ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {501} Idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅgahaṃ
dassetuṃ nava saṅgahātiādimāha. Tattha vatthusaṅgahoti vatthunā
saṅgaho. Evaṃ sesesupi padattho veditabbo. Ayaṃ panettha
atthayojanā. Yasmā hi ekaṃ sikkhāpadampi avatthusmiṃ paññattaṃ

--------------------------------------------------------------------------------------------- page633.

Natthi tasmā sabbāni vatthunā saṅgahitānīti evaṃ tāva vatthusaṅgaho veditabbo. Yasmā pana dve āpattikkhandhā sīlavipattiyā saṅgahitā pañca āpattikkhandhā ācāravipattiyā cha sikkhāpadāni ājīvavipattiyā saṅgahitāni tasmā sabbānipi vipattiyā saṅgahitānīti evaṃ vipattisaṅgaho veditabbo. Yasmā pana sattahāpattīhi muttaṃ ekaṃ sikkhāpadaṃpi natthi tasmā sabbāni āpattiyā saṅgahitānīti evaṃ āpattisaṅgaho veditabbo. Sabbāni ca sattasu nagaresu paññattānīti nidānena saṅgahitānīti evaṃ nidānasaṅgaho veditabbo. Yasmā pana ekasikkhāpadaṃpi ajjhācārake puggale asati paññattaṃ natthi tasmā sabbāni puggalena saṅgahitānīti evaṃ puggalasaṅgaho veditabbo. Sabbāni pana pañcahi ceva sattahi ca āpattikkhandhehi saṅgahitāni. Tāni sabbāni na vinā chahi samuṭṭhānehi samuṭṭhahantīti samuṭṭhānena saṅgahitāni. Sabbāni ca catūsu adhikaraṇesu āpattādhikaraṇena saṅgahitāni. Sabbāni sattahi samathehi samathaṃ gacchantīti samathehi saṅgahitāni. Evamettha khandhaadhikaraṇasamuṭṭhāna- samathasaṅgahāpi veditabbā. Sesaṃ pubbe vuttanayamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya saṅgahavaggavaṇṇanā niṭṭhitā. Niṭṭhitā ca parivārassa anuttānatthapadavaṇṇanāti. ------------------


             The Pali Atthakatha in Roman Book 3 page 632-633. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]