ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {6} Mucalindamūlāti mahābodhito pācīnakoṇe ṭhitā mucalinda-
rukkhamūlā. Rājāyatananti dakkhiṇadisābhāge ṭhitaṃ rājāyatanarukkhaṃ
upasaṅkami. Tena kho pana samayenāti katarena samayena bhagavato kira
rājāyatanamūle sattāhaṃ ekapallaṅkena nisinnassa samādhito
Vuṭṭhānadivase aruṇuggamanavelāyameva bhojanakiccena bhavitabbanti ñatvā sakko
devarājā osathaharītakaṃ upanesi bhagavā taṃ paribhuñji paribhutta-
mattasseva sarīrakiccaṃ ahosi sakko mukhodakaṃ adāsi bhagavā mukhaṃ
dhovitvā tasmiṃyeva rukkhamūle nisīdi evaṃ uggate aruṇamhi nisinne
bhagavati tena kho pana samayena. Tapussabhallikā vāṇijāti tapusso ca
bhalliko cāti dve bhātaro vāṇijā. Ukkalāti ukkalajanapadato.
Taṃ desanti yasmiṃ dese bhagavā viharati. Katarasmiñca dese bhagavāti.
Majjhimadese. Tasmā majjhimadesaṃ gantuṃ addhānamaggaṃ paṭipannā
hontīti ayamettha attho. Ñātisālohitā devatāti tesaṃ
ñātibhūtapubbā devatā. Etadavocāti sā kira nesaṃ sabbasakaṭāni
appavattāni akāsi. Tato te kiṃ idanti maggadevatānaṃ balikammaṃ
akaṃsu. Tesaṃ balikammakāle sā devatā dissamāneneva kāyena
etadavoca. Manthena ca madhupiṇḍikāya cāti abaddhasattunā ca
sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. Paṭimānethāti
upaṭṭhahatha. Taṃ voti tampaṭimānanaṃ tumhākaṃ bhavissati dīgharattaṃ
hitāya sukhāya. Yaṃ amhākanti yampaṭiggahaṇaṃ amhākaṃ assa
dīgharattaṃ hitāya sukhāya. Bhagavato etadahosīti yo kirassa
padhānānuyogakāle patto ahosi so sujātāya pāyāsaṃ dātuṃ
āgacchantiyā eva antaradhāyi tenassa etadahosi patto me
natthi purimakāpica nakho tathāgatā hatthesu paṭiggaṇhanti kimhi
nukho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti.
     Parivitakkamaññāyāti ito pubbeva bhagavato sujātāya dinnaṃ bhojanaṃyeva
ojānuppabandhanavasena aṭṭhāsi ettakaṃ kālaṃ neva jighacchā na pipāsā
na kāyadubbalyaṃ ahosi idāni panassa āhāraṃ paṭiggahetukāmatāya
nakho tathāgatātiādinā nayena parivitakko udapādi. Taṃ
evaṃ uppannaṃ attano cetasā bhagavato cetoparivitakkamaññāya.
Catuddisāti catūhi disāhi. Selamaye patteti muggavaṇṇasilāmaye
patte. Idaṃyeva bhagavā paṭiggahesi teyeva sandhāya vuttaṃ.
Cattāro pana mahārājāno paṭhamaṃ indanīlamaṇimaye patte
upanāmesuṃ. Na te bhagavā aggahesi. Tato ime cattāropi
muggavaṇṇasilāmaye patte upanāmesuṃ. Bhagavā cattāropi patte
aggahesi tesaṃ pasādānurakkhanatthāya no mahicchatāya. Gahetvā ca
pana cattāropi yathā ekova patto hoti tathā adhiṭṭhahi.
Catunnaṃpi ekasadiso puññavipāko ahosi. Evaṃ ekaṃ katvā
adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañca
madhupiṇḍikañca. Paccaggheti paccagghasmiṃ pāṭekkaṃ mahagghasminti
attho. Athavā paccaggheti abhinave abbhuṇhe taṃkhaṇe
nibbattasminti attho. Dve vācā etesaṃ ahesunti dvevācikā.
Athavā dvīhi vācāhi upāsakabhāvaṃ pattāti attho. Te evaṃ
upāsakabhāvaṃ paṭivedetvā bhagavantaṃ āhaṃsu kassidāni bhante amhehi
ajjato paṭṭhāya abhivādanapaccuṭṭhānaṃ kātabbanti. Bhagavā sīsaṃ
parāmasi. Kesā hatthe laggiṃsu. Te tesaṃ adāsi ime tumhe
Pariharathāti. Te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā
bhagavantaṃ vanditvā pakkamiṃsu.



             The Pali Atthakatha in Roman Book 3 page 11-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=228              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=228              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=116              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]