ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

ajja mayanti attho. {115} Bhikkhunīdūsako bhikkhaveti ettha yo
pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti ayaṃ
bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti tassa pabbajjā ca
upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā
anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva. Balakkārena pana
odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti.
Kasmā. Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī
hoti. Sakiṃ sīlavipannampana pacchā dūsento sikkhamānasāmaṇerīsu ca
vippaṭipajjanto neva bhikkhunīdūsako hoti pabbajjampi upasampadampi
labhati. Saṅghabhedako bhikkhaveti ettha yo devadatto viya
Sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena
saṅghaṃ bhindati ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca
upasampadā ca vāritā. Lohituppādako bhikkhaveti etthāpi yo
devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre
khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti ayaṃ lohituppādako
nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca
lohitañca nīharitvā phāsuṃ karoti bahuṃ so puññaṃ pasavatīti.



             The Pali Atthakatha in Roman Book 3 page 98-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3685              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3685              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]