ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {6} Mucalindamūlāti mahābodhito pācīnakoṇe ṭhitā mucalinda-
rukkhamūlā. Rājāyatananti dakkhiṇadisābhāge ṭhitaṃ rājāyatanarukkhaṃ
upasaṅkami. Tena kho pana samayenāti katarena samayena bhagavato kira
rājāyatanamūle sattāhaṃ ekapallaṅkena nisinnassa samādhito

--------------------------------------------------------------------------------------------- page12.

Vuṭṭhānadivase aruṇuggamanavelāyameva bhojanakiccena bhavitabbanti ñatvā sakko devarājā osathaharītakaṃ upanesi bhagavā taṃ paribhuñji paribhutta- mattasseva sarīrakiccaṃ ahosi sakko mukhodakaṃ adāsi bhagavā mukhaṃ dhovitvā tasmiṃyeva rukkhamūle nisīdi evaṃ uggate aruṇamhi nisinne bhagavati tena kho pana samayena. Tapussabhallikā vāṇijāti tapusso ca bhalliko cāti dve bhātaro vāṇijā. Ukkalāti ukkalajanapadato. Taṃ desanti yasmiṃ dese bhagavā viharati. Katarasmiñca dese bhagavāti. Majjhimadese. Tasmā majjhimadesaṃ gantuṃ addhānamaggaṃ paṭipannā hontīti ayamettha attho. Ñātisālohitā devatāti tesaṃ ñātibhūtapubbā devatā. Etadavocāti sā kira nesaṃ sabbasakaṭāni appavattāni akāsi. Tato te kiṃ idanti maggadevatānaṃ balikammaṃ akaṃsu. Tesaṃ balikammakāle sā devatā dissamāneneva kāyena etadavoca. Manthena ca madhupiṇḍikāya cāti abaddhasattunā ca sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. Paṭimānethāti upaṭṭhahatha. Taṃ voti tampaṭimānanaṃ tumhākaṃ bhavissati dīgharattaṃ hitāya sukhāya. Yaṃ amhākanti yampaṭiggahaṇaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāya. Bhagavato etadahosīti yo kirassa padhānānuyogakāle patto ahosi so sujātāya pāyāsaṃ dātuṃ āgacchantiyā eva antaradhāyi tenassa etadahosi patto me natthi purimakāpica nakho tathāgatā hatthesu paṭiggaṇhanti kimhi nukho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti.

--------------------------------------------------------------------------------------------- page13.

Parivitakkamaññāyāti ito pubbeva bhagavato sujātāya dinnaṃ bhojanaṃyeva ojānuppabandhanavasena aṭṭhāsi ettakaṃ kālaṃ neva jighacchā na pipāsā na kāyadubbalyaṃ ahosi idāni panassa āhāraṃ paṭiggahetukāmatāya nakho tathāgatātiādinā nayena parivitakko udapādi. Taṃ evaṃ uppannaṃ attano cetasā bhagavato cetoparivitakkamaññāya. Catuddisāti catūhi disāhi. Selamaye patteti muggavaṇṇasilāmaye patte. Idaṃyeva bhagavā paṭiggahesi teyeva sandhāya vuttaṃ. Cattāro pana mahārājāno paṭhamaṃ indanīlamaṇimaye patte upanāmesuṃ. Na te bhagavā aggahesi. Tato ime cattāropi muggavaṇṇasilāmaye patte upanāmesuṃ. Bhagavā cattāropi patte aggahesi tesaṃ pasādānurakkhanatthāya no mahicchatāya. Gahetvā ca pana cattāropi yathā ekova patto hoti tathā adhiṭṭhahi. Catunnaṃpi ekasadiso puññavipāko ahosi. Evaṃ ekaṃ katvā adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paccaggheti paccagghasmiṃ pāṭekkaṃ mahagghasminti attho. Athavā paccaggheti abhinave abbhuṇhe taṃkhaṇe nibbattasminti attho. Dve vācā etesaṃ ahesunti dvevācikā. Athavā dvīhi vācāhi upāsakabhāvaṃ pattāti attho. Te evaṃ upāsakabhāvaṃ paṭivedetvā bhagavantaṃ āhaṃsu kassidāni bhante amhehi ajjato paṭṭhāya abhivādanapaccuṭṭhānaṃ kātabbanti. Bhagavā sīsaṃ parāmasi. Kesā hatthe laggiṃsu. Te tesaṃ adāsi ime tumhe

--------------------------------------------------------------------------------------------- page14.

Pariharathāti. Te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu.


             The Pali Atthakatha in Roman Book 3 page 11-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=228&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=228&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=116              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]