ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Dutiyagāthāsaṅgaṇikavaṇṇanā
                       ---------
     {359} dutiyagāthāsaṅgaṇikāyaṃ. Codanāti vatthuñca āpattiñca
dassetvā codanā. Sāraṇāti dosasāraṇā. Saṅgho kimatthāyāti
saṅghasannipāto kimatthāya. Matikammaṃ pana kissa kāraṇāti matikammaṃ
vuccati mantagahaṇaṃ. Taṃ kissa kāraṇāti attho. Codanā
sāraṇatthāyāti vuttappakārā codanā tena cuditakapuggalena
katadosasāraṇatthāya. Niggahatthāya sāraṇāti dosasāraṇā pana tassa
puggalassa niggahatthāya. Saṅgho pariggahatthāyāti tattha sannipatito
saṅgho vinicchayapariggahatthāya. Dhammādhammatulanatthāya suvinicchita-
dubbinicchitajānanatthāyāti attho. Matikammaṃ pana pāṭiyekkanti
suttantiyattherānañca vinayadharattherānañca mantagahaṇaṃ pāṭekkaṃ
pāṭekkaṃ vinicchayasanniṭṭhāpanatthaṃ. Mā kho paṭighanti cuditake vā
codake vā kopaṃ mā janayi. Sace anuvijjako tuvanti sace tvaṃ
saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchinituṃ nisinno vinayadharo.
     Viggāhiyanti 1- na tvaṃ imaṃ dhammavinayaṃ ājānāsītiādinayappavattaṃ.
Anatthasañhitanti yā anatthaṃ janayati parisaṅkhobhetvā uṭṭhapeti
evarūpiṃ kathaṃ mā abhaṇi. Sutte vinayetiādīsu suttaṃ nāma
ubhatovibhaṅgo vinayo nāma khandhako anulomo nāma parivāro
@Footnote: 1. viggāhikanti pāli.
Paññattaṃ nāma sakalaṃ vinayapiṭakaṃ anulomikaṃ nāma cattāro
mahāpadesā. Anuyogavattaṃ nisāmethāti 1- anuyuñjanavattaṃ nisāmetha.
Kusalena buddhimatā katanti chekena paṇḍitena ñāṇapāramippattena
bhagavatā nīharitvā ṭhapitaṃ. Suvuttanti supaññāpitaṃ. Sikkhā-
padānulomikanti sikkhāpadānaṃ anulomaṃ. Ayaṃ tāva padattho. Ayaṃ
panettha sādhippāyasaṅkhepavaṇṇanā sace tvaṃ anuvijjako mā
sahasā bhaṇi mā anatthasañhitaṃ viggāhikakathaṃ bhaṇi yaṃ pana
kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kataṃ
supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ taṃ nisāmaya taṃ upadhārehīti.
Gatiṃ na nāsento samparāyikanti attano samparāyesu gatiṃ nipphattiṃ
anāsento anuyogavattaṃ nisāmaya yo hi taṃ anisāmetvā
anuyuñjati so samparāyikaṃ attano gatiṃ nāseti tasmā taṃ
anāsento nisāmayāti attho. Idāni taṃ anuyogavattaṃ dassetuṃ
hitesītiādimāha. Tattha hitesīti hitaṃ esanto gavesanto
mettiñca mettipubbabhāgañca upaṭṭhapetvāti attho. Kāleti
yuttappattakāle ajjhesitakāleyeva tava bhāre kate anuyuñjāti
attho. Sahasā vohāraṃ mā padhāresīti yo etesaṃ sahasā
vohāro hoti sahasā bhāsitaṃ taṃ mā apadhāresi mā gaṇhittha.
     Paṭiññānusandhitena kārayeti ettha anusandhitanti kathānusandhi vuccati
tasmā paṭiññānusandhinā kāraye kathānusandhiṃ sallakkhetvā paṭiññāya
@Footnote: 1. nisāmayātītipi.
Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye
lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā
evaṃ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena
kārayeti vattānusandhinā kāraye yā assa vattena saddhiṃ paṭiññā
sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto
āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṃ
ahaṃpi jānāmīti yaṃ tumhehi vuttaṃ taṃ saccaṃ ahaṃpi naṃ evameva
jānāmi. Aññañca tāhanti aññaṃ ca taṃ ahaṃ pucchāmi.
     Pubbāparaṃ na jānātīti pure kathitañca pacchā kathitañca na jānāti.
Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti
kathānusandhivacanaṃ vinicchayānusandhivacanaṃ ca na jānāti. Sīlavipattiyā
codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti
ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento
pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā
ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti
ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha
uttānamevāti.
               Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 551-553. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]