ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Codanākaṇḍakavaṇṇanā
                       ---------
     {360-361} idāni evaṃ uppannāya codanāya vinayadharena kattabbakiccaṃ
dassetuṃ anuvijjakenātiādimāraddhaṃ. Tattha diṭṭhaṃ diṭṭhenāti
gāthāya ayamattho. Ekeneko mātugāmena saddhiṃ ekaṭṭhānato
nikkhamanto vā pavisanto vā diṭṭho. So taṃ pārājikena
codeti itaro tassa dassanaṃ anujānāti taṃ pana dassanaṃ
paṭicca pārājikaṃ na upeti na paṭijānāti. Evamettha yantena
diṭṭhaṃ tantassa diṭṭho mayāti iminā diṭṭhavacanena sameti.
Yasmā pana itaro taṃ dassanaṃ paṭicca dosaṃ na paṭijānāti tasmā
asuddhaparisaṅkito hoti amūlakaparisaṅkitoti attho. Tassa puggalassa
suddho ahanti paṭiññāya tena saddhiṃ uposatho kātabbo.
Sesagāthādvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.
                Anuvijjakakicca vaṇṇanā niṭṭhitā.
     {362-363} Codanāya ko ādītiādipucchānaṃ vissajjane. Sacce ca
akuppe cāti sacce ca patiṭṭhātabbaṃ akuppe ca. Yaṃ kataṃ vā
na kataṃ vā tadeva vattabbaṃ. Na ca codake vā anuvijjake vā
saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṃ jānitabbanti
otiṇṇañca anotiṇṇañca vacanaṃ jānitabbaṃ. Tatrāyaṃ jānanā vidhi
Ettakā codakassa pubbakathā ettakā pacchimakathā ettakā
cuditakassa pubbakathā ettakā pacchimakathāti jānitabbā. Codakassa
pamāṇaṃ gaṇhitabbaṃ cuditakassa pamāṇaṃ gaṇhitabbaṃ anuvijjakassa
pamāṇaṃ gaṇhitabbaṃ. Anuvijjako appamattakaṃpi hāpento āvuso
samannāharitvā ujukaṃ katvā āharāti vattabbo. Saṅghena evaṃ
paṭipajjitabbaṃ. Yena dhammena yena vinayena yena satthusāsanena
taṃ adhikaraṇaṃ vūpasammatīti ettha dhammoti bhūtavatthu. Vinayoti
codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva
anusāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena
ca adhikaraṇaṃ vūpasammati tasmā anuvijjakena bhūtena vatthunā
codetvā āpattiṃ sāretvā ñattisampadāya ca anussāvanasampadāya ca
taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabbaṃ.
Sesamettha uttānameva.
     {364} Uposatho kimatthāyātiādipucchāvissajjanaṃpi uttānamevāti.
Avasānagāthāsu there ca paribhāsatīti avamaññaṃ karonto kiṃ ime
jānantīti paribhāsati. Khato upahatindriyoti tāya chandādigāmitāya
tena ca paribhāsanena attanā ca attano khatattā khato saddhādīnañca
indriyānaṃ upahatattā upahatindriyo. Nirayaṃ gacchati dummedho
na ca sikkhāya gāravoti so khato upahatindriyo paññāya abhāvato
dummedho tīsu sikkhāsu asikkhanato na ca sikkhāya gāravo kāyassa
bhedā nirayaṃ upagacchati. Tasmā na cāmisaṃpi nissāya .pe.
Yathā dhammo tathā kareti. Tassattho. Na ca āmisaṃ nissāya
kare cuditakacodakesu hi aññatarena dinnaṃ cīvarādiāmisaṃ gaṇhanto
āmisaṃ nissāya karoti evaṃ na kareyya. Na ca nissāya
puggalanti ayamme upajjhāyo vā ācariyo vātiādinā nayena
chandādīhi gacchanto puggalaṃ nissāya karoti evaṃ na kareyya.
Athakho ubhopete vivajjetvā yathā dhammo ṭhito tatheva kareyyāti.
     Upakaṇṇakaṃ jappetīti evaṃ kathehi mā evaṃ kathayitthāti kaṇṇamūle
manteti. Jimhaṃ pekkhatīti dosameva gavesati. Vītiharatīti vinicchayaṃ
hāpeti. Kummaggaṃ paṭisevatīti āpattiṃ dīpeti. Akālena ca
codetīti anokāse anajjhiṭṭho ca codeti. Pubbāparaṃ na jānātīti
purimakathaṃ ca pacchimakathaṃ ca na jānāti. Anusandhivacanakathaṃ na jānātīti
kathānusandhivinicchayānusandhivasena vacanaṃ na jānāti. Sesaṃ sabbattha
uttānamevāti.
                Codanākaṇḍakavaṇṇanā niṭṭhitā.
                       --------



             The Pali Atthakatha in Roman Book 3 page 554-556. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]