ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Atthavasepakaraṇavaṇṇanā
                      ----------
     {334} atthavase pakaraṇe. Dasa atthavasetiādīsu yaṃ vattabbaṃ taṃ
paṭhamapārājikavaṇṇanāyameva vuttaṃ. Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsūtiādīsu
uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa attho. Atthasataṃ
dhammasatantiādimhi pana yadetaṃ dasasu dasasu ekekaṃ mūlaṃ katvā
dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa pacchimassa
padassa vasena atthasataṃ purimassa purimassa vasena dhammasataṃ veditabbaṃ.
Athavā ye dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ
paññattaṃ ye pubbe paṭhamapārājikavaṇṇanāyaṃ tattha saṅghasuṭṭhutā
nāma saṅghassa suṭṭhubhāvo suṭṭhu devāti āgataṭṭhāne viya suṭṭhu
bhanteti vacanasampaṭicchanabhāvo yo ca tathāgatassa vacanaṃ sampaṭicchati
tassa taṃ dīgharattaṃ hitāya sukhāya hoti tasmā saṅghassa suṭṭhu
bhanteti mama vacanaṃ sampaṭicchanatthaṃ paññapessāmi asampaṭicchane ca
ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na balakkārena
abhibhavitvāti etamatthaṃ āvikaronto āha saṅghasuṭṭhutāyāti
evamādinā nayena vaṇṇitā. Tesaṃ idha dasakkhattuṃ āgatattā
atthasataṃ tadatthajotakānañca padānaṃ vasena dhammasataṃ veditabbaṃ.
Imāni atthajotakānaṃ niruttīnaṃ vasena niruttisataṃ dhammabhūtānaṃ
niruttīnaṃ vasena niruttisatanti dve niruttisatāni. Atthasate ñāṇasataṃ
Dhammasate ñāṇasataṃ dvīsu niruttisatesu dve ñāṇasatānīti cattāri
ñāṇasatāni ca veditabbāni.
           Atthasataṃ dhammasataṃ    dve ca niruttisatāni
           cattāri ñāṇasatāni                  atthavasepakaraṇeti
     hi yaṃ vuttaṃ idametaṃ paṭicca vuttanti.
                Atthavasepakaraṇavaṇṇanā niṭṭhitā.
                    Iti samantapāsādikāya
            vinayasaṃvaṇṇanāya mahāvagga vaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 531-532. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10823              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10823              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]