ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {286} Sunīdhavassakārāti sunīdho ca vassakāro ca dve brāhmaṇā
magadharañño mahāmaccā. Vajjīnaṃ paṭibāhāyāti vajjīrājakulānaṃ
āyamukhānaṃ pacchindanatthāya. Vatthūnīti gharavatthūni. Cittāni
namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṃ
sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā. Amhākaṃ
yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehīti loke kira
sakkaṃ devarājānaṃ vissukammañca upādāya tāvatiṃsā paṇḍitāti
Saddo abbhuggato tenevāha tāvatiṃsehīti. Tāvatiṃsehi saddhiṃ
mantvā viya māpentīti attho. Yāvatā ariyānaṃ āyatananti
yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā
vaṇijjapathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivaseneva
kayavikkayaṭṭhānaṃ nāma atthīti attho. Idaṃ agganagaranti tesaṃ
ariyāyatanaṃ vaṇijjaṭṭhānaṃ idaṃ agganagaraṃ bhavissati. Puṭabhedananti
bhaṇḍapuṭabhedanaṭṭhānaṃ bhaṇḍagaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ
hoti. Aggito vātiādīsu samuccayatthe vāsaddo. Tatra hi
ekassa koṭṭhāsassa aggito ekassa udakato ekassa abbhantarato
aññamaññassa bhedā antarāyo bhavissati. Uḷumpanti pāraṃ
gamanatthāya āṇiyo ākoṭetvā kataṃ. Kullanti valliādīhi
bandhitvā kataṃ. Aṇṇavanti sabbantimena paricchedena yojanamattaṃ
gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti
idha nadī adhippetā. Idaṃ vuttaṃ hoti ye gambhīravitthataṃ
taṇhāsaraṃ taranti te ariyamaggasaṅkhātaṃ setuṃ katvāna vissajja
pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni ayampana imaṃ
appamattakaṃ udakaṃ uttaritukāmopi kullaṃ hi jano pabandhati buddhā
pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti.
     {287} Ananubodhāti abujjhanena. Sandhāvitanti bhavato bhavaṅgamanavasena
sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva
tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṃ saṃsaritanti
Sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ahosīti evamettha attho
daṭṭhabbo. Saṃsitanti saṃsaritaṃ. Bhavanettī samūhatāti bhavato gamanā
sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavatti katā.



             The Pali Atthakatha in Roman Book 3 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1619              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]