ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page530.

Uposathādipucchāvijsajjanavaṇṇanā ---------- {332} uposathakammassa ko ādītiādīnaṃ pucchānaṃ vissajjane. Sāmaggī ādīti uposathaṃ karissāmāti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ katvā pāṭimokkhaṃ osāraṇakriyā majjhe. Niṭṭhānaṃ pariyosānanti tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti idaṃ pāṭimokkhaniṭṭhānaṃ pariyosānaṃ. Pavāraṇākammassa sāmaggī ādīti pavāraṇaṃ karissāmāti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pavāraṇañatti ca pavāraṇakathā ca majjhe. Saṅghanavakassa passanto paṭikarissāmīti vacanaṃ pariyosānaṃ. Tajjanīyakammādīsu vatthu nāma yena vatthunā kammāraho hoti taṃ vatthu. Puggaloti yena taṃ vatthu kataṃ so puggalo. Kammavācā pariyosānanti kataṃ saṅghena itthannāmassa bhikkhuno tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ. Sesaṃ sabbattha uttānamevāti. Uposathādivissajjanavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 3 page 530. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10804&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10804&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]