ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {110} Puranakulaputtoti puranassa anukkamena parijunnam pattassa
kulassa putto. Khinakolannoti matipakkhapitipakkhato kolanna
khina vinattha mata assati khinakolanno. Anadhigatanti
appattam. Phatim katunti vaddhetum. Inghati uyyojanatthe
nipato. Anuyunjiyamanoti ekamantam netva kesamassu-
oropanakasayapatiggahanasaranagamanaupajjhayagahanakammavacanissayadhamme
pucchiyamano. Etamattham arocesiti etam sayam pabbajitabhavam adito
patthaya acikkhi. Theyyasamvasako bhikkhaveti ettha tayo
theyyasamvasaka lingatthenako samvasatthenako ubhayatthenakoti. Tattha
yo sayam pabbajitva viharam gantva na bhikkhuvassani ganeti na
yathavuddham vandanam sadiyati na asanena patibahati na uposatha-
pavaranadisu sandissati ayam lingamattasseva thenitatta lingatthenako
nama. Yo pana bhikkhuhi pabbajito samanero samano
Videsam gantva aham dasavasso va visativasso vati musa vatva
bhikkhuvassani ganeti yathavuddham vandanam sadiyati asanena
patibahati uposathapavaranadisu sandissati ayam samvasamattasseva
thenitatta samvasatthenako nama. Bhikkhuvassagananadiko hi sabbopi
kiriyabhedo imasmim ettha samvasoti veditabbo. Sikkham paccakkhaya
na me koci janatiti evam patipajjantepi eseva nayo. Yo
pana sayam pabbajitva viharam gantva bhikkhuvassani ganeti
yathavuddham vandanam sadiyati asanena patibahati uposathapavaranadisu
sandissati ayam lingassa ceva samvasassa ca thenitatta ubhayat-
thenako nama. Ayam tividhopi theyyasamvasako anupasampanno
na upasampadetabbo upasampanno nasetabbo puna pabbajjam
yacantopi na pabbajetabbo. Ettha ca asammohattham idam
pakinnakam veditabbam
         rajadubbhikkhakantara-    rogaveribhayena va
         civaraharanattham va      lingam adiyatidha yo
         samvasam nadhivaseti     yava so suddhamanaso
         theyyasamvasako nama    tava esa na vuccatiti.
     Tatra vittharanayo idhekaccassa raja kuddho hoti. So
evam me sotthi bhavissatiti sayameva lingam gahetva palayati. Tam
disva ranno arocenti. Raja sace pabbajito na tam
labbha kinci katunti tasmim kodham pativineti. So vupasantam me
Rajabhayanti sanghamajjham anosaritvava gihilingam gahetva agato
pabbajetabbo. Athapi sasanam nissaya maya jivitam laddham
handadani aham pabbajamiti uppannasamvego teneva lingena agantva
agantukavattam na sadiyati bhikkhuhi puttho va aputtho va
yathabhutamattanam avikatva pabbajjam yacati lingam apanetva
pabbajetabbo. Sace pana vattam sadiyati pabbajitalayam dasseti sabbam
pubbe vuttam vassagananadibhedam vidhim patipajjati ayam na pabbajetabbo.
     Idha panekacco dubbhikkhe jivitum asakkonto sayameva lingam
gahetva sabbapasandiyabhattani bhunjanto dubbhikkhe vitivatte
sanghamajjham anosaritvava gihilingam gahetva agatoti sabbam
purimasadisameva. Aparo mahakantaram nittharitukamo hoti satthavaho
ca pabbajite gahetva gacchati. So evam mam satthavaho gahetva
gamissatiti sayameva lingam gahetva satthavahena saddhim kantaram
nittharitva khemantam patva sanghamajjham anosaritvava gihilingam gahetva
agatoti sabbam purimasadisameva. Aparo rogabhaye uppanne jivitum
asakkonto sayameva lingam gahetva sabbapasandiyabhattani
bhunjanto rogabhaye vupasante sanghamajjham anosaritvava gihilingam
gahetva agatoti sabbam purimasadisameva. Aparassa eko veriko
kuddho hoti ghatetukamo nam vicarati so evam me sotthi
bhavissatiti sayameva lingam gahetva palayati veriko kuhim soti
pariyesanto pabbajitva palatoti sutva sace pabbajito na tam
Labbha kinci katunti tasmim kodham pativineti. So vupasantam me
veribhayanti sanghamajjham anosaritvava gihilingam gahetva agatoti
sabbam purimasadisameva. Aparo natikulam gantva sikkham paccakkhaya
gihi hutva imani civarani idha vinassanti sacepi imani
gahetva viharam gamissami antaramagge mam coroti gahessanti
yannunaham kayaparihariyani katva gaccheyyanti civaraharanattham
nivasetva ca parupitva ca viharam gacchati. Tam durato va agacchantam
disva samanera ca dahara ca abbhuggacchanti vattam dassenti.
So na sadiyati yathabhutamattanam avikaroti. Sace bhikkhu
nadani mayam tam muncissamati balakkarena pabbajetukama honti
kasayani apanetva puna pabbajetabbo. Sace pana nayime mama
hinayavattabhavam janantiti tamyeva bhikkhubhavam patijanitva sabbam
pubbe vuttam vassagananadibhedam vidhim patipajjati ayam na pabbajetabbo.
     Aparo mahasamanero natikulam gantva uppabbajitva
kammantanutthanena ubbalho hutva punadani aham samanova
bhavissami theropi me uppabbajitabhavam na janatiti tadeva pattacivaram
adaya viharam gacchati tamattham bhikkhunam naroceti samanerabhavam
patijanati. Ayam theyyasamvasakoyeva pabbajjam na labhati.
Sacepissa lingagahanakale evam hoti naham kassaci arocessamiti
viharanca gato aroceti. Gahaneneva theyyasamvasako. Athapissa
gahanakale acikkhissamiti cittam uppannam hoti viharanca
Gantva kuhim tvam avuso gatoti vutto nadani mam ime janantiti
vancetva nacikkhati. Nacikkhissamiti saha dhuranikkhepena ayampi
theyyasamvasakova. Sace panassa gahanakalepi acikkhissamiti cittam
uppannam hoti viharam gantvapi acikkhati ayam puna pabbajjam
labhati. Aparo daharasamanero mahanto va pana balo abyatto
so purimanayeneva uppabbajitva ghare vacchakarakkhanadini katum na
icchati. Tamenam nataka taniyeva kasayani acchadetva
thalakam va pattam va hatthe datva gaccha samanova hohiti ghara
niharanti. So viharam gacchati. Neva nam bhikkhu jananti ayam
uppabbajitva puna sayameva pabbajitoti. Napi sayam janati yo
evam pabbajati so theyyasamvasako nama hotiti. Sace tam
paripunnavisativassam upasampadenti supasampanno. Sace pana
anupasampannakaleyeva vinayavinicchaye vattamane sunati yo evam
pabbajati so theyyasamvasako nama hotiti tena maya evam
katanti bhikkhunam acikkhitabbam. Evam puna pabbajjam labhati. Sace
nadani mam koci janatiti na aroceti dhure nikkhittamatte
theyyasamvasako. Bhikkhu sikkham paccakkhaya lingam apanetva
dussilakammam katva va akatva va puna sabbam pubbe vuttam
vassagananadibhedam vidhim patipajjati theyyasamvasako hoti. Sikkham
appaccakkhaya salinge thito methunam patisevitva vassagananadibhedam
vidhim apajjanto theyyasamvasako na hoti pabbajjamattam labhati.
Andhakatthakathayampana eso theyyasamvasakoti vuttam. Tam na gahetabbam.
     Eko bhikkhu kasaye saussahova odatam nivasetva methunam
patisevitva puna kasayani nivasetva vassagananadibhedam sabbam
vidhim apajjati ayampi theyyasamvasako na hoti pabbajjamattam
labhati. Sace pana kasaye dhuram nikkhipitva odatam nivasetva
methunam patisevitva puna kasayani nivasetva vassagananadibhedam
sabbam vidhim apajjati theyyasamvasako hoti. Samanero
salinge thito methunadim assamanakaranadhammam apajjitvapi theyya-
samvasako na hoti. Sacepi kasaye saussahova kasayani
apanetva methunam patisevitva puna kasayani nivaseti neva
theyyasamvasako hoti. Sace pana kasaye dhuram nikkhipitva
naggo va odatanivattho va methunasevanadihi assamano hutva
kasayani nivaseti theyyasamvasako hoti. Sace gihibhavam
patthayamano kasayam ovattikam va katva annena va akarena
gihinivasanena nivaseti sobhati nukho me gihilingam na sobhatiti
vimamsanattham rakkhati tava sobhatiti sampaticchitva pana puna lingam
sadiyanto theyyasamvasako hoti. Odatam nivasetva
vimamsanasampaticchanesupi eseva nayo. Sace pana nivatthakasayassa upari
odatam nivasetva vimamsati va sampaticchati va rakkhatiyeva.
Bhikkhuniyapi eseva nayo. Sapi gihibhavam patthayamana sace
kasayam gihinivasanam nivaseti sobhati nukho me gihilingam na
Sobhatiti vimamsanattham rakkhati tava sace sobhatiti sampaticchati
na rakkhati. Odatam nivasetva vimamsanasampaticchanesu eseva
nayo. Nivatthakasayassa pana upari odatam nivasetva vimamsatu
va sampaticchatu va rakkhatiyeva. Sace koci vuddhapabbajito
vassani aganetva paliyampi athatva ekapassenagantva
mahapeladisu katacchuna ukkhitte bhattapinde pattam upanametva
seno viya mamsapesim gahetva gacchati theyyasamvasako na hoti.
Bhikkhuvassani pana ganetva ganhanto theyyasamvasako hoti. Sayam
samanerova samanerapatipatiya kutavassani ganetva ganhanto
theyyasamvasako na hoti. Bhikkhu bhikkhupatipatiya kutavassani
ganetva ganhanto bhandagghena karetabboti.
                 Theyyasamvasakakatha nitthita.
     Titthiyapakkantako bhikkhaveti ettha pana titthiyesu pakkanto
pavitthoti titthiyapakkantako. So na kevalam upasampadetabbo
athakho na pabbajetabboti. Tatrayam vinicchayo upasampanno bhikkhu
titthiyo bhavissamiti salingeneva tesam upassayam gacchati padavare
padavare dukkatam tesam linge adinnamatte titthiyapakkantako
hoti. Yopi sayameva titthiyo bhavissamiti kusaciradini nivaseti
titthiyapakkantako hotiyeva. Yo pana naggo nahayanto attanam
oloketva sobhati me ajivakabhavo ajivako bhavissanti
kasayani anadaya naggova ajivakanam upassayam gacchati padavare
Padavare dukkatam sace panassa antaramagge hirottappam uppajjati
dukkatani desetva muccati. Tesam upassayam gantvapi tehi va
ovadito attana va imesam pabbajja atidukkhati disva
nivattantopi muccatiyeva. Sace pana kim tumhakam pabbajjaya
ukkatthanti pucchitva kesamassuluncanaditi vutto ekakesampi
luncapeti ukkutikappadhanadini va vatani adiyati morapinchadini
va nivaseti tesam lingam ganhati ayam pabbajja setthati
setthabhavam upagacchati na muccati titthiyapakkantako hoti. Sace
pana sobhati nukho me titthiyapabbajja na nukho sobhatiti
vimamsanattham kusaciradini nivaseti jatam va bandhati kharikajam va
adiyati yava na sampaticchati tava nam laddhi rakkhati
sampaticchitamatte titthiyapakkantako hoti. Acchinnacivaro pana
kusaciradini nivasento rajabhayadihi va titthiyalingam ganhanto
laddhiya abhavena neva titthiyapakkantako hoti. Ayanca titthiya-
pakkantako nama upasampannabhikkhuna kathito tasma samanero
salingena titthayatanam gatopi puna pabbajjanca upasampadanca labhatiti
kurundiyam vuttam. Purimo pana theyyasamvasako anupasampannena kathito
tasma upasampanno kutavassam ganentopi assamano na hoti.
Linge saussaho parajikam apajjitva bhikkhuvassadini ganentopi
theyyasamvasako na hotiti.
                 Titthiyapakkantakatha nitthita.



             The Pali Atthakatha in Roman Book 3 page 88-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1837&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1837&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]