ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page634.

Ettāvatā ca ubhatovibhaṅgakhandhakaparivāravibhattadesanaṃ nātho vinayapiṭakaṃ vinento veneyyaṃ yaṃ jino āha samadhikasattavīsatisahassamattena tassa ganthena saṃvaṇṇanā samattā samantapāsādikā nāma tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ ācariyaparamparato nidānavatthuppabhedadīpanato parasamayavivajjanato sakasamayavisuddhito ceva byañjanaparisodhanato padatthato pāliyojanākkamato sikkhāpadavinicchayato vibhaṅganayabhedadassanato sampassataṃ na dissati kiñci apāsādikaṃ yato ettha viññūnamayaṃ tasmā samantapāsādikātveva saṃvaṇṇanā pavattā vinayassa vinayadamanakusalena vuttassa lokanāthena lokānukampamānenāti. Mahāaṭṭhakathaṃ ceva mahāpaccarimeva ca kurundiñcāti tissopi sīhalaṭṭhakathā imā buddhamittoti nāmena vissutassa yasassino vinayaññussa dhīrassa sutvā therassa santike mahāmeghavanuyyāne bhūmibhāge patiṭṭhito mahāvihāro yo satthu mahābodhivibhūsito yaṃ tassa dakkhiṇe bhāge padhānagharamuttamaṃ

--------------------------------------------------------------------------------------------- page635.

Sucicārittasīlena bhikkhusaṅghena sevitaṃ uḷārakulasambhūto saṅghupaṭṭhāyako sadā anākulāya saddhāya pasanno ratanattaye mahānigamasāmīti vissuto tattha kārayi cārupākārasañcitaṃ yaṃ pāsādaṃ manoramaṃ sītacchāyatarūpetaṃ sampannasalilāsayaṃ vasatā tatra pāsāde mahānigamasāmino sucisīlasamācāraṃ theraṃ buddhasiriṃ mayā yā uddisitvā āraddhā iddhā vinayavaṇṇanā. Pālayantassa sakalaṃ laṅkādīpaṃ nirabbudaṃ rañño sirinivāsassa siripālassa yasassino samavīsatime kheme jayasaṃvacchare ayaṃ āraddhā ekavīsamhi sampatte pariniṭṭhitā. Upaddavākule loke nirupaddavato ayaṃ ekasaṃvacchareneva yathā niṭṭhaṃ upāgatā evaṃ sabbassa lokassa niṭṭhaṃ dhammūpasañhitā sīghaṃ gacchantu ārambhā sabbepi nirupaddavā. Ciraṭṭhitatthaṃ dhammassa karontena mayā imaṃ saddhammabahumānena yaṃ ca puññaṃ samācitaṃ sabbassa ānubhāvena tassa sabbeva pāṇino bhavantu dhammarājassa saddhammarasasevino.

--------------------------------------------------------------------------------------------- page636.

Ciraṃ tiṭṭhatu saddhammo kāle vassi ciraṃ pajaṃ tappetu devo dhammena rājā rakkhatu medaninti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādi- guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyena samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷābhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ samantapāsādikā nāma vinayasaṃvaṇṇanā niṭṭhitā. Tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ sīlavisuddhiyā yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Vinayaṭṭhakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 634-636. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12869&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12869&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]