ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Anajjhiṭṭhāti anāṇattā ayācitā vā. Ajjhesanā cettha
saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā. Tasmiṃ
dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā
bhāsituṃ labhati. Saṅghattherenāpi sace vihāre bahū dhammakathikā
honti vārapaṭipāṭiyā vattabbā tvaṃ dhammaṃ bhaṇa dhammaṃ
kathehi dhammadānaṃ dehīti vā vuttena tehipi vidhīhi dhammo
bhāsitabbo. Osārehīti vutto pana osāretumeva labhati kathehīti
vutto kathetumeva sarabhaññaṃ bhaṇāhīti vutto sarabhaññameva.
Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati.
Sace upajjhāyo ceva saddhivihāriko ca honti upajjhāyo ca
taṃ uccāsane nisinno bhaṇāhīti vadati sajjhāyaṃ adhiṭṭhahitvā
bhaṇitabbaṃ. Sace panettha daharabhikkhū honti tesaṃ bhaṇāmīti
Bhaṇitabbaṃ. Sace vihāre saṅghatthero attanoyeva nissitake
bhaṇāpeti aññe madhurabhāṇakepi nājjhesati so aññehi
vattabbo bhante asukannāma bhaṇāpemāti. Sace bhaṇāpethāti
vā vadati tuṇhī vā hoti bhaṇāpetuṃ vaṭṭati. Sace pana
paṭibāhati na bhaṇāpetabbaṃ. Yadi anāgateyeva saṅghatthere
dhammassavanaṃ āraddhaṃ puna āgate ṭhapetvā āpucchanakiccaṃ natthi.
Osāretvā pana kathentena āpucchitvā vā aṭṭhapetvāyeva vā
kathetabbaṃ. Kathentassa puna āgatepi eseva nayo.
     Upanisinnakathāyapi saṅghattherova sāmī tasmā tena sayaṃ vā kathetabbaṃ
añño vā bhikkhu kathehīti vattabbo no ca kho uccatare
āsane nisinnena. Manussānampana bhaṇāhīti vattuṃ vaṭṭati.
Manussā attano jānanakaṃ bhikkhuṃ pucchanti tena theraṃ āpucchitvā
kathetabbaṃ. Sace saṅghatthero bhante ime pañhaṃ maṃ pucchantīti
puṭṭho kathehīti vā bhaṇati tuṇhī vā hoti kathetuṃ vaṭṭati.
Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero vihāre
vā antaraghare vā maṃ  anāpucchitvāpi katheyyāsīti anujānāti
laddhakappiyaṃ hoti sabbattha vattuṃ vaṭṭati. Sajjhāyaṃ karontenāpi
thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo
āgacchati puna āpucchanakiccaṃ natthi. Sace vissamissāmīti
ābhogaṃ katvā ṭhitassa āgacchati puna ārabhantena āpucchitabbaṃ.
Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo.
Ekena saṅghattherena maṃ anāpucchitvāpi yathāsukhaṃ sajjhāyāhīti
anuññātena yathāsukhaṃ sajjhāyituṃ vaṭṭati. Aññasmiṃ pana āgate
taṃ āpucchitvāva sajjhāyitabbaṃ.
     {151} Attanā vā attānaṃ sammannitabbanti attanā vā attā
sammannitabbo. Pucchantena pana parisaṃ oloketvā sace
attano upaddavo natthi vinayo pucchitabbo. {153} Katepi okāse
puggalaṃ tulayitvāti atthi nukho me ito upaddavo natthīti evaṃ
upaparikkhitvā. Puggalaṃ tulayitvā okāsaṃ kātunti bhūtameva
nukho āpattiṃ vadati abhūtanti evaṃ upaparikkhitvā okāsaṃ kātuṃ
anujānāmīti attho. Puramhākanti paṭhamaṃ amhākaṃ.
Paṭikaccevāti paṭhamatarameva. {154} Adhammakammaṃ vuttanayameva. Paṭikkositunti
nivāretuṃ. Diṭṭhimpi āvikātunti adhammakammaṃ idaṃ na me taṃ
khamatīti evaṃ aññassa santike attano diṭṭhiṃ pakāsituṃ. Catūhi
pañcahītiādi tesaṃ anupaddavatthāya vuttaṃ. Sañcicca na sāventīti
yathā na suṇanti evaṃ bhaṇissāmāti sañcicca saṇikaṃ uddisanti.
     {155} Therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho. Therādheyyantipi
pāṭho. Tasmā therena sayaṃ vā uddisitabbaṃ añño vā ajjhesitabbo.
Ajjhesanavidhānañcettha dhammajjhesane vuttanayameva. So na



             The Pali Atthakatha in Roman Book 3 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3018              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3018              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4569              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]