ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                      Pañcavaggavaṇṇanā
                       --------
     {482} kammavagge. Catunnaṃ kammānaṃ nānākaraṇaṃ samathakkhandhake
vuttameva. Kiñcāpi vuttaṃ athakho ayaṃ kammavinicchayo nāma
ādito paṭṭhāya vuccamāno pākaṭo hoti tasmā ādito
paṭṭhāyevettha vattabbaṃ vadissāma. Cattārīti kammānaṃ
gaṇanaparicchedavacanametaṃ. Kammānīti paricchinnakammanidassanaṃ. Apalokanakammaṃ
nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā
samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ.
Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya
ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa
saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ
ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma
vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca
anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.
     Tattha apalokanakammaṃ apaloketvāva kātabbaṃ ñattikammādivasena
na kātabbaṃ. Ñattikammampana ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ
apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana
apaloketvā kātabbaṃpi atthi akātabbaṃpi atthi. Tattha sīmāsammati
Sīmāsamūhananaṃ kaṭhinadānaṃ kaṭhinuddhāro kuṭivatthudesanā vihāravatthu-
desanāti imāni cha kammāni garukāni apaloketvā kātuṃ na
vaṭṭanti. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā
terasa sammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti etāni
lahukakammāni apaloketvāpi kātuṃ vaṭṭanti. Ñattikammañatticatuttha-
kammavasena pana na kātabbameva. Ñatticatutthakammavasena kayiramānaṃ
daḷhataraṃ hoti tasmā kātabbanti ekacce vadanti. Evaṃ pana
sati kammasaṅkaro hoti tasmā na kātabbanti paṭikkhittameva.
Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti
tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa
daḷhīkammaṃ hoti kuppakamme kammaṃ hutvā tiṭṭhati. Ñatticatuttha-
kammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ
apalokanakammādivasena na kātabbaṃ. Pañacahākārehi vipajjantīti
pañcahi kāraṇehi vipajjanti.
     {483} Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ
adhammakammanti ettha atthi kammaṃ sammukhākaraṇīyaṃ atthi
asammukhākaraṇīyaṃ. Tattha asammukhākaraṇīyaṃ nāma dūtena upasampadā
pattanikkujjanaṃ pattukkujjanaṃ ummattakassa bhikkhuno ummattakasammati
sekhānaṃ kulānaṃ sekhasammati channassa bhikkhuno brahmadaṇḍo devadattassa
pakāsanīyakammaṃ apāsādiyaṃ dassentassa bhikkhuno bhikkhunīsaṅghena
kātabbaṃ avandiyakammanti aṭṭhavidhaṃ hoti. Taṃ sababaṃ tattha tattha
Vuttanayeneva veditabbaṃ. Idaṃpi aṭṭhavidhaṃ kammaṃ asammukhā kataṃ sukataṃ
hoti akuppaṃ. Sesāni sabbakammāni sammukhā eva kātabbāni.
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṃ
catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi
sukatāni honti. Evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ
vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ
sammukhākaraṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakammanti.
     Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu. Taṃ vatthuṃ
vinā katattā tesaṃpi vatthuvipannatā veditabbā. Idaṃ panettha
vacanatthamattaṃ. Paṭipucchākaraṇīyaṃ appaṭipucchā karotīti pucchitvā
codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvāva
karoti. Paṭiññāya karaṇīyaṃ appaṭiññāya karotīti paṭiññaṃ
āropetvā yathādinnāya paṭiññāya kātabbaṃ appaṭiññāya kandantassa
vilapantassa balakārena karoti. Sativinayārahassāti dabbamallaputtatthera-
sadisassa khīṇāsavassa. Amūḷhavinayārahassāti taggabhikkhusadisassa 1-
ummattakassa. Tassapāpiyasikākammārahassāti upavāḷabhikkhusadisassa
ussannapāpassa. Eseva nayo sabbattha. Anuposathe uposathaṃ
karotīti anuposathadivase uposathaṃ karoti. Uposathadivaso nāma
ṭhapetvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnassa saṅghassa
sāmaggīdivaso ca yathāvuttā cātuddasapaṇṇarasā ca. Evaṃ tippakāraṃpi
@Footnote: 1. gaguga-itipi.
Uposathadivasaṃ ṭhapetvā aññasmiṃ divase uposathaṃ karonto
anuposathe uposathaṃ karoti nāma. Yattha hi pattacīvarādīnaṃ atthāya
appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā
ṭhapenti. Tattha tasmiṃ adhikaraṇe vinicchite samaggā jātamhāti
antarā sāmaggīuposathaṃ kātuṃ na labhanti. Karontehi anuposathe
uposatho kato nāma hoti. Apavāraṇāya pavāretīti apavāraṇādivase
pavāreti. Pavāraṇādivaso nāma ekasmiṃ kattikamāse
bhinnassa saṅghassa sāmaggīdivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca
dve ca puṇṇamāsiyo. Evaṃ catubbidhaṃpi pavāraṇādivasaṃ ṭhapetvā
aññasmiṃ divase pavārento apavāraṇāya pavāreti nāma. Idhāpi
appamattakassa vivādassa vūpasame sāmaggīpavāraṇaṃ kātuṃ na labhanti.
Karontehi apavāraṇāya pavāraṇā katā hoti. Apica ūnavīsativassaṃ
vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu
aññataraṃ upasampādentassāpi vatthuvipannaṃ adhammakammaṃ hoti.
Evaṃ vatthuto kammāni vipajjanti.
     {484} Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ
karoti taṃ na parāmasati tassa nāmaṃ na gaṇhati suṇātu
me bhante saṅgho ayaṃ dhammarakkhito āyasmato buddharakkhitassa
upasampadāpekkhoti vattabbe suṇātu me bhante saṅgho āyasmato
buddharakkhitassa upasampadāpekkhoti vadati. Evaṃ vatthuṃ na parāmasati.
     Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhati suṇātu me bhante
Saṅgho ayaṃ dhammarakkhitoti vattabbe suṇātu me bhante ayaṃ
dhammarakkhitoti vadati. Evaṃ saṅghaṃ na parāmasati. Puggalaṃ na
parāmasatīti yo upasampadāpekkhassa upajjhāyo taṃ na parāmasati
tassa nāmaṃ na gaṇhati suṇātu me bhante saṅgho ayaṃ dhammarakkhito
āyasmato buddharakkhitassa upasampadāpekkhoti vattabbe suṇātu me
bhante saṅgho ayaṃ dhammarakkhito upasampadāpekkhoti vadati. Evaṃ
puggalaṃ na parāmasati. Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ
na parāmasati ñattidutiyakamme ñattiṃ aṭhapetvā kammavācāya eva
anussāvanakammaṃ karoti. Ñatticatutthakammepi ñattiṃ aṭhapetvā
catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ
na parāmasati. Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kamamavācāya
     {485} anussāvanakammaṃ katvā esā ñattīti vatvā khamati saṅghassa tasmā
tuṇhī evametaṃ dhārayāmīti vadati. Evaṃ pacchā ñattiṃ ṭhapeti.
Iti imehi pañcahākārehi ñattito kammāni vipajjanti.
     Anussāvanato vipattiyaṃ pana vatthuādīni tāva vuttanayeneva
veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti. Suṇātu me
bhante saṅghoti paṭhamānussāvane vā dutiyaṃpi etamatthaṃ vadāmi tatiyaṃpi
etamatthaṃ vadāmi suṇātu me bhante saṅghoti dutiyatatiyānussāvanāsu
vā ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkhoti
vattabbe suṇātu me bhante saṅgho āyasmato buddharakkhitassāti
vadanto vatthuṃ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṃ
Dhammarakkhitoti vattabbe suṇātu me bhante ayaṃ dhammarakkhitoti
vadanto saṅghaṃ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṃ
dhammarakkhito āyasmato buddharakkhitassāti vattabbe suṇātu me
bhante saṅgho ayaṃ dhammarakkhito upasampadāpekkhoti vadanto puggalaṃ
na parāmasati nāma. Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya
anussāvanaṃ na karoti. Ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti
ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ sāvanaṃ
hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ
kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti padaṃ vā duruttaṃ
karoti ayaṃpi sāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ
ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ
karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi
anussāvanaṃ hāpetiyevāti veditabbo. Duruttaṃ karotīti ettha pana
ayaṃ vinicchayo yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati
ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā
yvāyaṃ sithiladhanitaṃ ca dīgharassaṃ garukalahukaṃ ca niggahitaṃ sambandhaṃ
vavatthitaṃ vimuttaṃ dasadhā byañjanabuddhiyā pabhedoti vutto ayaṃ
suṭṭhu upalakkhetabboti. Ettha hi sithilaṃ nāma pañcasu vaggesu
paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena
kālena vattabbaṃ ākārādi. Rassanti tato upaḍḍhakālena
vattabbaṃ akārādi. Garukanti dīghameva yaṃ vā āyasmato
Buddharakkhitattherassa yassa nakkhamatīti evaṃ saññogaparaṃ katvā vuccati.
Lahukanti rassameva yaṃ vā āyasmato buddharakkhitatherassa yassa na
khamatīti evaṃ asaññogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni
niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā
vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā tuṇhassāti vā
tuṇhissāti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ
katvā vicchinditvā tuṇhi assāti vuccati. Vimuttanti yaṃ
karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ
akatvā vuccati. Tattha suṇātu me bhanteti vattabbe takārassa
thakāraṃ katvā suṇāthu meti vacanaṃ sithilassa dhanitakaraṇaṃ nāma tathā
pattakallaṃ esā ñattīti vattabbe pattakallaṃ esā ñatthītiādi
vacanaṃ ca. Bhante saṅghoti vattabbe bhakāraghakārānaṃ bakāragakāre
katvā bante saṅghoti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. Suṇātu
meti vivaṭena mukhena vattabbe pana suṇantu meti vā esā
ñattīti vattabbe esaṃ ñattīti vā avivaṭena mukhena anunāsikaṃ
katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. Pattakallanti
avivaṭena mukhena anunāsikaṃ katvā vattabbe pattakallāti vivaṭena
mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma.
     Iti sithile kattabbe dhanitaṃ dhanite kattabbe sithilaṃ vimutte
kattabbe niggahitaṃ niggahite kattabbe vimuttanti imāni cattāri
byañjanāni anto kammavācāya kammaṃ dūsenti. Evaṃ vadanto hi
Aññasmiṃ akkhare vattabbe aññaṃ vadati duruttaṃ karotīti vuccati.
Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva
rassaṭṭhāne ca rassamevāti evaṃ yathāṭṭhāne taṃ tadeva akkharaṃ
bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā.
Sace pana evaṃ akatvā dīghe vattabbe rassaṃ rasse vā vattabbe
dīghaṃ vadati tathā garuke vattabbe lahukaṃ lahuke vā vattabbe
garukaṃ vadati sambandhe vā pana vattabbe vavatthitaṃ vavatthite vā
vattabbe sambandhaṃ vadati. Evaṃ vuttepi kammavācā na kuppati.
Imāni hi cha byañjanāni kammaṃ na kopenti. Yaṃ pana suttantikattherā
dakāro takāramāpajjati takāro dakāramāpajjati cakāro
jakāramāpajjati jakāro cakāramāpajjati yakāro kakāramāpajjati
kakāro yakāramāpajjati tasmā dakārādīsu vattabbesu takārādivacanaṃ
na virujjhatīti vadanti. Taṃ kammavācaṃ patvā na vaṭṭati. Tasmā
vinayadharena neva dakāro takāro kātabbo .pe. Na kakāro
yakāro yathāpāliyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā
vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ
hāpeti nāma. Akāle vā sāvetīti sāvanāya akāle anokāse
ñattiṃ ṭhapetvā paṭhamaṃyeva anusāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti.
Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.
     {486} Sīmato vipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati
bhikkhū na gaṇhati. Kurundiyaṃ pana yattha ekavīsati bhikkhū nisīdituṃ
Na sakkontīti vuttaṃ. Tasmā yā evarūpā sīmā ayaṃ sammatāpi
asammatā gāmakhettasadisāva hoti. Tattha kataṃ kammaṃ kuppati.
Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā
kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā hoti. Khaṇḍanimittā
nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ
kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya ca disāya
kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā
ṭhapetuṃ vaṭṭati. Evaṃ akhaṇḍanimittā hoti. Sace pana
anukkamena āharitvā uttaradisāya nimittaṃ kittetvā tattheva
ṭhapeti khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā
animittūpagataṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālikapuñjānaṃ
vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti.
Chāyānimittā nāma yā pabbatachāyādīnaṃ yaṅkiñci chāyaṃ nimittaṃ
katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ
nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṃ
sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito
sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu
nadīādīsu sammannati. Sā evaṃ sammatāpi sabbā bhikkhave nadī
asīmā sabbo samuddo asīmo sabbo jātassaro asīmoti
vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano
sīmāya paresaṃ sīmaṃ sambhindati. Ajjhottharatīti attano sīmāya
Paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇaṃ ca
hoti. Taṃ sabbaṃ uposathakkhandhake vuttameva. Iti imā ekādasapi
sīmā asīmā gāmakhettasadisā eva. Tāsu nisīditvā kataṃ kammaṃ
kuppati. Tena vuttaṃ imehi ekādasahi ākārehi sīmato
kammāni vipajjantīti.
     {487-488} Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi.
     Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā tampi
parato cattāro bhikkhū pakatattā kammappattātiādinā nayena
vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme
cattāro pakatattā anukkhittakā anissāritā parisuddhasīlā cattāro
bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na
tehi vinā taṃ kammaṃ kariyati. Na tesaṃ chando vā pārisuddhi
vā eti. Avasesā pana sacepi sahassamattā honti sace
samānasaṃvāsakā sabbe chandārahāva honti. Chandapārisuddhiṃ
datvā āgacchantu vā mā vā. Kammaṃ pana tiṭṭhati. Yassa
pana saṅgho parivāsādikammaṃ karoti so neva kammappatto napi
chandāraho. Apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ
karoti tasmā kammārahoti vuccati. Sesakammesupi eseva nayo.
     {489} Puna cattāri kammānītiādiko nayo paṇḍakādīnaṃ
avatthubhāvadassanatthaṃ vutto. Sesamettha uttānameva.
     {495-496} Idāni tesaṃ kammānaṃ pabhedadassanatthaṃ apalokanakammaṃ kati
Ṭhānāni gacchatītiādimāha.
     Tattha apalokanakammaṃ katamāni pañca ṭhānāni gacchati osāraṇaṃ
nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamanti
ettha osāraṇaṃ nissāraṇanti padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ
pana nissāraṇā hoti pacchā osāraṇā. Tattha yā sā
kaṇṭakasāmaṇerassa daṇḍakammanāsanā sā nissāraṇāti veditabbā.
Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa
vā avaṇṇaṃ bhāsati akappiyaṃ kappiyanti dīpeti micchādiṭṭhiko
hoti antagāhikāya diṭṭhiyā samannāgato so yāvatatiyaṃ nivāretvā
taṃ laddhiṃ vissajjāpetabbo no ce vissajjeti saṅghaṃ sannipātetvā
vissajjehīti vattabbo no ce vissajjeti byattena bhikkhunā
apalokanakammaṃ katvā nissāretabbo. Evaṃ ca pana kammaṃ
kātabbaṃ saṅghaṃ bhante pucchāmi ayaṃ itthannāmo sāmaṇero
buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṃ aññe
sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ tassā
alābhāya nissāraṇā ruccati saṅghassāti. Dutiyamapi... Tatiyampi
bhante saṅghaṃ pucchāmi ayaṃ itthannāmo sāmaṇero .pe.
Ruccati saṅghassāti (ruccati saṅghassa) cara pire vinassāti. So
aparena samayena ahaṃ bhante bālatāya aññāṇatāya alakkhikatāya
evaṃ akāsiṃ svāhaṃ saṅghaṃ khamāpemīti khamāpetvā yāvatatiyaṃ
yācāpetvā apalokanakammeneva osāretabbo. Evañca pana
Osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā
sāvetabbaṃ saṅghambhante pucchāmi ayaṃ itthannāmo sāmaṇero
buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṃ aññe
sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ tassā
alābhāya nissārito svāyaṃ idāni sorato virato nivātavutti
lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo
accayaṃ deseti imassa sāmaṇerassa yathāpure kāyasambhogasāmaggīdānaṃ
ruccati saṅghassāti. Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ
apalokanakammaṃ osāraṇaṃ ca nissāraṇaṃ ca gacchati. Bhaṇḍukammaṃ
mahākhandhakavaṇṇanāyaṃ vuttameva. Brahmadaṇḍo pañcasatikakkhandhake
vuttoyeva. Na kevalaṃ panesa channasseva paññatto. Yo
aññopi bhikkhu mukharo hoti bhikkhū duruttavacanehi ghaṭento khuṃsento
vambhento viharati tassāpi dātabbo. Evaṃ ca pana dātabbo.
Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ bhante
itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭento viharati so
bhikkhu yaṃ iccheyya taṃ vadeyya bhikkhūhi itthannāmo bhikkhu neva
vattabbo na ovaditabbo na anusāsitabbo saṅghaṃ bhante pucchāmi
itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassāti
dutiyampi pucchāmi... Tatiyamapi pucchāmi itthannāmassa bhante bhikkhuno
brahmadaṇḍassa dānaṃ ruccati saṅghassāti. Tassa aparena samayena
sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo.
Evaṃ ca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe
sāvetabbaṃ bhante bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi
so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe
patiṭṭhito paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati saṅghaṃ bhante pucchāmi
tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅaghassāti
evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo
paṭippassambhetabbo. Kammalakkhaṇaññeva pañcamanti yaṃ taṃ bhagavatā
bhikkhunikkhandhake tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo
kaddamodakena osiñcanti appeva nāma amhesu sārajjeyyunti
kāyaṃ vivaritvā bhikkhunīnaṃ dassenti ūruṃ vivaritvā bhikkhunīnaṃ dassenti
aṅgajātaṃ vivaritvā bhikkhunīnaṃ dasasenti bhikkhuniyo obhāsenti
bhikkhunīhi saddhiṃ sampayojenti appeva nāma amhesu sārajjeyyunti
imesu vatthūsu tesaṃ bhikkhūnaṃ dukkaṭaṃ paññāpetvā anujānāmi
bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti athakho bhikkhūnaṃ
etadahosi kinnu kho daṇḍakammaṃ kātabbanti bhagavato etamatthaṃ
ārocesuṃ avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti
evaṃ avandiyakammaṃ anuññātaṃ. Taṃ kammalakkhaṇaññeva pañcamaṃ
imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva
lakkhaṇaṃ na osāraṇādīni. Tasmā kammalakkhaṇanti vuccati.
Tassa karaṇaṃ tattheva vuttaṃ. Api ca naṃ paṭippassaddhiyā saddhiṃ
vitthārato dassetuṃ idhāpi vadāma bhikkhunīupassaye sannipatitassa
Bhikkhunīsaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ ayye
asuko nāma ayyo bhikkhunīnaṃ apāsādiyaṃ 1- dasseti etassa ayyassa
avandiyakaraṇaṃ ruccatīti bhikkhunīsaṅghaṃ pucchāmi ayye asuko nāma
ayyo bhikkhunīnaṃ apāsādiyaṃ dasseti etassa ayyassa avandiyakaraṇaṃ
ruccatīti dutiyampi... Tatiyampi bhikkhunīsaṅghaṃ pucchāmīti. Evaṃ tikkhattuṃ
sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ. Tato paṭṭhāya
so bhikkhu na bhikkhunīhi vanditabbo. Sace avandiyamāno hirottappaṃ
paccupaṭṭhāpetvā sammāvattati tena bhikkhuniyo khamāpetabbā.
Khamāpentena bhikkhunīupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ
vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā ahaṃ bhante paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi na puna
apāsādiyaṃ dassessāmi bhikkhunīsaṅgho mayhaṃ khamatūti khamāpetabbaṃ.
Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā
vā sayameva gantvā bhikkhuniyo vattabbā ayaṃ bhikkhu paṭisaṅkhā
āyatiṃ saṃvare ṭhito iminā accayaṃ dassetvā bhikkhunīsaṅgho khamāpito
bhikkhunīsaṅgho imaṃ vandiyaṃ karotūti. So vandiyo kātabbo.
Evañca pana kātabbo. Bhikkhunīupassaye sannipatitassa bhikkhunīsaṅghassa
anumatiyā byattāya bhikkhuniyā sāvetabbaṃ ayye asuko
nāma ayyo bhikkhunīnaṃ apāsādiyaṃ dasseti bhikkhunīsaṅghena avanadiyo
kato so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito
@Footnote: 1. apasādikantipi.
Accayaṃ desetvā bhikkhunīsaṅghaṃ khamāpeti tassa ayyassa vandiyakaraṇaṃ
ruccatīti bhikkhunīsaṅghaṃ pucchāmīti tikkhattuṃ vattabbaṃ. Evaṃ apalokana-
kammeneva vandiyo kātabbo. Ayaṃ panettha pālimuttakopi
kammalakkhaṇavinicchayo. Idaṃ hi kammalakkhaṇaṃ nāma bhikkhunīsaṅghamūlakaṃ
paññattaṃ bhikkhunīsaṅghassāpi pana labbhatiyeva. Yañhi bhikkhusaṅgho
salākaggayāguggabhattaggauposathaggesu apalokanakammaṃ karoti etampi
kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānaṃ hi saṅghaṃ
sannipātāpetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ
katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ
karontassa senāsanakkhandhakavaṇṇanāyaṃ vuttappabhedāni sūciādīni
anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro.
Tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi
atirekadāne saṅgho sāmī. Gilānabhesajjaṃpi tattha vuttappakāraṃ
sayameva dātabbaṃ. Atirekaṃ icchantassa apaloketvā dātabbaṃ.
Yopica dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho
mahāgilāno tassa mahāvāsesu tatruppādato devasikaṃ nāḷiṃ vā
upaḍḍhanāḷiṃ vā ekadivasaṃyeva pañca vā dasa vā taṇḍulanāḷiyo
dentena apalokanakammaṃ katvāva dātabbaṃ. Pesalassa bhikkhuno
tatruppādato iṇapalibodhaṃpi bahussutassa saṅghabhāranittharaṇakassa
bhikkhuno anuṭṭhāpanīyasenāsanaṃpi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ
bhattavettanampi apalokanakammeneva dātuṃ vaṭṭati. Catupaccayavasena
Dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati. Ayaṃ bhikkhu
issaravatāya vicāretīti kathāpacchindanatthaṃ pana salākaggādīsu vā
antarasannipāte vā saṅghaṃ pucchitvāva jaggāpetabbo
cīvarapiṇḍapātatthāya uddissa dinnatatruppādatopi apaloketvā āvāso
jaggāpetabbo. Anapaloketvāpi vaṭṭati. Sūro vatāyaṃ bhikkhu
cīvarapiṇḍapātatthāya dinnato āvāsaṃ jaggāpetīti evaṃ
uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo.
     Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā
karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena
manusse samādapetvā kātuṃ vaṭṭati. Sace kārakā natthi.
Cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ
katvā tatruppādato kāretabbaṃ saṅghikenapi apaloketvā
cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi
saṅghakiccaṃ kātuṃ na vaṭṭati. Tāvakālikaṃ pana gahetvā paṭipākatikaṃ
kātuṃ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato
vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ
gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati. Vattaṃ karomāti
macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati. Ye vihāre ropitāpi
phalarukkhā saṅghena pariggahitā honti jagganakammaṃ labhanti. Yesaṃ
phalāni gaṇḍiṃ paharitvā bhājetvā paribhuñjanti. Tesu apalokanakammaṃ
na kātabbaṃ. Ye pana apariggahitā tesu pana apalokanakammaṃ
Kātabbaṃ. Taṃ pana salākaggayāguggabhattaggaantarasannipātesupi
kātuṃ vaṭṭati. Uposathagge pana vaṭṭatiyeva. Tattha hi
anāgatānaṃpi chandapārisuddhi āhariyati. Tasmā taṃ suvisodhitaṃ
hoti. Evaṃ ca pana kātabbaṃ. Byattena bhikkhunā bhikkhusaṅghassa
anumatiyā sāvetabbaṃ bhante yaṃ imasmiṃ vihāre antosīmāya
saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi taṃ sabbaṃ
āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ saṅghassa ruccatīti saṅghaṃ
pucchāmīti tikkhattuṃ pucchitababaṃ. Catūhi pañcahi bhikkhūhi kataṃ
sukatameva. Yasmiṃpi vihāre dve tayo janā vasanti tehi
nisīditvā kataṃpi saṅghena katasadisameva. Yasmiṃ pana vihāre eko
bhikkhu hoti tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā
nisinnena kataṃpi katikavattaṃ saṅghena katasadisameva hoti. Karontena
pana phalavārena kātuṃpi cattāro māse cha māse ekaṃ saṃvaccharanti
evaṃ paricchinditvāpi aparichinditvāpi kātuṃ vaṭṭati. Paricchinne
yathāparicchinnaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva
rukkhā dharanti tāva vaṭṭati. Yepi tesaṃ rukkhānaṃ bījehi aññe
rukkhā ropitā honti tesaṃpi sāeva katikā. Sace pana
aññasmiṃ vihāre ropitā honti tesaṃ yattha ropitā tasmiṃyeva
vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā
purimavihāre pacchā ropitā tesaṃ aññā katikā kātabbā. Katikāya
katāya puggalikaṭṭhāne tiṭṭhanti. Yathāsukhaṃ phalādīni paribhuñjituṃ
Vaṭṭati. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni
katvā jagganti. Ye jagganti tesaṃ bhikkhūnaṃ puggalikaṭṭhāne
tiṭṭhanti. Aññe paribhuñjituṃ na labhanti. Tehi pana saṅghassa
dasabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhe vihāre rukkhasākhāhi
parivāretvā rakkhati tassāpi eseva nayo. Porāṇakavihāraṃ
gatassa sambhāvanīyassa bhikkhuno thero āgatoti phalāphalaṃ āharanti.
Sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi. Addhā
ettha dīghā katikā katā bhavissatīti nikukkuccena paribhuñjitabbaṃ.
Vihāre phalāphalaṃ piṇḍapātikānaṃpi vaṭṭati dhutaṅgaṃ na kopeti.
Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāphalāni denti
aññe bhikkhū alabhantā khiyyanti khiyyitamattameva taṃ hoti. Sace
pana dubbhikkhaṃ hoti ekaṃ panasarukkhaṃ nissāya saṭṭhīpi janā
jīvanti. Tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā
khāditabbaṃ. Ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati
tāva tehi khāditaṃ sukhāditameva. Kadā pana katikavattaṃ paṭippassambhati.
Yadā samaggo saṅgho sannipatitvā ito paṭṭhāya bhājetvā khādantūti
sāveti. Ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā
paṭippassambhatiyeva. Sace paṭippassaddhāya katikāya sāmaṇerā neva
rukkhato pātenti na bhūmito gahetvā bhikkhūnaṃ denti patitaphalāni
pādehi paharantā vicaranti. Tesaṃ dasabhāgato paṭṭhāya yāva
upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Adadhā phātikammalābhena
Āharitvā dassanti. Puna subhikkhe jāte kappiyakārakesu āgantvā
sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ
na kātabbaṃ bhājetvā paribhuñjitabbaṃ. Vihāre phalāphalaṃ atthīti
sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā
ekaṃ nāḷikeraṃ detha ambaṃ detha labujaṃ dethāti yācanti dātabbaṃ
na dātabbanti. Dātabbaṃ. Adīyamāne hi te domanassitā honti.
Dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ
katvāva dātabbaṃ katikavattaṃ vā katvā ṭhapetabbaṃ. Evaṃ ca
pana kātabbaṃ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ
sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ
yācanti dve nāḷikerāni dve tālaphalāni dve panasāni pañca
ambāni pañca kadalīphalāni gaṇhantānaṃ anivāraṇaṃ asukarukkhato ca
phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassāti tikkhattuṃ vattabbaṃ.
     Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā gaṇhathāti na
vattabbā. Vattaṃ pana ācikkhitabbaṃ nāḷikerādīni iminā nāma
paricchedena gaṇhantānaṃ asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ
katanti. Anuvicaritvā pana ayaṃ madhuraphalo ambo ito gaṇhathātipi
na vattabbā. Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo
dātabbo. Asammatena apaloketvā dātabbaṃ. Khīṇaparibbayo
vā maggagamiyasatthavāho vā añño vā issaro āgantvā
yācati apaloketvā dātabbaṃ. Balakārena gahetvā khādanto
Na vāretabbo. Kuddho hi so rukkhepi chindeyya aññaṃpi anatthaṃ
kareyya. Puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto
amhehi chāyādīnamatthāya ropitaṃ sace atthi tumhe jānāthāti
vattabbo. Yadi pana phalabharitā ca rukkhā honti. Kaṇṭake
bandhitvā phalaṃ vārena khādanti apaccāsiṃsantena hutvā dātabbaṃ.
Balakārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṃ.
     Saṅghassa phalārāmo hoti paṭijagganaṃ na labhati. Sace taṃ koci
vattasīsena jaggati saṅghasseva hoti. Athāpi kassaci paṭibalassa
bhikkhuno imaṃ sappurisa jaggitvā dehīti saṅgho bhāraṃ karoti.
So ca vattasīsena jaggati evaṃpi saṅghasseva hoti. Phātikammaṃ
paccāsiṃsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ
kātabbaṃ. Bhāriyaṃ kammanti vatvā ettakena anicchanto pana sabbaṃ
taveva santakaṃ katvā mūlabhāgaṃ dasamabhāgamattaṃ datvā jaggāhītipi
vattabbo. Garubhaṇḍattā pana mūlacchejjavasena na dātabbaṃ. So
mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ jaggitvā
nissitakānaṃ ārāmaṃ niyyādeti. Tehipi mūlabhāgo dātabbo. Yadā
pana bhikkhū sayaṃ jaggituṃ pahonti atha tesaṃ jaggituṃ na dātabbaṃ.
Jaggitakāle na vāretabbā. Jagganakāleyeva vāretabbā. Bahuṃ
tumhehi khāyitaṃ idāni mā jaggittha bhikkhusaṅghoyeva jaggissatīti
vattabbaṃ. Sace pana neva vattasīsena jagganto atthi na
phātikammena na saṅgho jaggituṃ pahoti. Eko anāpucchitvāva
Jaggitvā phātikammaṃ vaḍḍhetvā paccāsiṃsati. Apalokanakammena
phātikammaṃ vaḍḍhetvā dātabbaṃ. Iti imaṃ sabbaṃpi kammalakkhaṇameva
hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
     Ñattikammaṭṭhānabhede pana suṇātu me bhante saṅgho
itthannāmo itthannāmassa āyasmato upasampadāpekkho anusiṭṭho
so mayā yadi saṅghassa pattakallaṃ itthannāmo āgaccheyyāti
āgacchāhīti vattabboti evaṃ upasampadāpekkhassa osāraṇā
osāraṇā nāma. Suṇantu me āyasmantā ayaṃ itthannāmo
bhikkhu dhammakathiko imassa neva suttaṃ āgacchati no suttavibhaṅgo
so atthaṃ asallakkhetvā byañjanachāyāya atthaṃ paṭibāhati
yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā
imaṃ adhikaraṇaṃ vūpasameyyāmāti evaṃ ubbāhikavinicchaye dhammakathikassa
bhikkhuno nissāraṇā nissāraṇā nāma. Suṇātu me bhante saṅgho
ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ
kareyyāti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.
Suṇātu me bhante saṅgho ajja pavāraṇā paṇṇarasī yadi
saṅghassa pattakallaṃ saṅgho pavāreyyāti evaṃ pavāraṇākammavasena
ṭhapitā ñatti pavāraṇā nāma. Suṇātu me bhante saṅgho itthannāmo
itthannāmassa āyasmato upasampadāpekkho yadi saṅghassa pattakallaṃ
ahaṃ itthannāmaṃ anusāseyyanti yadi saṅghassa pattakallaṃ itthannāmo
itthannāmaṃ anusāseyyāti yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ
Antarāyike dhamme puccheyyanti yadi saṅghassa pattakallaṃ itthannāmo
itthannāmaṃ antarāyike dhamme puccheyyāti yadi saṅghassa pattakallaṃ
ahaṃ itthannāmaṃ vinayaṃ puccheyyanti yadi saṅghassa pattakallaṃ
itthannāmo itthannāmaṃ vinayaṃ puccheyyāti yadi saṅghassa pattakallaṃ
ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyyanti yadi saṅghassa
pattakallaṃ itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyāti
evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammati nāma.
Suṇātu me bhante saṅgho idaṃ cīvaraṃ itthannāmassa bhikkhuno
nissaggiyaṃ saṅghassa nissaṭṭhaṃ yadi saṅghassa pattakallaṃ saṅgho
imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyāti yadāyasmantānaṃ
pattakallaṃ āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti
evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma. Suṇātu me bhante
saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ
karoti deseti yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno
āpattiṃ paṭiggaṇheyyanti yadāyasmantānaṃ pattakallaṃ ahaṃ
itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti tena vattabbo
passasīti āma passāmīti āyatiṃ saṃvareyyāsīti evaṃ āpattipaṭiggaho
paṭiggaho nāma. Suṇantu me āyasmantā āvāsikā
yadāyasamantānaṃ pattakallaṃ idāni mayaṃ uposathaṃ kareyyāma pāṭimokkhaṃ
uddiseyyāma āgame kāle 1- pavāreyyāmāti te ce bhikkhave bhikkhū
@Footnote: 1. kāḷe itipi.
Bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā
taṃ kālaṃ anuvaseyyuṃ āvāsikena bhikkhunā byattena paṭibalena
āvāsikā bhikkhū ñāpetabbā suṇantu me āyasmantā āvāsikā
yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pāṭimokkhaṃ
uddiseyyāma āgame juṇhe pavāreyyāmāti evaṃ katā pavāraṇā 1-
paccukkaḍḍhanā nāma. Sabbeheva ekajjhaṃ sannipatitabbaṃ.
Sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ
sace mayaṃ imāhi āpattīhi aññamaññaṃ kareyyāma siyāpi taṃ
adhikaraṇaṃ kakkhaḷatāya bālatāya 2- bhedāya saṃvatteyya yadi saṅghassa
pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā
thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti evaṃ tiṇavatthārakasamathena katā
sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma. Tathā tato
parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo. Iti
yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ .pe. Kammalakkhaṇañceva
navamanti ñattikammaṃ imāni nava ṭhānāni gacchati.
     Ñattidutiyakammaṭṭhānabhede pana vaḍḍhassa licchavino
pattanikkujjanavasena khandhake vuttanissāraṇā tasseva pattaukkujjanavasena
vuttā osāraṇā ca veditabbā. Sīmāsammati ticīvarena
@Footnote: 1. pavāraṇāpaccukkaḍḍhanā itipi .  2. (?) bāḷatāya.
Avippavāsasammati santhatasammati bhattuddesakasenāsanagāhāpakabhaṇḍāgāriya-
cīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakaappamattakavissajjaka
sāṭiyagāhaka pattagāhāpaka ārāmiyapesaka sāmaṇerapesakasammatīti
etāsaṃ sammatīnaṃ vasena sammati veditabbā. Kaṭhinacīvaradāna matakacīvara-
dānavasena dānaṃ veditabbaṃ. Kaṭhinuddhāravasena uddhāro veditabbo.
Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana
tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekaṃ
ñattiñcāti tisso ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā
ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā tāsaṃ
vasena kammalakkhaṇaṃ veditabbaṃ. Iti ñattidutiyakammaṃ imāni satta
ṭhānāni gacchati.
     Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ
kammānaṃ vasena nissāraṇā tesaṃyeva kammānaṃ paṭippassambhanavasena
osāraṇā veditabbā. Bhikkhunovādakasammativasena sammati veditabbā.
Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassana-
kammavasena niggaho veditabbo. Ukkhittānuvattikā aṭṭha yāvatatiyakā
ariṭṭho caṇḍālī ca ime te yāvatatiyakāti imāsaṃ ekādasannaṃ
samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakamma-
abbhānakammavasena pana kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ
imāni satta ṭhānāni gacchati.
     {497} Iti kammāni ca kammavipattiṃ ca vipattivirahitānaṃ kammānaṃ
Ṭhānappabhedagamanañca dassetvā idāni tesaṃ kammānaṃ kārakassa
saṅghassa paricchedaṃ dassento puna catuvaggakaraṇe kammetiādimāha.
Tassattho parisato kammavipattivaṇṇanāyaṃ vuttanayeneva veditabboti.
                  Kammavaggavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 607-631. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12305              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12305              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]