ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Athakho mucalindo nāgarājāti tasseva mucalindarukkhassa samīpe
pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. Sattakkhattuṃ
bhogehi parikkhipitvāti evaṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ
phaṇaṃ karitvāva ṭhite tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde
bhaṇḍāgāragabbhappamāṇaṃ ahosi tasmā bhagavā nivāte pidahitadvāra-
vātapāne kūṭāgāre nisinno viya jāto. Mā bhagavantaṃ sītantiādi
tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi mā bhagavantaṃ
sītañca bādhayittha mā uṇhaṃ mā ḍaṃsādisamphasso bādhayitthāti

--------------------------------------------------------------------------------------------- page11.

Tathā karitvā aṭṭhāsi. Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi sace pana antarantarā megho vigaccheyya uṇhaṃ bhaveyya taṃpi naṃ mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Viddhanti ubbiddhaṃ meghavigamena dūrībhūtanti attho. Vigatavalāhakanti apagatameghaṃ. Devanti ākāsaṃ. Sakavaṇṇanti attano rūpaṃ. Sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti catumaggañāṇasantosena santuṭṭhassa. Sutadhammassāti pakāsitadhammassa. Passatoti taṃ vivekaṃ yaṃ vā kiñci passitabbaṃ nāma taṃ sabbaṃ attano viriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjhanti akuppanabhāvo. Etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo sukhoti attho. Etena karuṇāpubbabhāgo dassito. Sukhā virāgatā loketi virāgatāpi sukhā. Kīdisī. Kāmānaṃ samatikkamoti yā kāmānaṃ samatikkamoti vuccati sā virāgatāpi sukhāti attho. Etena anāgāmimaggo kathito. Asmimānassa vinayoti iminā pana arahattaṃ kathitaṃ. Arahattaṃ hi asmimānassa passaddhivinayoti vuccati. Ito parañca sukhaṃ nāma natthi. Tenāha etaṃ ve paramaṃ sukhanti.


             The Pali Atthakatha in Roman Book 3 page 10-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=203&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=203&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=94              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=94              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]