ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha
dve sakaṭabhārā eko vāhoti veditabbā. Sattahatthikañca
anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ
īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇāti
dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅgaṇupāhanāti catupaṭalato
paṭṭhāya vuccati.
    {246} Sabbanīlakāti sabbāva nīlakā. Eseva nayo sabba-
pītakādīsupi. Tattha ca nīlakā ummārapupphavaṇṇā hoti pītakā
kaṇṇikārapupphavaṇṇā lohitikā jayakusumapupphavaṇṇā mañjeṭṭhikā
mañjeṭṭhakavaṇṇā eva kaṇhā aḷāriṭṭhikavaṇṇā mahāraṅga-
rattā satapadīpiṭṭhivaṇṇā mahānāmarattā sambhinnavaṇṇā hoti
paṇḍupalāsavaṇṇā kurundiyampana padumapupphavaṇṇāti vuttaṃ.
Etāsu yaṅkañci labhitvā rajanaṃ colakena puñchitvā vaṇṇaṃ
bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva.
    Nīlavaddhikāti yāsaṃ vaddhāyeva nīlā. Eseva nayo sabbattha.
Etāyopi vaṇṇabhedaṃ katvā dhāretabbā. Khallakabaddhāti
pañhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Pūṭabaddhāti
yonakaupāhanā vuccati yāva jaṅghato sabbapādaṃ paṭicchādeti.
Pāliguṇṭhimāti pāliṃ guṇṭhitvā katā uparipādamattameva paṭicchādeti
na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā.
Tittirapattikāti tittirapattasadisā vicittavaddhā. Meṇḍavisāṇavaddhikāti
kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā.
Ajavisāṇavaddhikādīsupi eseva nayo. Vicchikāḷikāti tattheva vicchikānaṃ
naṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñjaparisibbitāti
talesu vā vaddhesu vā morapiñjehi suttakasadisehi parisibbitā.
Citrāti vicitrā. Etāsupi yaṅkañci labhitvā sace tāni
khallakādīni apanetuṃ sakkā hoti valañjetabbā. Tesu pana
Sati valañjentassa dukkaṭaṃ. Sīhacammaparikkhaṭā nāma pariyantesu
cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Ulūkacammaparikkhaṭāti
pakkhibiḷālacammaparikkhaṭā. Etāsupi yākāci taṃ cammaṃ apanetvā
dhāretabbā.
     {247} Omukkanti paṭimuñcitvā apanītaṃ. Navāti aparibhuttā.
     {248} Abhijīvanikassāti yena sippena abhijīvanti jīvitaṃ kappenti tassa
kāraṇāti attho. Idha kho taṃ bhikkhaveti ettha tanti nipātamattaṃ
idha kho bhikkhave sobheyyāti attho. Yaṃ tumheti ye tumhe.
Athavā yadi tumheti vuttaṃ hoti. Yadisaddassa hi atthe
yaṃnipāto. Ācariyesūtiādimhi pabbajjācariyo upasampadācariyo
nissayācariyo uddesācariyoti ime cattāro idha ācariyā eva
avassikassa chabbasso ācariyamatto so hi catuvassakāle taṃ
nissāya vacchati evaṃ ekavassassa sattavasso duvassassa aṭṭhavasso
tivassassa navavasso catuvassassa dasavassoti imepi ācariyamattā
eva upajjhāyassa sandiṭṭhasambhattā pana sahāyakā bhikkhū ye
vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā
nāma ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa
caṅkamato āpatti. {249} Pādakhīlābādho nāma pādato khīlasadisaṃ
maṃsaṃ nikkhantaṃ hoti.
     {251} Tiṇapādukāti yenakenaci tiṇena katā pādukā. Hintāla-
pādukāti khajjūripattehi katapādukā hintālapattehipi na vaṭṭatiyeva.
Kamalapādukāti kamalavaṇṇaṃ nāma tiṇaṃ atthi tena katapādukā
usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā.
Asaṅkamanīyāyoti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.



             The Pali Atthakatha in Roman Book 3 page 180-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=116              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=72              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=72              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]