ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {138} Paṭhamaṃ nimittā kittetabbāti vinayadharena pucchitabbaṃ puratthimāya
disāya kiṃ nimittanti pabbato bhanteti puna vinayadharena eso
pabbato nimittanti evaṃ paṭhamaṃ nimittaṃ kittetabbaṃ. Etaṃ
pabbataṃ nimittaṃ karoma karissāma nimittaṃ kato nimittaṃ hotu
hohiti bhavissatīti evampana kittetuṃ na vaṭṭati. Pāsāṇādīsupi
eseva nayo. Puratthimāya anudisāya dakkhiṇāya disāya dakkhiṇāya
anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya
Uttarāya anudisāya kiṃ nimittanti udakaṃ bhanteti etaṃ
udakaṃ nimittanti ettha pana aṭhatvā puna puratthimāya disāya kiṃ
nimittanti pabbato bhanteti eso pabbato nimittanti evaṃ
paṭhamaṃ kittitaṃ nimittaṃ kittetvā va  ṭhapetabbaṃ. Evañhi nimittena
nimittaṃ ghaṭitaṃ nāma hoti evaṃ nimittāni kittetvā athānantaraṃ
vuttāya kammavācāya sīmā sammannitabbā. Kammavācāpariyosāne
nimittānaṃ anto sīmā hoti nimittāni sīmato bahi honti.
Tattha nimittāni sakiṃ kittitānipi sukittitāneva honti. Andhakaṭṭha-
kathāyampana tikkhattuṃ sīmāmaṇḍalaṃ sambandhantena nimittaṃ
kittetabbanti vuttaṃ. Pabbato bhanteti .pe. Udakaṃ bhanteti evampana
upasampanno vā ācikkhatu anupasampanno vā vaṭṭatiyeva.
     Idāni pabbatanimittādīsu evaṃ vinicchayo veditabbo. Tividho
pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissakoti.
So tividhopi vaṭṭati. Vālikarāsi pana na vaṭṭati.
Hatthippamāṇato pana paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu
disāsu cattāro tīsu vā tayo pabbatā honti catūhi vā tīhi
vā pabbatanimitteheva sammannitumpi vaṭṭati. Dvīhi pana nimittehi
ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇa-
nimittādīsu eseva nayo. Tasmā pabbataṃ nimittaṃ karontena
pucchitabbaṃ ekābaddho na ekābaddhoti. Sace ekābaddho
hoti na kātabbo. Taṃ hi catūsu vā aṭṭhasu vā disāsu
Kittentenāpi ekameva nimittaṃ kittitaṃ hoti. Tasmā yo evaṃ
cakkasaṇṭhānena vihāraṃ parikkhipitvā ṭhito pabbato taṃ ekāya
disāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto
aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ
vā upaḍḍhabhāgaṃ vā antosīmāya kattukāmā honti pabbataṃ
akittetvā yattakaṃ padesaṃ anto kattukāmā tassa parato
tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ
kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ
anto kattukāmā honti pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni
nimittāni kittetabbāni. Pāsāṇanimitte ayaguḷampi pāsāṇa-
saṅkhyameva gacchati. Tasmā yokoci pāsāṇo vaṭṭati. Pamāṇato
pana hatthippamāṇo pabbatasaṅkhaṃ gato tasmā so na vaṭṭati.
Mahāgoṇamahāmahīsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena
dvattiṃsapalaguḷapiṇḍaparimāṇo vaṭṭati. Tato khuddakataro iṭṭhakā
vā mahantāpi na vaṭṭati. Animittupagapāsāṇānaṃ rāsipi na
vaṭṭati pageva paṃsuvālikarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhi-
pāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti.
Sopi pamāṇupago ce vaṭṭati piṭṭhipāsāṇo atimahantopī
pāsāṇasaṅkhaṃyeva gacchati. Tasmā sace mahato piṭṭhipāsāṇassa
ekappadesaṃ antosīmāya kattukāmā honti taṃ akittetvā
tassupari añño pāsāṇo kattetabbo. Sace piṭṭhipāsāṇupari
Vihāraṃ karonti vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā
gacchati evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ
kittenti nimittassa upari vihāro hoti nimittañca nāma
bahisīmāya hoti vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ
parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na
kittetabbaṃ. Vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ
vā na vaṭṭati antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ
vā rukkhānaṃ vanaṃ vaṭṭati. Tañca kho heṭṭhimaparicchedena
catupañcarukkhamattaṃpi tato oraṃ na vaṭṭati tato paraṃ yojanasatikampi
vaṭṭati. Sace vanamajjhe vihāraṃ karonti vanaṃ na kittetabbaṃ.
Ekadesaṃ antosīmāya kātukāmehipi vanaṃ akittetvā tattha
rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha
kittetvā aññattha na kittetabbaṃ. Rukkhanimitte tacasāro
tālanāḷikerādirukkho na vaṭṭati. Antosāro jīvamānako antamaso
ubbedhato aṭṭhaṅgulo parimāṇato sūcidaṇḍakappamāṇopi vaṭṭati
tato oraṃ na vaṭṭati tato paraṃ dvādasayojano suppatiṭṭhita-
nigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito
pamāṇupagopi na vaṭṭati. Tato apanetvā pana taṃ khaṇampi bhūmiyaṃ
ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati.
Navamūlasākhāniggamanaṃ akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ
yujjati. Kittentena ca rukkhotipi vattuṃ vaṭṭati sākarukkho
Sālarukkhotipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha
kittetvā aññattha kittetuṃ na vaṭṭati. Magganimitte arañña-
khettanadītaḷākamaggādayo na vaṭṭanti. Jaṅghamaggo vā sakaṭamaggo
vā vaṭṭati yo vinibbijjhitvā dve tīṇi gāmantarāni gacchati.
Yo pana jaṅghamaggo sakaṭamaggato ukkamitvā puna sakaṭamaggameva
otarati ye vā jaṅghamaggasakaṭamaggā avalañjā te na vaṭṭanti.
Jaṅghasatthasakaṭasatthehi valañjiyamānāyeva vaṭṭanti. Sace dve maggā
nikkhamitvā pacchā sakaṭadhuramiva ekī bhavanti dvidhā bhinnaṭṭhāne
vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbo.
Ekābaddhaṃ nimittaṃ hetaṃ hoti. Sace vihāraṃ parikkhipitvā
cattāro maggā catūsu disāsu gacchanti majjhe ekaṃ kittetvā
aparaṃ kittetuṃ na vaṭṭati. Ekābaddhaṃ nimittaṃ hetaṃ. Koṇaṃ
vinibbijjhitvā gatampana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena
vinibbijjhitvā gatamaggo pana na kittetabbo. Kittite nimittassa
upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ
karonti maggo bahisīmāya hoti. Sace bāhiracakkamaggaṃ
karonti bāhiracakkamaggo bahisīmāya hoti sesaṃ antosīmaṃ
bhajati. Maggaṃ kittentena maggo pantho patho pajjotiādīsu
yenakenaci nāmena kittetuṃ vaṭṭati. Parikkhāsaṇṭhānena vihāraṃ
parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na
vaṭṭati. Vammikanimitte heṭṭhimaparicchedena taṃdivasaṃ jāto
Aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati tato
oraṃ na vaṭṭati tato paraṃ himavantapabbatasadisopi vaṭṭati.
Vihāraṃ parikkhipitvā ṭhitampana ekābaddhaṃ ekattha kittetvā aññattha
kittetuṃ na vaṭṭati. Nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle
anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ anatikkamitvā deve
vassante valāhakesu vigatamattesu sotaṃ pacchijjati ayaṃ nadīsaṅkhyaṃ
na gacchati. Yassā pana īdisesu vuṭṭhikālesu vassānassa
cātummāse sotaṃ na pacchijjati timaṇḍalaṃ paṭicchādetvā yattha katthaci
uttarantiyā bhikkhuniyā antaravāsako temīyati ayaṃ nadīsaṅkhyaṃ
gacchati nadī sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā
nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmasammannanepi
ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā
parikkhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā taṃ ekattha
kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu
aññamaññaṃ vinibbijjhitvā gate nadīcatukkepi eseva nayo.
Asammissanadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ
karontā viya rukkhapāde nikkhaṇitvā vallipalāsādīhi nadīsotaṃ
rumbhanti udakañca ajjhottharitvā āvaraṇaṃ pavattatiyeva nimittaṃ
kātuṃ vaṭṭati. Yathā udakaṃ nappavattati evaṃ setumhi kate
appavattamānā nadī nimittaṃ kātuṃ na vaṭṭati. Pavattanaṭṭhāne
nadīnimittaṃ appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. Yā pana
Duvuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati sā vaṭṭati.
Mahānadito udakamātikaṃ nīharanti sā kunnadīsadisā hutvā tīṇi
sassāna sampādentī niccaṃ pavattati kiñcāpi pavattati nimittaṃ
kātuṃ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantare
teneva nīhatamaggena nadiṃ bhinditvā sayaṃ va gacchantī parato suṃsumārādi-
samākiṇṇā nāvādīhi sañcaritabbā nadī hoti taṃ nimittaṃ kātuṃ
vaṭṭati. Udakanimitte nirudake ṭhāne nāvāya vā kumbhiyaṃ vā
pātiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati.
Bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇi-
taḷākajātassaraloṇisamuddādīsu ṭhitaṃ. Aṭṭhitaṃ pana oghanadīudaka-
vāhakamātikādīsu udakaṃ na vaṭṭati. Andhakaṭṭhakathāyampana gambhīresu
āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabbanti vuttaṃ.
Taṃ duvuttaṃ attano matimattameva. Ṭhitampana antamaso
sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṃ khaṇaññeva paṭhaviyaṃ āvāṭaṃ
katvā kūṭehi āharitvā pūritaudakampi sace yāva kammavācā-
pariyosānaṃ tiṭṭhati appaṃ vā hotu bahuṃ vā vaṭṭati. Tasmiṃ
pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā
pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuñca
kāretuñca bhikkhussa vaṭṭati. Lābhasīmāyampana na vaṭṭati.
Samānasaṃvāsakasīmā pana kassaci pīḷanaṃ na karoti kevalaṃ bhikkhūnaṃ
vinayakammameva sādheti tasmā ettha vaṭṭati. Imehi ca
Aṭṭhahi nimittehi asammissehipi aññamaññasammissehipi sīmā
sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā
ekena dvīhi vā nimittehi abaddhā hoti. Tīṇi pana ādiṃ
katvā vuttappakārānaṃ nimittānaṃ satenāpi baddhā hoti. Sā
tīhi siṅghāṭakasaṇṭhānā hoti catūhi caturassā vā siṅghāṭaka-
aḍḍhacandamudiṅgādisaṇṭhānā vā tato adhikehi nānāsaṇṭhānā
vā. Taṃ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa
sīmāparicchedaṃ pucchatvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ
abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ
nissañcārasamaye sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā ye tattha
baddhasīmā vihārā tesu bhikkhūnaṃ mayaṃ ajja sīmaṃ bandhissāma
tumhe sakasakasīmāparicchedato mā nikkhamitthāti pesetabbaṃ.
Ye abaddhasīmā vihārā tesu bhikkhū ekajjhaṃ sannipātetabbā
chandārahānaṃ chando āharāpetabbo. Sace aññānipi gāmakkhettāni
anto kātukāmā tesu gāmesu ye bhikkhū santi tehipi
āgantabbaṃ anāgacchantānaṃ chando āharitabboti mahāsumatthero
āha. Mahāpadumatthero pana nānāgāmakkhettāni nāma pāṭekkaṃ
baddhasīmāsadisāni na tato chandapārisuddhi āgacchati antonimittagatehi
pana bhikkhūhi āgantabbanti vatvā puna āha samāna-
saṃvāsakasīmāya sammannanakāle tesaṃ āgamanampi anāgamanampi vaṭṭati
avippavāsasīmāya sammannanakāle pana antonimittagatehi āgantabbaṃ
Anāgacchantānaṃ chando āharitabboti. Evaṃ sannipatitesu pana
bhikkhūsu chandārahānaṃ chandesu āhaṭesu tesu maggesu nadītittha-
gāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca
bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā
bherīsaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya
suṇātu me bhante saṅghotiādikāya kammavācāya sīmā bandhitabbā.
Kammavācāpariyosāneyeva nimittāni bahi katvā heṭṭhā paṭhavīsandhāraka-
udakaṃ pariyantaṃ katvā sīmā gatā hoti. Imampana saṃvāsakasīmaṃ
sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ
khaṇḍasīmā bandhitabbā. Tampana bandhantehi vattaṃ jānitabbaṃ.
Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre
bandhanti vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā
vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi
bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu
vatthūsu vihārapaccante vivittokāse hoti evaṃ bandhitabbā.
Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti vaṭṭati
tato oraṃ na vaṭṭati paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati.
Taṃ bandhantehi sīmamālakassa samantā nimittupagā pāsāṇā
ṭhapetabbā. Na khaṇḍasīmāyaṃ ṭhitehi mahāsīmā bandhitabbā na
mahāsīmāyaṃ ṭhitehi khaṇḍasīmā bandhitabbā. Khaṇḍasīmāyameva pana
ṭhatvā khaṇḍasīmā bandhitabbā mahāsīmāyameva ṭhitehi mahāsīmā
Bandhitabbā tatrāyaṃ bandhanavidhi samantā eso pāsāṇo nimittanti
evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā.
Atha tassāeva daḷhīkammatthaṃ avippavāsakammavācā kātabbā.
Evañhi sīmaṃ samūhanissāmāti āgatā samūhanituṃ na sakkhissanti.
Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā
pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. Vidatthippamāṇāpi
vaṭṭatīti kurundiyaṃ caturaṅgulappamāṇāpi vaṭṭatīti mahāpaccariyaṃ
vuttaṃ. Sace pana vihāro mahā hoti dvepi tissopi taduttarīpi
khaṇḍasīmāyo bandhitabbā. Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmā-
sammatikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā
anupariyāyantehi sīmantarikapāsāṇā kittetabbā tato avasesa-
nimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samāna-
saṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi
kātabbā. Evaṃ hi sīmaṃ samūhanissāmāti āgatā samūhanituṃ na
sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato
sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti
evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti taṃ
paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttena nayena khaṇḍasīmato
paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya
ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti mahāsīmāya
vā ṭhitā khaṇḍasīmāya karontānaṃ sīmantarikāya pana ṭhitā
Ubhinnampi na kopenti gāmakkhette ṭhatvā kammaṃ karontānampana
sīmantarikāya ṭhitā kopenti sīmantarikā hi gāmakkhettaṃ bhajati.
     Sīmā ca nāmesā na kevalaṃ paṭhavītaleyeva baddhā baddhā nāma
hoti. Athakho piṭṭhipāsāṇepi kuṭigehepi lenepi pāsādepi
pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe
bandhantehi pāsāṇapiṭṭhiyaṃ rājī vā koṭetvā udukkhalaṃ vā
khaṇitvā nimittaṃ na kātabbaṃ. Nimittupage pāsāṇe ṭhapetvā
nimittāni kittetabbāni kammavācāya sammannitabbā. Kammavācā-
pariyosāne sīmā paṭhavīsandhārakaudakaṃ pariyantaṃ katvā otarati.
Nimittapāsāṇā yathāṭhāne na tiṭṭhanti tasmā samantato rāji
vā upaṭṭhāpetabbā catūsu vā koṇesu pāsāṇā vijjhitabbā
ayaṃ sīmāparicchedoti vatvā akkharāni vā chinditabbāni. Keci
usuyyakā sīmaṃ jhāpessāmāti aggiṃ denti pāsāṇāva jhāyanti
na sīmā. Kuṭigehepi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ
okāsaṭṭhānaṃ anto karitvā pāsāṇanimittāni ṭhapetvā sīmā
sammannitabbā. Antokuḍḍameva sīmā hoti. Sace antokuḍḍe
ekavīsatiyā bhikkhūnaṃ okāso natthi pamukhepi nimittapāsāṇe
ṭhapetvā sīmā sammannitabbā. Sace etampi nappahoti
bahinimbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ
sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti. Catubhittiyalenepi
kuḍḍaṃ akittetvā pāsāṇāva kittetabbā. Anto okāse
Asati pamukhepi nimittāni ṭhapetabbāni. Sace nappahoti
bahinimbodakapatanaṭṭhāne nimittapāsāṇe ṭhapetvā nimittāni kittetvā
sīmā sammannitabbā. Evaṃ lenassa anto ca bahi ca sīmā
hoti. Uparipāsādepi bhittiṃ akittetvā anto pāsāṇe
ṭhapetvā sīmā sammannitabbā. Sace nappahoti pamukhepi
pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva
hoti heṭṭhā na otarati. Sace pana bahūsu thambhesu
tulānaṃ upari katapāsādassa heṭṭhimatale kuḍḍo yathā nimittānaṃ
anto hoti evaṃ uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito
heṭṭhāpi otarati. Ekatthambhapāsādassa pana uparimatale baddhā
sīmā sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti
heṭṭhā otarati. Sace pāsādassa bhittito niggatesu niyyuhakādīsu
pāsāṇe ṭhapetvā sīmaṃ bandhanti pāsādabhitti antosīmāya
hoti heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ.
Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na
kittetabbā. Bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati.
Evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantatthambhānaṃ antoyeva
hoti. Sace pana heṭṭhāpāsādassa kuḍḍo uparimatale sambaddho
hoti uparipāsādampi abhirūhati. Sace pāsādassa bahinimbodaka-
patanaṭṭhāne nimittāni karonti sabbo pāsādo sīmaṭṭho
hoti. Sace pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ
Okāsārahaṃ tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti heṭṭhā-
pabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi
upari sīmā baddhā heṭṭhā  otarateva. Yo pana vitānasaṇṭhāno
hoti upari ekavīsatiyā bhikkhūnaṃ okāso atthi heṭṭhā natthi
tassa upari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅga-
saṇṭhāno vā hotu paṇavasaṇṭhāno vā yassa heṭṭhā vā majjhe
vā sīmappamāṇaṃ natthi tassa upari baddhā sīmā heṭṭhā na
otarati. Yassa pana dve kūṭāni āsanne ṭhitāni ekassapi
upari sīmappamāṇaṃ nappahoti tassa kūṭantaraṃ cinitvā vā
pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā.
     Eko sappaphaṇasadiso pabbato tassa upari sīmappamāṇassa
atthitāya sīmaṃ bandhanti tassa ce heṭṭhā ākāsapabbhāraṃ hoti
sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo
susirapāsāṇo hoti otarati. So ca pāsāṇo sīmaṭṭhoyeva
hoti. Athāpissa heṭṭhā lenassa kuḍḍo aggakoṭiṃ āhacca
tiṭṭhati otarati heṭṭhā ca upari ca sīmāyeva hoti. Sace
pana heṭṭhā uparimassa sīmāparicchedassa pārato antolenaṃ hoti
bahi sīmā na otarati. Athāpissa uparimassa sīmāparicchedassa
orato bahilenaṃ hoti anto sīmā na otarati. Athāpissa
upari sīmāparicchedo khuddako heṭṭhā lenaṃ mahantaṃ sīmāpariccheda-
matikkamitvā ṭhitaṃ sīmā upariyeva hoti heṭṭhā na otarati.
Yadi pana lenaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ upari sīmā
mahatī. Taṃ ajjhottharitvā ṭhitā sīmā otarati. Atha lenaṃ
atikhuddakaṃ sīmappamāṇaṃ na hoti sīmā upariyeva hoti heṭṭhā
na otarati. Sace tato upaḍḍhaṃ bhijjitvā sāmaṃ patati
sīmappamāṇaṃ sace hoti bahi patitaṃ asīmā. Apatitampana yadi
sīmappamāṇaṃ sīmā hotiyeva. Khaṇḍasīmā nīcavatthukā hoti
taṃ pūretvā uccavatthukaṃ karonti sīmāyeva. Sīmāya gehaṃ
karonti sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti
sīmāyeva. Ogho sīmamaṇḍalaṃ ottharitvā gacchati sīmamālake
aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā ummaṅganadī
hoti iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṃ gatā
sīmā pacchā baddhā kammaṃ na kopeti. Atha paṭhamaṃ sīmā
baddhā pacchā nadī gatā kammaṃ kopeti. Heṭṭhāpaṭhavītale
ṭhito pana kopetiyeva. Sīmamālake pana vaṭṭarukkho hoti
tassa sākhā vā tato niggatapāroho vā mahāsīmāya paṭhavītalaṃ
vā tattha jātarukkhādīni vā āhacca tiṭṭhati mahāsīmaṃ sodhetvā
vā kammaṃ kātabbaṃ te vā sākhāpārohā chinditvā bahiṭṭhakā
kātabbā. Anāhaccaṭhitasākhādīsu āruḷhabhikkhu hatthapāsaṃ
ānetabbo. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pārohā vā
vuttanayeneva sīmamālake patiṭṭhāti. Vuttanayeneva sīmaṃ sodhetvā
kammaṃ kātabbaṃ. Te vā sākhāpārohā chinditvā bahiṭṭhakā
Kātabbā. Sace sīmamālake kamme kayiramāne koci bhikkhu
mālakassa anto pavisitvā vehāsaṇṭhitasākhāya nisīdati pādā
vāssa bhūmigatā honti nivāsanapārupanaṃ vā bhūmiṃ phusati kammaṃ
kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā
kātuṃ vaṭṭati. Idañca lakkhaṇaṃ purimanayenapi veditabbaṃ. Ayampana
viseso tatra ukkhipāpetvā kātuṃ na vaṭṭati hatthapāsaṃyeva
ānetabbo. Sace anto sīmaṭṭho pabbato abbhuggacchati
tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ
paviṭṭhepi eseva nayo. Bajjhamānāeva hi sīmā pamāṇarahitaṃ
padesaṃ na otarati. Baddhasīmāya jātaṃ yaṅkiñci yatthakatthaci
ekasambandhena gataṃ sīmāsaṅkhameva gacchati.
     {140} Tiyojanaparamanti ettha tiyojanaṃ paramaṃ pamāṇametissāti
tiyojanaparamā taṃ tiyojanaparamaṃ. Sammannantena majjhe ṭhatvā
yathā catūsu disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti evaṃ sammannitabbā.
Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti
chayojanā hontīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā
sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti evaṃ sammannitabbā.
Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ
atikkāmeti āpattiñca āpajjati sīmā ca asīmāva hoti.
     Nadīpāranti ettha pārayatīti pārā kiṃ pārayati nadiṃ
nadiyā pārā nadīpārā taṃ nadīpāraṃ ajjhottharamānanti attho.
Ettha pana nadiyā lakkhaṇaṃ nadīnimittesu vuttanayameva. Yatthassa
dhuvanāvā vāti yattha nadiyā sīmabandhanaṭṭhānagatesu titthesu
niccasañcaraṇanāvā assa yā sabbantimena paricchedena pājanapurisena
saddhiṃ tayo jane vahati. Sace pana sā nāvā uddhaṃ vā adho
vā kenacideva karaṇīyena pana āgamanatthāya nītā vā thenehi vā
hatā avassaṃ labbhaneyyā yā pana vātena vā chinnabandhanā
vīcīhi nadīmajjhaṃ nītā avassaṃ āharitabbā puna dhuvanāvāva hoti
udake ogate thalaṃ ussāditāpi sudhākasaṭādīhi pūretvā ṭhapitāpi
dhuvanāvāva. Sace bhinnanāvā visaṅkhatapadarā vā na vaṭṭati.
Mahāpadumatthero panāha sacepi tāvakālikaṃ nāvaṃ ānetvā
sīmabandhanaṭṭhāne ṭhapetvā nimittāni kittenti dhuvanāvāyeva hotīti.
Tatra mahāsumatthero āha nimittaṃ vā sīmā vā kammavācāya
gacchati na nāvāya bhagavatā ca dhuvanāvā anuññātā tasmā
nibaddhanāvāyeva vaṭṭatīti. Dhuvasetu vāti yattha rukkhasaṅghāṭamayo
vā padarabaddho vā jaṅghasatthasetu vā hatthiassādīnaṃ sañcaraṇayoggo
mahāsetu vā atthi antamaso taṃkhaṇaññeva rukkhaṃ chinditvā
manussānaṃ sañcaraṇayoggo ekapadikasetupi dhuvasetutveva saṅkhaṃ
gacchati. Sace pana uparibaddhāni vettalatādīni hatthena gahetvāpi
na sakkā hoti tena sañcarituṃ na vaṭṭati. Evarūpaṃ nadīpārasīmaṃ
sammannitunti yatthāyaṃ vuttappakārā dhuvanāvā vā dhuvasetu vā
abhimukhatittheyeva atthi evarūpaṃ nadīpārasīmaṃ sammannituṃ anujānāmīti
Attho. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi
īsakaṃ uddhaṃ abhirūhitvā adho vā orohitvā atthi evampi
vaṭṭati. Karavikatissatthero pana gāvutamattabbhantarepi vaṭṭatīti
āha. Imañca pana nadīpārasīmaṃ sammannantena ekasmiṃ tīre
ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ
parikkhipantena yattakaṃ paricchedaṃ icchati tassa pariyosāne
adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre
nimittaṃ kittetabbaṃ tato paṭṭhāya yattakaṃ paricchedaṃ icchati
tassa vasena yāva uparisote paṭhamakittitanimittassa sammukhā nadītīre
nimittaṃ tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ
ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate
katvā kammavācāya sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgatāpi
kammaṃ  na  kopenti. Sammatipariyosāne ṭhapetvā nadiṃ nimittānaṃ
anto paratīre ca orimatīre ca ekā sīmā hoti. Nadī pana
baddhasīmasaṅkhaṃ na gacchati visuṃ nadīsīmāeva hi sā. Sace antonadiyaṃ
dīpako hoti taṃ antosīmāyaṃ kātukāmena purimanayeneva attanā
ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca
nimittaṃ kittetabbaṃ atha paratīre nadiyā orimatīre nimittassa
sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva
uparisote paṭhamakittitanimittassa sammukhā nimittaṃ tāva kittetabbaṃ
atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā
Paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ atha dvīsu
tīresu dīpake ca bhikkhū sabbeva hatthapāsagate katvā kammavācāya
sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na
kopenti. Sammatipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto
tīradvayañca dīpako ca ekasīmā hoti. Nadī pana nadīsīmāyeva.
     Sace pana dīpako vihārasīmaparicchedato uddhaṃ vā adho vā
adhikataro hoti atha vihārasīmaparicchedanimittassa ujukameva sammukhībhūte
dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ
parikkhipantena puna dīpakassa orimante nimittassa sammukhe
pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva paratīre
sammukhanimittamādiṃ katvā paratīre nimittāni ca dīpakassa
pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ
ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇṭhānā
hoti. Sace pana dīpako vihārasīmaparicchedato uddhaṃpi adhopi
adhikataro hoti purimanayeneva dīpakassa ubhopi sikharāni
parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ
kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako
vihārasīmaparicchedassa anto khuddako hoti sabbapaṭhamena nayena
nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā
paṇavasaṇṭhānā hoti.
     {141} Anupariveṇiyanti ekasmiṃ vihāre tasmiṃ tasmiṃ pariveṇe.
Asaṅketenāti saṅketaṃ akatvā. Ekaṃ samūhanitvāti kammavācāya
samūhanitvā. {142} Yato pāṭimokkhaṃ suṇātīti yattha katthaci bhikkhūnaṃ
hatthapāse nisinno yasmā pāṭimokkhaṃ suṇāti katovassa
uposathoti attho. Idañca vatthuvasena vuttaṃ. Hatthapāse
nisinnassa pana asuṇantassāpi katova hoti uposatho. Nimittā
kittetabbāti uposathappamukhassa khuddakāni vā mahantāni vā
pāsāṇaiṭṭhakadārukhaṇḍadaṇḍakādīni yāni kānici nimittāni abbhokāse vā
mālakādīsu vā yattha katthaci saññaṃ katvā kittetuṃ vaṭṭati.
Athavā nimittā kittetabbāti nimittupagāni vā animittupagāni
vā paricchedajānanatthaṃ nimittāni kittetabbāni. Therehi bhikkhūhi
paṭhamataraṃ sannipatitunti ettha sace mahāthero paṭhamataraṃ na āgacchati
dukkaṭaṃ. Sabbeheva ekajjhaṃ sannipatitvā uposatho kātabboti
ettha sace porāṇako āvāso majjhe vihārassa hoti pahoti
cettha bhikkhūnaṃ nisajjaṭṭhānaṃ tattha sannipatitvā uposatho kātabbo.
Sace porāṇako paridubbalo ceva sambādho ca añño pacchā
uṭṭhito āvāso asambādho tattha uposatho kātabbo. Yattha
vā pana thero bhikkhu viharatīti etthāpi sace therassa vihāro
sabbesaṃ pahoti phāsuko hoti tattha uposatho kātabbo.
Sace pana so paccante visamappadese hoti therassa vattabbaṃ
bhante tumhākaṃ vihāro aphāsukadeso natthi ettha sabbesaṃ
okāso asukasmiṃ nāma āvāse okāso atthi tattha gantuṃ
Vaṭṭatīti. Sace thero nāgacchati tassa chandapārisuddhiṃ ānetvā
sabbesaṃ pahonake phāsukaṭṭhāne uposatho kātabbo.
     {143} Andhakavindāti rājagahato gāvutamattameva andhakavindaṃ nāma
taṃ upanissāya thero vasati tato rājagahaṃ uposathaṃ āgacchanto.
Rājagahaṃ hi parikkhipitvā aṭṭhārasa mahāvihārā sabbe ekasīmā
dhammasenāpatinā nesaṃ sīmā baddhā tasmā veḷuvane saṅghassa
sāmaggīdānatthaṃ āgacchantoti attho. Nadiṃ tarantoti sippiniyaṃ
nāma na atikkamanto. Manaṃ vuḷho ahosīti īsakaṃ
appattavuḷhabhāvo ahosi. Sā kira nadī gijjhakūṭato otaritvā
caṇḍena sotena vahati tattha vegena āgacchantaṃ udakaṃ
amanasikaronto thero manaṃ vuḷho ahosi na pana vuḷho
udakabbhāhatānissa cīvarāni allāni jātāni. {144} Sammatā sīmā
saṅghena ticīvarena avippavāso ṭhapetvā gāmañca gāmūpacārañcāti
imissā kammavācāya uppannakālato paṭṭhāya bhikkhūnaṃ purimakammavācā
na vaṭṭati. Ayameva thāvarā hoti bhikkhunīnampana ayaṃ na vaṭṭati
purimāyeva vaṭṭati. Kasmā. Bhikkhunīsaṅgho hi antogāme
vasati. Yadi evaṃ siyā so etāya kammavācāya ticīvaraparihāraṃ
na labheyya atthi cassa parihāro tasmā purimāyeva vaṭṭati.
Bhikkhunīsaṅghassa hi dvepi sīmāyo labbhanti. Tattha bhikkhūnaṃ sīmaṃ
ajjhottharitvāpi tassā antopi bhikkhunīnaṃ sīmaṃ sammannituṃ vaṭṭati.
Bhikkhūnampi bhikkhunīsīmāya eseva nayo. Na hi te aññamaññassa
Kamme gaṇapūrakā honti na kammavācāvaggaṃ karonti. Ettha ca
nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti
parikkhittassa parikkhepo aparikkhittassa parikkhepokāso. Tesu
adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Iti bhikkhūnaṃ avippavāsasīmā
gāmañca gāmūpacārañca na ottharati samānasaṃvāsakasīmāva
ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati.
Avippavāsā pana yattha samānasaṃvāsakasīmā tattheva gacchati na
hi tassā visuṃ nimittakittanaṃ atthi. Tattha sace avippavāsāya
sammatikāle gāmo atthi taṃ sā na ottharati. Sace pana
sammatāya sīmāya pacchā gāmo nivisati sopi sīmāsaṅkhaṃyeva gacchati.
Yathā ca pacchā niviṭṭho evaṃ paṭhamaṃ niviṭṭhassa pacchā
vaḍḍhitappadesopi sīmāsaṅkhameva gacchati. Sacepi sīmāya sammatikāle
gehāni katāni pavisissāmāti ālayopi atthi manussā pana
appaviṭṭhā porāṇakagāmaṃ vā sagehameva chaḍḍetvā aññattha
gatā agāmoyeva esa sīmā ottharati. Sace pana ekampi
kulaṃ paviṭṭhaṃ vā āgataṃ vā atthi gāmoyeva sīmā na ottharati.
     Evañca pana bhikkhave ticīvarena avippavāso samūhantabboti
ettha samūhantena bhikkhunā vattaṃ jānitabbaṃ. Tatrīdaṃ vattaṃ
khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā tathā
avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena
khaṇḍasīmāva samūhanitabbā tathā itarāya ṭhitena itarā. Sīmaṃ nāma
Dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya
mahatiṃ vā kātuṃ pakatiyā mahatiṃ puna aññesaṃ vihārokāsa-
dānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca
avippavāsasīmañca jānanti samūhanituñceva bandhituñca sakkhissanti.
Khaṇḍasīmampana jānantā avippavāsaṃ ajānantāpi samūhanituñceva
bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva
jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu
ṭhatvā appevanāma samūhanituṃ sakkhissanti. Paṭibandhitumpana na
sakkhissanteva. Sace bandheyyuṃ sīmāsambhedaṃ katvā vihāraṃ
avihāraṃ kareyyuṃ tasmā na samūhanitabbā. Ye pana ubhopi
na jānanti te neva samūhanituṃ na bandhituṃ sakkhissanti. Ayañhi
sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā.
Na ca sakkā sīmaṃ ajānantehi kammavācaṃ kātuṃ tasmā na
samūhanitabbā. Sādhukampana ñatvāyeva samūhanitabbā ca bandhitabbā
cāti.
     {147} Evaṃ baddhasīmāvasena samānasaṃvāsañca ekuposathabhāvañca
dassetvā idāni abaddhasīmesupi okāsesu taṃ dassento asammatāya
bhikkhave sīmāya aṭṭhapitāyātiādimāha. Tattha aṭṭhapitāyāti
aparicchinnāya. Gāmagahaṇena cettha nagarampi gahitameva hoti.
Tattha yattake padese tassa gāmassa bhojakā baliṃ labhanti so
padeso appo vā hotu mahanto vā gāmasīmātveva saṅkhaṃ gacchati.
Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakkhette
ekaṃ padesaṃ ayaṃ visuṃgāmo hotūti paricchinditvā rājā kassaci
deti sopi visuṃgāmasīmā hotiyeva. Tasmā sā ca itarā ca
pakatigāmanigamanagarasīmā baddhasīmāsadisāyeva honti. Kevalampana
ticīvaravippavāsaparihāraṃ na labhanti. Evaṃ gāmantavāsīnaṃ
sīmāparicchedaṃ dassetvā idāni araññakānaṃ dassento agāmake
cetiādimāha. Tattha agāmake ceti gāmanigamanagarasīmāhi aparicchinne
aṭavippadese. Athavā agāmake ceti vijjhāṭavīsadise araññe
bhikkhu vasati athassa ṭhitokāsato samantā sattabbhantarā samāna-
saṃvāsakasīmāti attho. Ayaṃ sīmā ticīvaravippavāsaparihārampi labhati.
Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. Majjhe
ṭhitassa samantā sattabbhantarā vinivedhena cuddasa honti. Sace
dve saṅghā visuṃ vinayakammāni karonti dvinnaṃ sattabbhantarānaṃ
antare aññamekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ.
Sesā sattabbhantarasīmakathā mahāvibhaṅge uddositasikkhāpadavaṇṇanāyaṃ
vuttanayena gahetabbā. Sabbā bhikkhave nadī asīmāti yākāci
nadīlakkhaṇappattā nadī nimittāni kittetvā etaṃ baddhasīmaṃ karomāti
katāpi asīmāva hoti. Sā pana attano sabhāveneva baddhasīmā-
sadisā sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Samuddajātassaresupi
eseva nayo. Ettha ca jātassaro nāma yena kenaci khaṇitvā
akato sayañjātasobbho samantato āgatena udakena pūrito tiṭṭhati.
     Evaṃ nadīsamuddajātassarānaṃ baddhasīmabhāvaṃ paṭikkhipitvā puna tattha
abaddhasīmaparicchedaṃ dassento nadiyā vā bhikkhavetiādimāha.
Tattha yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ
majjhimassa purisassa samantato udakukkhepena paricchinnaṃ. Kathaṃ
pana udakaṃ ukkhipitabbaṃ. Yathā akkhadhuttā dāruguḷaṃ khipanti evaṃ
udakaṃ vā vālikaṃ vā hatthena gahetvā thāmamajjhimena purisena
sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālikā vā
patati ayameko udakukkhepo. Tassa anto hatthapāsaṃ vijahitvā
ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati tāva sīmāpi
vaḍḍhati. Parisapariyantato udakukkhepoyeva pamāṇaṃ. Jātassara-
samuddesupi eseva nayo. Ettha ca sace nadī nātidīghā
hoti pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati
udakukkhepasīmākammaṃ nāma natthi sakalāpi nadī etesaṃyeva bhikkhūnaṃ
pahoti. Yampana mahāsumattherena vuttaṃ yojanaṃ pavattamānāyeva
nadī tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojane
kammaṃ kātuṃ vaṭṭatīti taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā
hi timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā
antaravāsako temīyatīti idaṃ nadiyā pamāṇaṃ vuttaṃ na ca yojanaṃ
vā aḍḍhayojanaṃ vā tasmā yā imassa suttassa vasena pubbe
vuttalakkhaṇā nadī tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ
vaṭṭati. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti
Sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā
añño udakukkhepo sīmantarikatthāya ṭhapetabbo. Tato adhikaṃ
vaṭṭatiyeva. Ūnakampana na vaṭṭatīti vuttaṃ. Jātassarasamuddesu
eseva nayo. Nadiyā pana saṅghakammaṃ karissāmāti gatehi sace
nadī paripuṇṇā hoti samatittikā udakasāṭikaṃ nivāsetvāpi
antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti nāvāyapi
ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati.
Kasmā. Udakukkhepamattameva hi sīmāpamāṇaṃ taṃ nāvā sīghameva
atikkameti evaṃ sati aññissā sīmāya ñatti aññissā
anussāvanā hoti tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā
lambitvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ.
Antonadiyaṃ baddhe aṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ
vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho
vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito sīmaṃ
vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre
jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ
bandhitvā kammaṃ kātuṃ na vaṭṭati. Karontehi sīmā vā
sodhetabbā chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo.
Nadītīre pana khāṇukaṃ koṭetvā tattha baddhanāvāya na vaṭṭatiyeva.
     Nadiyaṃ setuṃ karonti sace antonadiyaṃyeva setu vā setupādā
vā setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā
Setupādā vā bahitīre patiṭṭhitā tattha ṭhitehi kammaṃ kātuṃ na
vaṭṭati sīmaṃ sodhetvā kammaṃ kātabbaṃ. Atha setupādā anto
setu pana ubhinnampi tīrānaṃ upari ākāse ṭhito vaṭṭati.
Antonadiyaṃ pāsāṇo vā dīpako vā hoti tassa yattakaṃ
padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu
māsesu udakaṃ ottharati so nadīsaṅkhameva gacchati. Ativuṭṭhikāle
pana oghena otthaṭokāso na gahetabbo so hi gāmasīmasaṅkhameva
gacchati. Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti tañca
ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati sabbattha
pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena
vā koṭṭhakabandhanena vā sotaṃ pacchijjati udakaṃ nappavattati
appavattanaṭṭhāne kammaṃ kātuṃ na vaṭṭati. Āvaraṇamatthakepi kātuṃ
na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇa-
dīpakappadeso viya udakena ajjhottharīyati tattha vaṭṭati. So
hi nadīsaṅkhameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti heṭṭhā
pāli baddhā udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati ettha
kammaṃ kātuṃ na vaṭṭati upari pavattanaṭṭhāne heṭṭhā ca
chaḍḍitamodakaṃ nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati.
Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati. Nadito
nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī
hoti vaṭṭati. Kāci nadī kālantarena uppatitvā gāmanigamasīmaṃ
Ottharitvā pavattati nadīyeva hoti kammaṃ kātuṃ vaṭṭati.
Sace pana vihārasīmaṃ ottharati vihārasīmātveva saṅkhaṃ gacchati.
     Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ
vā pakativīci vā vātavegena āgantvā ottharati tattha kātuṃ
na vaṭṭati. Yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti
so udakantato paṭṭhāya antosamuddo nāma tattha ṭhitehi
kammaṃ kātabbaṃ. Sace ūmivego bādhati nāvāya vā aṭṭake
vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva
veditabbo. Samudde piṭṭhipāsāṇo hoti taṃ kadāci ūmiyo
āgantvā ottharanti kadāci na ottharanti tattha kammaṃ
kātuṃ na vaṭṭati. So hi gāmasīmāsaṅkhameva gacchati. Sace
pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati
vaṭṭati. Dīpako vā pabbato vā hoti so ce dūre hoti
macchabandhānaṃ agamanapathe araññasīmāsaṅkhameva gacchati. Tesaṃ
gamanapariyantassa orato pana gāmasīmāsaṅkhaṃ gacchati. Tattha gāmasīmaṃ
asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā
nigamasīmaṃ vā ottharitvā tiṭṭhati samuddova hoti tattha
kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati
vihārasīmātveva saṅkhaṃ gacchati. Jātassare kammaṃ karontehipi yattha
pubbe vuttappakāre vassakāle vasse pacchinnamatte pivatuṃ vā
nahāyituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti sukkhati ayaṃ
Na jātassaro gāmakkhettasaṅkhameva gacchati tattha kammaṃ na kātabbaṃ.
Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati ayameva
jātassaro. Tassa yattake padese vassānaṃ cātummāse udakaṃ
tiṭṭhati tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ
aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa anto jātarukkhamhi
baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ
vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana
sacepi duvuṭṭhikāle vā gimhahemantesu vā sukkhati nirudako hoti
tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ sabbo
jātassaro sukkho anodako gāmakkhettaṃyeva bhajatīti taṃ na
gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni
vā khaṇanti taṃ ṭhānaṃ ajātassaro hoti gāmasīmāsaṅkhaṃ gacchati.
Lābutipusakādivappe katepi eseva nayo. Sace pana taṃ pūretvā
thalaṃ vā karonti ekasmiṃ disābhāge pāliṃ bandhitvā sabbameva
taṃ mahātaḷākaṃ vā karonti sabbopi jātassaro na hoti
gāmasīmāsaṅkhameva gacchati. Loṇipi jātassarasaṅkhameva gacchati. Vassike
cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti.
     {148} Sīmāya sīmaṃ sambhindantīti attano sīmāya paresaṃ baddhasīmaṃ
sambhindanti. Sace hi porāṇakassa vihārassa puratthimāya disāya
ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā
honti tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca
Jambuṃ anto katvā ambaṃ kittetvā baddhā hoti atha pacchā
tassa vihārassa puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā
bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti sīmāya
sīmā sambhinnā hoti. Evaṃ chabbaggiyā akaṃsu. Tenāha
sīmāya sīmaṃ sambhindantīti. Sīmāya sīmaṃ ajjhottharantīti attano
sīmāya paresaṃ baddhasīmaṃ ajjhottharanti paresaṃ baddhasīmaṃ sakalaṃ
vā tassā padesaṃ vā anto katvā attano sīmaṃ bandhanti.
Sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti ettha sace paṭhamataraṃ
katassa vihārassa sīmā asammatā hoti sīmāya upacāro ṭhapetabbo.
Sace sammatā hoti pacchimakoṭiyā hatthamattaṃ sīmantarikā ṭhapetabbā.
Kurundiyaṃ vidatthimattampi mahāpaccariyaṃ caturaṅgulamattampi vaṭṭatīti
vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti so pana
vaḍḍhanto sīmāsaṅkaraṃ karoti tasmā na kātabbo.
                    Sīmākathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 115-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2393              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2393              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4302              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4302              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]