ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {286} Sunīdhavassakārāti sunīdho ca vassakāro ca dve brāhmaṇā
magadharañño mahāmaccā. Vajjīnaṃ paṭibāhāyāti vajjīrājakulānaṃ
āyamukhānaṃ pacchindanatthāya. Vatthūnīti gharavatthūni. Cittāni
namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṃ
sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā. Amhākaṃ
yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehīti loke kira
sakkaṃ devarājānaṃ vissukammañca upādāya tāvatiṃsā paṇḍitāti

--------------------------------------------------------------------------------------------- page195.

Saddo abbhuggato tenevāha tāvatiṃsehīti. Tāvatiṃsehi saddhiṃ mantvā viya māpentīti attho. Yāvatā ariyānaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇijjapathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma atthīti attho. Idaṃ agganagaranti tesaṃ ariyāyatanaṃ vaṇijjaṭṭhānaṃ idaṃ agganagaraṃ bhavissati. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ bhaṇḍagaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Aggito vātiādīsu samuccayatthe vāsaddo. Tatra hi ekassa koṭṭhāsassa aggito ekassa udakato ekassa abbhantarato aññamaññassa bhedā antarāyo bhavissati. Uḷumpanti pāraṃ gamanatthāya āṇiyo ākoṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ. Aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti ye gambhīravitthataṃ taṇhāsaraṃ taranti te ariyamaggasaṅkhātaṃ setuṃ katvāna vissajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni ayampana imaṃ appamattakaṃ udakaṃ uttaritukāmopi kullaṃ hi jano pabandhati buddhā pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti. {287} Ananubodhāti abujjhanena. Sandhāvitanti bhavato bhavaṅgamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṃ saṃsaritanti

--------------------------------------------------------------------------------------------- page196.

Sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ahosīti evamettha attho daṭṭhabbo. Saṃsitanti saṃsaritaṃ. Bhavanettī samūhatāti bhavato gamanā sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavatti katā.


             The Pali Atthakatha in Roman Book 3 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1619              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]