ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {257} Kuraraghareti evaṃnāmake nagare. Etenassa gocaragāmo vutto.
Papāte pabbateti papātanāmake pabbate. Etenassa nivāsanaṭṭhānaṃ
vuttaṃ. Soṇoti tassa nāmaṃ. Koṭiagghanakampana kaṇṇapilandhanakaṃ
dhāreti tasmā kuṭikaṇṇoti vuccati. Koṭikaṇṇoti attho.
Ekaseyyanti ekakassa seyyaṃ anuyuñjakālayuttanti attho.
Pāsādikanti pasādajanakaṃ. Pasādanīyanti idaṃ tasseva atthavevacanaṃ.
Uttamadamathasamathanti uttamaṃ damathañca samathañca paññañca samādhiñca
kāyupasamañca cittupasamañcātipi attho. Dantanti sabbesaṃ
visūkāyikavipphanditānaṃ upacchinnattā dantaṃ khīṇakilesanti attho.
Guttanti saṃvaraguttiyā guttaṃ. Yatindriyanti jitindriyaṃ. Nāganti
āguvirahitaṃ kilesavirahitanti attho. Tiṇṇaṃ me vassānaṃ
accayenāti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ
accayena. Upasampadaṃ alatthanti ahaṃ upasampadaṃ labhiṃ.
Kaṇhuttarāti kaṇhamattikuttarā uparivaḍḍhitakaṇhamattikāti attho.
Gokaṇṭakahatāti gunnaṃ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi
upahatā. Te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na
sakkonti evaṃ kharā honti. Eragu moragu majjāru jantūti
imā catassopi tiṇajātiyo etehi kaṭasārake ca taṭṭikāyo ca
karonti. Tattha eragūti erakatiṇaṃ taṃ oḷārikaṃ moragutiṇaṃ
tambasīsaṃ sukhumaṃ mudukaṃ sukhasamphassaṃ tena katā taṭṭikā nipajjitvā
vuṭṭhitamatte puna uddhumānā hutvā tiṭṭhati majjārunā sāṭakepi
Karonti jantussa maṇisadiso vaṇṇo hoti. Senāsanaṃ
paññāpesīti bhisiṃ vā kaṭasārakaṃ vā paññāpesi. Paññāpetvā ca
pana soṇassa ārocesi āvuso satthā tayā saddhiṃ ekāvāse
vasitukāmo gandhakuṭiyaṃyeva te senāsanaṃ paññattanti. Paṭibhātu
taṃ bhikkhu dhammo bhāsitunti paṭibhāṇasaṅkhātassa ñāṇassa bhāsituṃ
abhimukho hotu. Aṭṭhakavaggikānīti tāni abhāsi. Vissaṭṭhāyāti
vissaṭṭhakkharāya. Anelagalāyāti elakabhāvo na hoti. Ariyo
na ramatī pāpe pāpe na ramatī sucīti yo hi kāyavācāmanosoceyyena
samannāgato so pāpe na ramati tasmā ariyopi pāpe na
ramatīti visesadassanatthaṃ pāpe na ramati sucīti vuttaṃ. {258} Ayaṃ khvassa
kāloti ayaṃ kho kālo bhaveyya. Paridassīti paridassesi.
Idañcidañca vadeyyāsīti yaṃ me upajjhāyo jānāpesi tassa ayaṃ
kālo bhaveyya handadāni ārocemi taṃ sāsananti ayamettha
adhippāyo. {259} Vinayadharapañcamenāti anussāvanakaācariyapañcamena.
Anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇu-
pāhananti ettha manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā
vaṭṭati. Upāhanakosakasatthakosakakuñcikakosakesupi eseva nayo.
Cammāni attharaṇānīti ettha pana yaṅkiñci eḷakacammañca
ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme
enimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigoti
etesaṃyeva cammāni vaṭṭanti aññesaṃ pana na vaṭṭati.
          Makaṭo kāḷasīho ca       sarabho kadalīmigo
          ye ca vāḷamigā keci     tesaṃ cammaṃ na vaṭṭati.
     Tattha vāḷamigāti sīhabyagghadīpiacchataracchā. Na kevalañca
eteyeva yesaṃ pana cammaṃ na vaṭṭatīti vuttaṃ te ṭhapetvā
avasesā antamaso gomahisasasaviḷārādayopi sabbe imasmiṃ atthe
vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati.
Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatīti yāva āharitvā
vā na dinnaṃ tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā
nārocitaṃ tāva gaṇanaṃ na upeti 1- anadhiṭṭhitaṃ vaṭṭati
adhiṭṭhātabbagahaṇaṃ na upetīti attho 1-. Yadā panānetvā vā
dinnaṃ hoti pahiṇitvā vā ārocitaṃ uppannanti vā sutaṃ tato
paṭṭhāya dasāhameva parihāraṃ labhatīti.
                 Cammakkhandhakavaṇṇanā niṭṭhitā.
                    --------------
@Footnote: 1-1 sace anadhiṭṭhitaṃ vaṭṭati adhiṭṭhitañca gaṇanaṃ na upetīti attho itipi dissati.



             The Pali Atthakatha in Roman Book 3 page 185-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3809              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3809              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=146              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]