ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Pavaranakkhandhakavannana
                    --------------
     {209} pavaranakkhandhake neva alapeyyama na sallapeyyamati
ettha alapo nama pathamavacanam sallapo nama pacchimavacanam.
Hatthavilanghakenati hatthukkhepakena. Pasusamvasanti pasunam viya
samvasam. Pasavopi hi attano uppannam sukhadukkham annamannassa
na arocenti patisantharam na karonti tatha etepi akamsu.
Tasma nesam samvaso pasusamvasoti vuccati. Esa nayo sabbattha.
Na bhikkhave mugavattam titthiyasamadananti imam temasam na kathetabbanti
evarupam vattasamadanam na katabbam. Adhammikakatika hi esa.
Annamannanulomatati annamannam vattum anulomabhavo. Vadantu
mam ayasmantoti hi vadantam sakka hoti kinci vattum na itaram.
Apattivutthanata vinayapurekkharatati apattihi vutthanabhavo vinayam
purato katva caranabhavo. Vadantu mam ayasmantoti hi
vadanto apattihi vutthahissati vinayanca purakkhitva viharatiti
vuccati. {210} Sunatu me bhante sangho ajja pavarana yadi
sanghassa pattakallam sangho pavareyyati ayam sabbasangahika nama
natti. Evam hi vutte tevacikam dvevacikanca ekavacikanca
pavaretum vattati samanavassikameva na vattati. Tevacikam
Pavareyyati vutte pana tevacikameva vattati annam na vattati.
Dvevacikam pavareyyati vutte dvevacikanca tevacikanca vattati
ekavacikanca samanavassikanca na vattati. Ekavacikam pavareyyati
vutte pana ekavacikadvevacikatevacikani vattanti samanavassikameva
na vattati. Samanavassikanti vutte sabbam vattati. {211} Acchantiti
nisinnava honti na utthahanti. Tadanantarati tadanantaram tavattakam
kalanti attho. {212} Catuddasika ca pannarasika cati ettha
catuddasikaya ajja pavarana catuddasiti evam pubbakiccam katabbam
pannarasikaya ajja pavarana pannarasiti.
     Pavaranakammesu sace ekasmim vihare pancasu bhikkhusu
vasantesu ekassa pavaranam aharitva cattaro gananattim thapetva
pavarenti catusu va tisu va vasantesu ekassa pavaranam aharitva
tayo va dve va sanghanattim thapetva pavarenti sabbametam
adhammena vaggam pavaranakammam. Sace pana sabbepi panca
jana ekato sannipatitva gananattim thapetva pavarenti cattaro
va tayo va dve va vasanta ekato sannipatitva sanghanattim
thapetva pavarenti sabbametam adhammena samaggam pavaranakammam.
     Sace pancasu janesu ekassa pavaranam aharitva cattaro sanghanattim
thapetva pavarenti catusu va tisu va ekassa pavaranam aharitva
tayo va dve va gananattim thapetva pavarenti sabbametam
dhammena vaggam pavaranakammam. Sace pana sabbepi panca jana
Ekato sannipatitva sanghanattim thapetva pavarenti cattaro va
tayo va ekato sannipatitva gananattim thapetva pavarenti dve
annamannam pavarenti eko vasanto adhitthanapavaranam karoti
sabbametam dhammena samaggam pavaranakammanti.
     {213} Dinna hoti pavaranati ettha evam dinnaya pavaranaya
pavaranaharakena sangham upasankamitva evam pavaretabbam tisso
bhante bhikkhu sangham pavareti ditthena va sutena va parisankaya
va vadatu tam bhante sangho anukampam upadaya passanto
patikarissati. Dutiyampi bhante... Tatiyampi bhante tisso bhikkhu
sangham pavareti ditthena va sutena va parisankaya va .pe.
Patikarissatiti. Sace pana vuddhataro hoti ayasma bhante
tissoti vattabbam. Evanhi tena tassatthaya pavaritam hotiti.
     Pavaranam dentena chandampi datunti ettha chandadanam uposathakkhandhake
vuttanayeneva veditabbam. Idhapi ca chandadanam avasesasanghakammatthaya
tasma sace pavaranam dento chandam deti vuttanayeneva ahataya
pavaranaya arocitaya tena ca bhikkhuna sanghena ca parivaritameva
hoti. Atha pavaranameva deti na chandam tassa ca pavaranaya
arocitaya sanghena ca pavarite sabbesam suppavaritam hoti
annampana kammam kuppati. Sace pana chandameva deti na
pavaranam sanghassa pavarana ca sesakammani ca na kuppanti
tena pana bhikkhuna appavaritam hoti. Pavaranadivase pana
Bahisimaya pavaranam adhitthahitva agatenapi chando databbo tena
sanghassa pavaranakammam na kuppati.
     {218} Ajja me pavaranati ettha sace catuddasika hoti ajja me
pavarana catuddasi sace pannarasika ajja me pavarana
pannarasiti evam adhitthatabbam. {219} Tadahupavaranaya apattinti-
adi vuttanayameva. {222} Puna pavaretabbanti puna pubbakiccam katva
nattim thapetva sanghattherato patthaya pavaretabbam. Sesam
uposathakkhandhakavannanayam vuttanayeneva veditabbam.
     {228} Agantukehi avasikanam anuvattitabbanti ajja pavarana
catuddasiti etadeva pubbakiccam katabbam. Pannarasikapavaranayapi
eseva nayo. Avasikehi nissimam gantva pavaretabbanti
assavasane ayam palimuttakavinicchayo sace purimikaya panca
bhikkhu vassam upagata pacchimikayapi panca purimehi nattim
thapetva pavarite pacchimehi tesam santike parisuddhiuposatho
katabbo na ekasmim uposathagge dve nattiyo thapetabba.
Sacepi pacchimikaya upagata cattaro tayo dve eko va hoti
eseva nayo. Atha purimikaya cattaro pacchimikayapi cattaro
tayo eko va eseva nayo. Athapi purimikaya tayo
pacchimikayapi tayo dve eko va eseva nayo. Idam
hettha lakkhanam sace purimikaya upagatehi pacchimikaya upagata
thokatara ceva honti samasama va sanghapavaranaya ca ganam purenti
Sanghapavaranavasena natti thapetabbati. Sace pana purimikaya tayo
pacchimikaya eko hoti tena saddhim cattaro honti catunnam
sanghanattim thapetva pavaretum na vattati. Gananattiya pana so
ganapurako hoti tasma ganavasena nattim thapetva purimehi
pavaretabbam itarena tesam santike parisuddhiuposatho katabbo.
Purimikaya dve pacchimikaya dve va eko va hoti eseva
nayo. Purimikaya eko pacchimikaya eko hoti ekena
ekassa santike pavaretabbam ekena parisuddhiuposatho katabbo.
Sace purimavassupagatehi pacchimavassupagata ekenapi adhikatara honti
pathamam patimokkham uddisitva paccha thokatarehi tesam santike
pavaretabbam. Kattikacatummasiniya pavaranaya pana sace pathamam
vassupagatehi mahapavaranaya pavaritehi paccha upagata adhikatara
va samasama va honti pavarananattim thapetva pavaretabbam.
Tehi pavarite paccha itarehi nesam santike parisuddhiuposatho
katabbo. Atha mahapavaranaya pavarita bahu honti paccha
vassupagata thoka va eko va patimokkhe udditthe paccha
tesam santike tena pavaretabbam.
     {233} Na ca bhikkhave appavaranaya pavaretabbam annatra sangha-
samaggiyati ettha kosambikasamaggisadisava samaggi veditabba.
Ajja pavarana samaggiti evancettha pubbakiccam katabbam. Ye pana
kismincideva appamattake pavaranam thapetva samagga honti tehi
Pavaranayameva pavarana katabba. Samaggipavaranam karontehi ca
pathamapavaranam thapetva patipadato patthaya yava kattikacatummasi-
punnama etthantare katabba tato paccha va pure va
na vattati.
     {234} Dvevacikam pavaretunti ettha nattim thapentenapi yadi
sanghassa pattakallam sangho dvevacikam pavareyyati vattabbam
ekavacike ekavacikam pavareyyati. Samanavassikepi samanavassikam
pavareyyati vattabbam ettha ca bahupi samanavassa ekato
pavaretum labhanti.
     {236} Bhasitaya lapitaya apariyositayati ettha sabbasangahikanca
puggalikancati dubbidham pavaranatthapanam. Tattha sabbasangahike
sunatu me bhante sangho .pe. Sangho tevacikam pavare iti
sukarato yava rekaro tava bhasita lapita apariyositava
hoti pavarana etthantare ekapadepi thapentena thapita hoti
pavarana. Yakare pana patte pariyosita hoti tasma tato
patthaya thapentena atthapita hoti. Puggalikatthapane pana sangham
bhante pavaremi .pe. Dutiyampi... Tatiyampi bhante sangham pavaremi
ditthena va sutena va parisankaya va .pe. Passanto patiti
sankarato yava ayam sabbapacchimo tikaro tava bhasita
lapita apariyositava hoti pavarana etthantare ekapadepi
thapentena thapita hoti pavarana. Karissamiti vutte pana
Pariyositava hoti yasma karissamiti vutte pana pariyositava
hoti tasma karissamiti ekasmim pade patte thapitapi atthapitava
hoti. Esa nayo dvevacikaekavacikasamanavassikasu.
Etasupi hi pavaranasu sankarato tikaravasanamyeva thapanak
khettanti. {237} Anuyunjiyamanoti anuyogam katva kimhi nam thapesiti
parato vuttanayena pucchiyamano. Omadditvati etani alam
bhikkhu ma bhandanantiadini vacanani vatva. Vacanomaddana hi
idha omaddanati adhippeta. Anuddhamsitam patijanatiti amulakena
parajikena anuddhamsito ayam mayati evam patijanati.
Yathadhammanti sanghadisesena anuddhamsane pacittiyam itarehi dukkatam.
Nasetvati linganasanaya nasetva. {238} Sassa yathadhammam patikatati
ettakameva vatva pavarethati vattabbo asuka nama apattiti
idampana na vattabbam etanhi kalahassa mukham hoti.
     {239} Idam vatthum pannayati na puggaloti ettha cora kira
arannavihare pokkharanito macche gahetva pacitva khaditva
agamamsu. So tam vippakaram disva bhikkhussa imina kammena
bhavitabbanti sallakkhetva evamaha. Vatthum thapetva sangho
pavareyyati yada tam puggalam janissama tada tam codessama
idani pana sangho pavaretuti ayamettha attho. Idaneva nam
vadehiti sace imina vatthuna kanci puggalam parisankasi idaneva
nam apadisahiti attho. Sace apadisati tam puggalam anavijjitva
Pavaretabbam no ce apadisati upaparikkhitva janissamati
pavaretabbam. Ayam puggalo pannayati na vatthunti ettha eko
bhikkhu malagandhavilepanehi cetiyam va pujesi arittham va pivi
tassa tadanurupo sariragandho hoti so tam gandham sandhaya imassa
bhikkhuno gandhoti vatthum pakasento evamaha. Puggalam thapetva
sangho pavareyyati etam puggalam thapetva sangho pavaretuti.
Idaneva nam vadehiti yam tvam puggalam thapapesi tassa puggalassa
idaneva dosam vadehi. Sace ayamassa dosoti vadati tam puggalam
sodhetva pavaretabbam atha ca naham janamiti vadati upaparikkhitva
janissamati pavaretabbam. Idam vatthunca puggalo ca pannayatiti
purimanayeneva corehi macche gahetva pacitva paribhuttatthananca
gandhadihi nhanatthananca disva pabbajitassedam kammanti mannamano
so evamaha. Idaneva nam vadehiti idaneva tena
vatthuna parisankitapuggalam vadehi. Idampana ubhayam disva ditthakalato
patthaya vinicchinitvava pavaretabbam. Kallam vacanayati kallacodanaya
codetum vattatiti attho. Kasma. Pavaranato pubbe avinicchitatta
paccha ca disva coditattati. Ukkotanakam pacittiyanti idanhi
ubhayam pubbe pavaranaya disva vinicchinitvava bhikkhu pavarenti
tasma puna tam ukkotentassa apatti.
     {240} Dve tayo uposathe catuddasike katunti ettha catutthapancama
dve catuddasika tatiyo pana pakatiyapi catuddasikoyevati tasma
Tatiyacatuttha va tatiyacatutthapancama va dve tayo catuddasika
katabba. Atha catutthe kate te sunanti pancamo catuddasiko
katabbo. Evampi dve catuddasika honti. Evam karonta
bhandanakarakanam terase va catuddase va ime pannarasipavaranam
pavaressanti. Evam pavarentehi ca bahisimaya samanere thapetva
te agacchantiti sutva lahum lahum sannipatitva pavaretabbam.
Etamattham dassetum te ce bhikkhave .pe. Tatha karontuti
vuttam. Asamvihitati asamvidahita agamanajananatthaya akatasamvidahana
avinnatava hutvati attho. Tesam vikkhitvati kilantattha muhuttam
vissamathatiadina nayena sammoham katvati attho. No ce
labhethati no ca bahisimam gantum labheyyum bhandanakarakanam samanerehi
ceva daharabhikkhuhi ca nirantaram anubaddhava honti. Agame
junheti yam sandhaya agame junhe pavareyyamati nattim thapesum
tasmim agame junhe. Komudiya catummasiniya akama
pavaretabbanti avassam pavaretabbam na hi tam atikkamitva
pavaretum labbhati. Tehi ce bhikkhave bhikkhuhi pavariyamaneti evam
catummasiniya pavariyamane.
     {241} Annataro phasuviharoti tarunasamatho va tarunavipassana
va. Paribahira bhavissamati anibaddharattitthanadivatthanadibhedena
bhavananuyogam sampadetum asakkonta bahira bhavissama. Sabbeheva
ekajjham sannipatitabbanti imina chandadanam patikkhipati. Bhinnassa
Hi sanghassa samaggakaranakale tinavattharakasamathe imasminca pavarana-
sangaheti imesu tisu thanesu chandam datum na vattati. Pavarana-
sangaho ca namayam vissatthakammatthananam thamagatasamathavipassananam
sotapannadinanca na databbo. Tarunasamathavipassanalabhino pana
sabbe va hontu upaddha va ekapuggalo va ekassapi vasena
databboyeva. Dinne pavaranasangahe antovassam pariharova hoti
agantuka tesam senasanam gahetum na labhanti tehipi chinnavassehi
na bhavitabbam pavaretva pana antarapi carikam pakkamitum labhantiti
dassanattham tehi ce bhikkhavetiadimaha. Sesam sabbattha
uttanamevati.
               Pavaranakkhandhakavannana nitthita.
                      -----------



             The Pali Atthakatha in Roman Book 3 page 167-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3442&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3442&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6386              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]