ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {498} Idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhāpadāni
tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ dve atthavase paṭiccātiādi-
māraddhaṃ. Tattha diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti pāṇātipātādīnaṃ
pañcannaṃ diṭṭhadhammikaverānaṃ saṃvaratthāya pidahanatthāya. Samparāyikānaṃ
āsavānaṃ paṭighātāyāti vipākadukkhasaṅkhātānaṃ samparāyikaverānaṃ
paṭighātatthāya samucchedatthāya anuppajjanatthāya. Diṭṭhadhammikānaṃ
verānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya.
Samparāyikānaṃ verānanti tesaṃyeva vipākadukkhānaṃ. Diṭṭhadhammikānaṃ
vajjānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya.
Samparāyikānaṃ vajjānanti tesaṃyeva vipākadukkhānaṃ. Vipākadukkhāneva
hi idha vajjanīyabhāvato vajjānīti vuttāni. Diṭṭhadhammikānaṃ
bhayānanti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṃ
ṭhapanaṃ akittipakāsanīyakammanti etāni diṭṭhadhammikabhayāni nāma
etesaṃ saṃvaratthāya. Samparāyikabhayāni pana vipākadukkhāniyeva tesaṃ
paṭighātatthāya. Diṭṭhadhammikānaṃ akusalānanti pañcaveradasākusala-
kammapathappabhedānaṃ akusalānaṃ saṃvaratthāya. Vipākadukkhāneva pana
akkhemaṭṭhena samparāyikaakusalānīti vuccanti tesaṃ paṭighātatthāya.

--------------------------------------------------------------------------------------------- page632.

Gihīnaṃ anukampāyāti āgārikānaṃ saddhārakkhanavasena anukampanatthāya. Pāpicchānaṃ pakkhupacchedāyāti pāpicchapuggalānaṃ gaṇabandhanabhedanatthāya gaṇabhojanasikkhāpadaṃ paññattaṃ. Sesaṃ sabbattha uttānameva. Yaṃ hettha vattabbaṃ siyā taṃ sabbaṃ paṭhamapārājikavaṇṇanāyameva vuttanti. Sikkhāpadesu atthasaṃvaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 631-632. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12811&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12811&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]