ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {110} Purāṇakulaputtoti purāṇassa anukkamena pārijuññaṃ pattassa
kulassa putto. Khīṇakolaññoti mātipakkhapitipakkhato kolaññā
khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatanti
appattaṃ. Phātiṃ kātunti vaḍḍhetuṃ. Iṅghāti uyyojanatthe
nipāto. Anuyuñjiyamānoti ekamantaṃ netvā kesamassu-
oropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyagahaṇakammavācanissayadhamme
pucchiyamāno. Etamatthaṃ ārocesīti etaṃ sayaṃ pabbajitabhāvaṃ ādito
paṭṭhāya ācikkhi. Theyyasaṃvāsako bhikkhaveti ettha tayo
theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha
yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti na
yathāvuḍḍhaṃ vandanaṃ sādiyati na āsanena paṭibāhati na uposatha-
pavāraṇādīsu sandissati ayaṃ liṅgamattasseva thenitattā liṅgatthenako
nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno
Videsaṃ gantvā ahaṃ dasavasso vā vīsativasso vāti musā vatvā
bhikkhuvassāni gaṇeti yathāvuḍḍhaṃ vandanaṃ sādiyati āsanena
paṭibāhati uposathapavāraṇādīsu sandissati ayaṃ saṃvāsamattasseva
thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi
kiriyabhedo imasmiṃ ettha saṃvāsoti veditabbo. Sikkhaṃ paccakkhāya
na me koci jānātīti evaṃ paṭipajjantepi eseva nayo. Yo
pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti
yathāvuḍḍhaṃ vandanaṃ sādiyati āsanena paṭibāhati uposathapavāraṇādīsu
sandissati ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayat-
thenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno
na upasampādetabbo upasampanno nāsetabbo puna pabbajjaṃ
yācantopi na pabbājetabbo. Ettha ca asammohatthaṃ idaṃ
pakiṇṇakaṃ veditabbaṃ
         rājadubbhikkhakantāra-    rogaveribhayena vā
         cīvarāharaṇatthaṃ vā      liṅgaṃ ādiyatīdha yo
         saṃvāsaṃ nādhivāseti     yāva so suddhamānaso
         theyyasaṃvāsako nāma    tāva esa na vuccatīti.
     Tatra vitthāranayo idhekaccassa rājā kuddho hoti. So
evaṃ me sotthi bhavissatīti sayameva liṅgaṃ gahetvā palāyati. Taṃ
disvā rañño ārocenti. Rājā sace pabbajito na taṃ
labbhā kiñci kātunti tasmiṃ kodhaṃ paṭivineti. So vūpasantaṃ me
Rājabhayanti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato
pabbājetabbo. Athāpi sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ
handadāni ahaṃ pabbajāmīti uppannasaṃvego teneva liṅgena āgantvā
āgantukavattaṃ na sādiyati bhikkhūhi puṭṭho vā apuṭṭho vā
yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati liṅgaṃ apanetvā
pabbājetabbo. Sace pana vattaṃ sādiyati pabbajitālayaṃ dasseti sabbaṃ
pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati ayaṃ na pabbājetabbo.
     Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ
gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte
saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ
purimasadisameva. Aparo mahākantāraṃ nittharitukāmo hoti satthavāho
ca pabbajite gahetvā gacchati. So evaṃ maṃ satthavāho gahetvā
gamissatīti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ
nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā
āgatoti sabbaṃ purimasadisameva. Aparo rogabhaye uppanne jīvituṃ
asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni
bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ
gahetvā āgatoti sabbaṃ purimasadisameva. Aparassa eko veriko
kuddho hoti ghātetukāmo naṃ vicarati so evaṃ me sotthi
bhavissatīti sayameva liṅgaṃ gahetvā palāyati veriko kuhiṃ soti
pariyesanto pabbajitvā palātoti sutvā sace pabbajito na taṃ
Labbhā kiñci kātunti tasmiṃ kodhaṃ paṭivineti. So vūpasantaṃ me
veribhayanti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti
sabbaṃ purimasadisameva. Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya
gihī hutvā imāni cīvarāni idha vinassanti sacepi imāni
gahetvā vihāraṃ gamissāmi antarāmagge maṃ coroti gahessanti
yannūnāhaṃ kāyaparihāriyāni katvā gaccheyyanti cīvarāharaṇatthaṃ
nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūrato va āgacchantaṃ
disvā sāmaṇerā ca daharā ca abbhuggacchanti vattaṃ dassenti.
So na sādiyati yathābhūtamattānaṃ āvikaroti. Sace bhikkhū
nadāni mayaṃ taṃ muñcissāmāti balakkārena pabbājetukāmā honti
kāsāyāni apanetvā puna pabbājetabbo. Sace pana nayime mama
hīnāyāvattabhāvaṃ jānantīti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ
pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati ayaṃ na pabbājetabbo.
     Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā
kammantānuṭṭhānena ubbāḷho hutvā punadāni ahaṃ samaṇova
bhavissāmi theropi me uppabbajitabhāvaṃ na jānātīti tadeva pattacīvaraṃ
ādāya vihāraṃ gacchati tamatthaṃ bhikkhūnaṃ nāroceti sāmaṇerabhāvaṃ
paṭijānāti. Ayaṃ theyyasaṃvāsakoyeva pabbajjaṃ na labhati.
Sacepissa liṅgagahaṇakāle evaṃ hoti nāhaṃ kassaci ārocessāmīti
vihārañca gato āroceti. Gahaṇeneva theyyasaṃvāsako. Athāpissa
gahaṇakāle ācikkhissāmīti cittaṃ uppannaṃ hoti vihārañca
Gantvā kuhiṃ tvaṃ āvuso gatoti vutto nadāni maṃ ime jānantīti
vañcetvā nācikkhati. Nācikkhissāmīti saha dhuranikkhepena ayampi
theyyasaṃvāsakova. Sace panassa gahaṇakālepi ācikkhissāmīti cittaṃ
uppannaṃ hoti vihāraṃ gantvāpi ācikkhati ayaṃ puna pabbajjaṃ
labhati. Aparo daharasāmaṇero mahanto vā pana bālo abyatto
so purimanayeneva uppabbajitvā ghare vacchakarakkhaṇādīni kātuṃ na
icchati. Tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā
thālakaṃ vā pattaṃ vā hatthe datvā gaccha samaṇova hohīti gharā
nīharanti. So vihāraṃ gacchati. Neva naṃ bhikkhū jānanti ayaṃ
uppabbajitvā puna sayameva pabbajitoti. Nāpi sayaṃ jānāti yo
evaṃ pabbajati so theyyasaṃvāsako nāma hotīti. Sace taṃ
paripuṇṇavīsativassaṃ upasampādenti sūpasampanno. Sace pana
anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti yo evaṃ
pabbajati so theyyasaṃvāsako nāma hotīti tena mayā evaṃ
katanti bhikkhūnaṃ ācikkhitabbaṃ. Evaṃ puna pabbajjaṃ labhati. Sace
nadāni maṃ koci jānātīti na āroceti dhure nikkhittamatte
theyyasaṃvāsako. Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ apanetvā
dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ
vassagaṇanādibhedaṃ vidhiṃ paṭipajjati theyyasaṃvāsako hoti. Sikkhaṃ
appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ
vidhiṃ āpajjanto theyyasaṃvāsako na hoti pabbajjāmattaṃ labhati.
Andhakaṭṭhakathāyampana eso theyyasaṃvāsakoti vuttaṃ. Taṃ na gahetabbaṃ.
     Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ
paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ
vidhiṃ āpajjati ayampi theyyasaṃvāsako na hoti pabbajjāmattaṃ
labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā
methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ
sabbaṃ vidhiṃ āpajjati theyyasaṃvāsako hoti. Sāmaṇero
saliṅge ṭhito methunādiṃ assamaṇakaraṇadhammaṃ āpajjitvāpi theyya-
saṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni
apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti neva
theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā
naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā
kāsāyāni nivāseti theyyasaṃvāsako hoti. Sace gihibhāvaṃ
patthayamāno kāsāyaṃ ovaṭṭikaṃ vā katvā aññena vā ākārena
gihinivāsanena nivāseti sobhati nukho me gihiliṅgaṃ na sobhatīti
vīmaṃsanatthaṃ rakkhati tāva sobhatīti sampaṭicchitvā pana puna liṅgaṃ
sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā
vīmaṃsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāyassa upari
odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā rakkhatiyeva.
Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṃ patthayamānā sace
kāsāyaṃ gihinivāsanaṃ nivāseti sobhati nukho me gihiliṅgaṃ na
Sobhatīti vīmaṃsanatthaṃ rakkhati tāva sace sobhatīti sampaṭicchati
na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesu eseva
nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu
vā sampaṭicchatu vā rakkhatiyeva. Sace koci vuḍḍhapabbajito
vassāni agaṇetvā pāliyampi aṭhatvā ekapassenāgantvā
mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā
seno viya maṃsapesiṃ gahetvā gacchati theyyasaṃvāsako na hoti.
Bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. Sayaṃ
sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto
theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni
gaṇetvā gaṇhanto bhaṇḍagghena kāretabboti.
                 Theyyasaṃvāsakakathā niṭṭhitā.
     Titthiyapakkantako bhikkhaveti ettha pana titthiyesu pakkanto
paviṭṭhoti titthiyapakkantako. So na kevalaṃ upasampādetabbo
athakho na pabbājetabboti. Tatrāyaṃ vinicchayo upasampanno bhikkhu
titthiyo bhavissāmīti saliṅgeneva tesaṃ upassayaṃ gacchati padavāre
padavāre dukkaṭaṃ tesaṃ liṅge ādinnamatte titthiyapakkantako
hoti. Yopi sayameva titthiyo bhavissāmīti kusacīrādīni nivāseti
titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṃ
oloketvā sobhati me ājīvakabhāvo ājīvako bhavissanti
kāsāyāni anādāya naggova ājīvakānaṃ upassayaṃ gacchati padavāre
Padavāre dukkaṭaṃ sace panassa antarāmagge hirottappaṃ uppajjati
dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā
ovadito attanā vā imesaṃ pabbajjā atidukkhāti disvā
nivattantopi muccatiyeva. Sace pana kiṃ tumhākaṃ pabbajjāya
ukkaṭṭhanti pucchitvā kesamassuluñcanādīti vutto ekakesampi
luñcāpeti ukkuṭikappadhānādīni vā vatāni ādiyati morapiñchādīni
vā nivāseti tesaṃ liṅgaṃ gaṇhāti ayaṃ pabbajjā seṭṭhāti
seṭṭhabhāvaṃ upagacchati na muccati titthiyapakkantako hoti. Sace
pana sobhati nukho me titthiyapabbajjā na nukho sobhatīti
vīmaṃsanatthaṃ kusacīrādīni nivāseti jaṭaṃ vā bandhati khārikājaṃ vā
ādiyati yāva na sampaṭicchati tāva naṃ laddhi rakkhati
sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana
kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto
laddhiyā abhāvena neva titthiyapakkantako hoti. Ayañca titthiya-
pakkantako nāma upasampannabhikkhunā kathito tasmā sāmaṇero
saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti
kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito
tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti.
Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi
theyyasaṃvāsako na hotīti.
                 Titthiyapakkantakathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 88-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1837              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1837              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]