabhāgatā ca nāpattisabhāgatā ca.
Yo hi purimacatukke paṭhamapañho so idha dutiyo. Yo ca
tattha dutiyo so idha paṭhamo. Tatiyacatutthesu nānākaraṇaṃ
natthi.
     Upajjhāyacatukke. Saddhivihārikassa upajjhāyena kattabba-
vattassa akaraṇe ca āpattiṃ upajjhāyo āpajjati no
saddhivihāriko. Upajjhāyassa kattabbavattaṃ akaronto saddhivihāriko
āpajjati no upajjhāyo. Sesaṃ ubhopi āpajjanti.
Asādhāraṇaṃ ubhopi nāpajjanti. Ācariyacatukkepi eseva nayo.
     Ādiyantacatukke. Pādaṃ vā atirekapādaṃ vā sahatthā
ādiyanto garukaṃ āpajjati. Ūnakapādaṃ gaṇhāhīti āṇattiyā
aññaṃ payojento lahukaṃ āpajjati. Etena nayena sesapadattiyaṃ
veditabbaṃ. Abhivādanārahacatukke. Bhikkhunīnaṃ tāva bhattagge
navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no
paccupaṭṭhānārahā. Avisesena ca vippakatabhojanassa bhikkhussa yo
Koci vuḍḍhataro. Saṭṭhivassassāpi pārivāsikassa samīpaṃ gato
tadahupasampannopi paccupaṭṭhānāraho no abhivādanāraho.
Appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho ceva
paccupaṭṭhānāraho ca. Navako pana vuḍḍhassa neva abhivādanāraho
na paccupaṭṭhānāraho. Āsanārahacatukkassa paṭhamapadaṃ purimacatukke
dutiyapadena dutiyapadañca paṭhamapadena atthato sadisaṃ.
     Kālacatukke. Pavāretvā bhuñjanto kāle āpajjati no
vikāle. Vikālabhojanāpattiṃ vikāle āpajjati no kāle.
Sesaṃ kāle ceva vikāle ca. Asādhāraṇaṃ neva kāle no
vikāle. Paṭiggahitacatukke. Purebhattaṃ paṭiggahitāmisaṃ kāle
kappati no vikāle. Pānakaṃ vikāle kappati punadivasamhi no
kāle. Sattāhakālikaṃ yāvajīvikaṃ kāle ceva kappati vikāle ca.
Attano attano kālātītaṃ yāvakālikādittayaṃ akappiyamaṃsauggahitaka-
paṭiggahitakañca neva kāle kappati no vikāle. Paccantimacatukke.
Samudde sīmaṃ bandhanto paccantimesu janapadesu āpajjati
no majjhimesu. Pañcavaggena gaṇena upasampādento
gaṇaṅgaṇupāhanadhuvanahānacammattharaṇāni ca majjhimesu janapadesu āpajjati
no paccantimesu. Imāni cattāri idha na kappantīti vadantopi
paccantimesu āpajjati. Idha kappantīti vadanto pana majjhimesu
āpajjati. Sesāpattiṃ ubhayatthāpi āpajjati. Asādhāraṇaṃ
na katthaci āpajjati. Dutiyacatukke. Pañcavaggena gaṇena
Upasampadādicatubbidhaṃpi vatthu paccantimesu janapadesu kappati.
Idaṃ kappatīti dīpetuṃpi tattheva kappati no majjhimesu. Idaṃ
na kappatīti dīpetuṃ pana majjhimesu janapadesu kappati no
paccantimesu. Sesaṃ anujānāmi bhikkhave pañca loṇānītiādi
anuññātaṃ. Taṃ ubhayattha kappati. Yaṃ pana akappiyanti paṭikkhittaṃ
taṃ ubhayatthāpi na kappati. Antoādicatukke. Anūpakhajjaseyyādiṃ
anto āpajjati no bahi. Ajjhokāse saṅghikamañcādīni
nikkhipitvā pakkamanto bahi āpajjati no anto. Sesaṃ
anto ceva bahi ca. Asādhāraṇaṃ neva anto na bahi.
Antosīmādicatukke. Āgantuko vattaṃ na pūrento anto sīmāya
āpajjati. Gamiyo bahi sīmāya. Musāvādādiṃ anto sīmāya ca
bahi sīmāya ca āpajjati. Asādhāraṇaṃ na katthaci. Gāmacatukke.
Antaragharapaṭisaṃyuttaṃ sekhapaññattiṃ gāme āpajjati no
araññe. Bhikkhunī aruṇaṃ uṭṭhāpayamānā araññe āpajjati
no gāme. Musāvādādiṃ gāme ceva āpajjati araññe ca.
Asādhāraṇaṃ na katthaci.
     Cattāro pubbakiccāti sammajjanī padīpo ca udakaṃ āsanena
cāti idaṃ catubbidhaṃ pubbakaraṇanti vuccatīti vuttaṃ. Chandapārisuddhi
utukkhānaṃ bhikkhugaṇanā ca ovādoti ime pana cattāro pubbakiccāti
veditabbā. Cattāro pattakallāti uposatho yāvatikā ca
bhikkhū kammappattā te āgatā honti sabhāgāpattiyo na vijjanti
Vajjanīyā ca puggalā tasmiṃ na honti pattakallanti vuccatīti.
Cattāri anaññapācittiyānīti etadeva paccayaṃ karitvā anaññaṃ
pācittiyanti evaṃ vuttāni anūpakhajjaseyyākappanasikkhāpadaṃ ehāvuso
gāmaṃ vā nigamaṃ vāti sikkhāpadaṃ sañcicca kukkuccaupadahanaṃ
upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammatiyoti ekarattaṃpi
ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā aññaṃ
navaṃ santhataṃ kārāpeyya aññatra bhikkhusammatiyā tato ce
uttariṃ vippavaseyya aññatra bhikkhusammatiyā duṭṭhullaṃ āpattiṃ
anupasampannassa āroceyya aññatra bhikkhusammatiyāti evaṃ āgatā
terasasammatīhi vimuttā aññatra sammatiyo.
     Gilānacatukke. Aññabhesajjena karaṇīye lolatāya aññaṃ
viññāpento gilāno āpajjati. Abhesajjena karaṇīye bhesajjaṃ
viññāpento agilāno āpajjati. Musāvādādiṃ ubhopi.
Asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti.
                 Catukka vaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 503-511. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10270              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10270              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7428              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7498              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7498              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]