ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {164} Kāyena viññāpetīti pārisuddhidānaṃ yena kenaci aṅgapaccaṅgena
viññāpeti jānāpeti vācampana nicchāretuṃ sakkonto vācāya
viññāpeti ubhayathāpi sakkonto kāyavācādīhi. Saṅghena tattha
gantvā uposatho kātabboti sace bahū tādisā gilānā honti
saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace
dūre honti saṅgho nappahoti taṃ divasaṃ uposatho na

--------------------------------------------------------------------------------------------- page151.

Kātabbo na tveva vaggena saṅghena uposatho kātabbo. Tattheva pakkamatīti saṅghamajjhaṃ anāgantvā tatova katthaci gacchati. Sāmaṇero paṭijānātīti sāmaṇero ahanti evaṃ paṭijānāti bhūtaṃyeva vā sāmaṇerabhāvaṃ āroceti pacchā vā sāmaṇerabhūmiyaṃ tiṭṭhatīti attho. Esa nayo sabbattha. Saṅghappatto pakkamatīti sabbantimena paricchedena uposathatthāya sannipatitānaṃ catunnaṃ bhikkhūnaṃ hatthapāsaṃ patvā pakkamati. Esa nayo sabbattha. Ettha ca ekena bahūnampi āhaṭā pārisuddhi āhaṭāva hoti. Sace pana so antarāmaggena aññaṃ bhikkhuṃ disvā yesaṃ tena pārisuddhi gahitā tesañca attano ca pārisuddhiṃ deti tasseva pārisuddhi āgacchati itarā pana bilālasaṅkhalikapārisuddhi nāma hoti sā na āgacchati. Sutto na ārocetīti āgantvā supati asukena bhante. Pārisuddhi dinnāti na āroceti. Pārisuddhihārakassa anāpattīti ettha sace sañcicca nāroceti dukkaṭaṃ āpajjati pārisuddhi pana āhaṭāva hoti. Asañcicca anārocitattā panassa anāpatti ubhinnampi ca uposatho katoyeva hoti. {165} Chandadānepi pārisuddhidāne vuttasadisoyeva vinicchayo. Pārisuddhiṃ dentena chandampi dātunti ettha sace pārisuddhimeva deti na chandaṃ uposatho kato hoti yampana saṅgho aññaṃ kammaṃ karoti taṃ akataṃ hoti. Chandameva deti na pārisuddhiṃ bhikkhusaṅghassa uposathopi kammampi katameva hoti chandadāyakassa pana

--------------------------------------------------------------------------------------------- page152.

Uposatho akatoyeva hoti. Sacepi koci bhikkhu nadiyā vā sīmāya vā uposathaṃ adhiṭṭhahitvā āgacchati kato mayā uposathoti acchituṃ na labhati sāmaggī vā chando vā dātabbo. {167} Saratipi uposathaṃ napi saratīti ekadā sarati ekadā na sarati. Atthi neva saratīti yo ekantaṃ neva sarati tassa sammatidānakiccaṃ natthi. So deso sammajjitvāti taṃ desaṃ sammajjitvā. Upayogatthe paccattaṃ. Pānīyaṃ paribhojanīyantiādi uttānatthameva. Kasmā panetaṃ vuttaṃ. Uposathassa pubbakaraṇādidassanatthaṃ tenāhu aṭṭhakathācariyā sammajjanī padīpo ca udakaṃ āsanena ca uposathassa etāni pubbakaraṇanti vuccatīti. Iti imāni cattāri kammāni pubbakaraṇanti akkhātāni. Chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo uposathassa etāni pubbakiccanti vuccati imāni pañca pubbakaraṇato pacchā kātabbattā pubbakiccanti akkhātāni. Uposatho yāvatikā ca bhikkhū kammampattā sabhāgāpattiyo ca na vijjanti

--------------------------------------------------------------------------------------------- page153.

Vajjanīyā ca puggalā tasmiṃ na honti pattakallanti vuccati imāni cattāri pattakallanti akkhātāni. Tehi saddhinti tehi āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho kātabbo. Ajja me uposathoti ettha sace paṇṇaraso hoti ajja me uposatho paṇṇarasotipi adhiṭṭhātuṃ vaṭṭati. Cātuddasikepi eseva nayo. {169} Bhagavatā paññattaṃ na sāpattikena uposatho kātabboti idaṃ yassa siyā āpattītiādivacanena ca pārisuddhidānapaññāpanena ca pārisuddhiuposathapaññāpanena ca paññattaṃ hotīti veditabbaṃ.


             The Pali Atthakatha in Roman Book 3 page 150-153. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3129&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3129&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4822              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]