ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {34} Nānādisā nānājanapadāti nānādisato ca nānājanapadato.
Anujānāmi bhikkhave tumhevadāni tāsu tāsu disāsu tesu tesu
janapadesu pabbājethāti ādimhi pabbajjāpekkhaṃ kulaputtaṃ
pabbājentena yena parato na bhikkhave pañcahi ābādhehi phuṭṭho
pabbājetabboti ādiṃ katvā yāva na andhamūgabadhiro pabbājetabboti
evaṃ paṭikkhittā puggalā te vajjetvā pabbajjādosavirahito
puggalo pabbājetabbo. Sopi mātāpitūhi anuññātoyeva tassa
anujānanalakkhaṇaṃ na bhikkhave ananuññāto mātāpitūhi putto
pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti etasmiṃ
sutte vaṇṇayissāma. Evaṃ pabbajjādosavirahitaṃ mātāpitūhi
anuññātaṃ pabbājentenāpica sace acchinnakeso hoti ekasīmāyaṃ ca
aññepi bhikkhū atthi kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ.
Tassa āpucchanākāraṃ anujānāmi bhikkhave saṅghaṃ apaloketuṃ
bhaṇḍukammāyāti ettha vaṇṇayissāmi. Sace okāso hoti sayaṃ
pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti okāsaṃ
na labhati eko daharabhikkhu vattabbo etaṃ pabbājehīti.
Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti vaṭṭati.
Sace daharabhikkhu natthi sāmaṇeropi vattabbo etaṃ khaṇḍasīmaṃ
netvā pabbājetvā kāsāyāni acchādetvā ehīti. Saraṇāni
pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbājito hoti. Purisaṃ
hi bhikkhuto añño pabbājetuṃ na labhati tathā mātugāmaṃ bhikkhunito
añño. Sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni
Dātuṃ labhati. Kesoropanaṃ yenakenaci kataṃ sukataṃ hoti. Sace
pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto okāsaṃ
katvāpi sayameva pabbājetabbo. Mattikāmuṭṭhiṃ gahetvā nahāyitvā
kese temetvā āgacchāhīti na ca pana vissajjetabbo.
Pabbajitukāmānaṃ hi paṭhamaṃ balavā ussāho hoti pacchā pana
kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti etoyeva
palāyanti. Tasmā sayameva nahānatitthaṃ netvā sace nātidaharo
hoti nahāhīti vattabbo. Kesā panassa sayameva mattikaṃ
gahetvā dhovitabbā. Daharakumārako pana sayaṃ udakaṃ otaritvā
gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā
pīḷakā vā honti yathā mātā puttaṃ na jigucchati evameva
ajigucchantena sādhukaṃ hatthapādato paṭṭhāya yāva sīsā ghaṃsitvā
nahāpetabbo. Kasmā. Ettakena hi upakārena kulaputtā
ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā
honti uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti
kataññū katavedino honti. Evaṃ nahāpanakāle pana kesamassu-
oropanakāle vā tvaṃ ñāto yasassī idāni mayaṃ taṃ nissāya
paccayehi na kilamissāmāti na vattabbo aññāpi aniyyānikakathā
na kathetabbā. Athakhvassa āvuso suṭṭhu upadhārehi satiṃ
upaṭṭhāpehīti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ ācikkhantena
ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ
Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so
pubbe parimadditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya
paripakkagaṇḍo suriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ athassa
āraddhamatte kammaṭṭhānamanasikāre indāsani viya pabbate kilesapabbate
cuṇṇiyamānaṃyeva ñāṇaṃ pavattati. Khuraggeyeva arahattaṃ pāpuṇāti.
Ye hi āditova keci khuragge arahattaṃ pattā sabbe te evarūpaṃ
savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya no
anissāya tasmāssa evarūpā kathā kathetabbāti. Kesesu pana
oropitesu haliddacuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca
ubbattetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ
vā sakiṃ vā paṭiggahāpetabbo. Athāpissa hatthe adatvā
ācariyo vā upajjhāyo vā sayameva acchādeti vaṭṭati.
Sacepi aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti
āvuso etāni kāsāyāni gahetvā etaṃ acchādehīti taṃyeva vā
āṇāpeti etāni gahetvā acchādehīti. Sabbaṃ vaṭṭati.
Sabbaṃ hetaṃ tena bhikkhunāva dinnaṃ hoti. Yaṃ pana nivāsaṃ vā
pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā taṃ apanetvā
puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva
kāsāvaṃ vaṭṭati adinnaṃ na vaṭṭati sacepi tasseva santakaṃ
hoti ko pana vādo upajjhāyamūlake. Ayaṃ paṭhamaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā ekaṃsaṃ uttarāsaṅgaṃ
Kārāpetvāti ettha vinicchayo. Bhikkhūnaṃ pāde vandāpetvāti ye
tattha sannipatitā bhikkhū tesaṃ pāde vandāpetvā atha saraṇagahaṇatthaṃ
ukkuṭikaṃ nisīdāpetvā añjaliṃ paggahāpetvā evaṃ vadehīti
vattabbo yamahaṃ vadāmi taṃ vadehīti vattabbo. Athassa
upajjhāyena vā ācariyena vā buddhaṃ saraṇaṃ gacchāmīti ādinā
nayena saraṇāni dātabbāni. Yathāvuttappaṭipāṭiyāva na uppaṭipāṭiyā.
Sace hi ekapadampi ekakkharaṃpi uppaṭipāṭiyā deti buddhaṃ
saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti
adinnāni honti saraṇāni . imañca pana saraṇagamanūpasampadaṃ
paṭikkhipitvā anuññātā upasampadā ekato suddhiyā vaṭṭati.
Sāmaṇerapabbajjā pana ubhato suddhiyā vaṭṭati no ekato suddhiyā
tasmā upasampadāya sace ācariyo ñattidosañceva kammavācā-
dosañca vajjetvā kammaṃ karoti sukataṃ hoti. Pabbajjāya pana
imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ
ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo
vattuṃ sakkoti antevāsiko na sakkoti antevāsiko vā
sakkoti ācariyo na sakkoti ubhopi vā na sakkonti na
vaṭṭati. Sace pana ubhopi sakkonti vaṭṭati. Imāni ca
pana dadamānena buddhaṃ saraṇaṃ gacchāmīti evaṃ ekasambaddhāni
anunāsikantāni vā katvā dātabbāni buddham saraṇam gacchāmīti evaṃ
vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ
Nāmaṃ sāvetvā ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ
gacchāmīti vuttaṃ. Taṃ ekaaṭṭhakathāyampi natthi pāliyaṃpi na vuttaṃ
tesaṃ rucimattameva tasmā na gahetabbaṃ. Na hi tathā
avadantassa saraṇaṃ kuppatīti. Anujānāmi bhikkhave imehi tīhi
saraṇagamanehi pabbajjaṃ upasampadanti imehi buddhaṃ saraṇaṃ gacchāmīti
ādīhi evaṃ tikkhattuṃ ubhato suddhiyā vuttehi tīhi saraṇagamanehi
pabbajjañceva upasampadañca anujānāmīti attho. Tattha yasmā
upasampadā parato paṭikkhittā tasmā sā etarahi saraṇamatteneva
na rūhati. Pabbajjā pana yasmā parato anujānāmi bhikkhave
imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti anuññātā eva tasmā
sā etarahipi saraṇamatteneva rūhati. Ettāvatā hi sāmaṇerabhūmiyaṃ
patiṭṭhito hoti. Sace panesa matimā hoti paṇḍitajātiko
athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ.
Yathā bhagavatā uddiṭṭhāni vuttaṃ hetaṃ anujānāmi bhikkhave
sāmaṇerānaṃ dasa sikkhāpadāni tesu ca sāmaṇerehi sikkhituṃ
pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī
musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī vikālabhojanā
veramaṇī naccagītavāditavisūkadassanā veramaṇī mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī uccāsayanamahāsayanā veramaṇī
jātarūparajatapaṭiggahaṇā veramaṇīti. Andhakaṭṭhakathāyaṃ pana ahaṃ bhante
itthannāmo yāvajīvaṃ pāṇātipātā veramaṇīsikkhāpadaṃ samādiyāmīti
Evaṃ saraṇadānaṃ viya sikkhāpadadānaṃpi vuttaṃ. Taṃpi neva pāliyā
na aṭṭhakathāsu atthi tasmā yathāpāliyāva uddisitabbāni.
Pabbajjā hi saraṇagamaneheva siddhā. Sikkhāpadāni pana kevalaṃ
sikkhāparipūraṇatthaṃ jānitabbāni tasmā tāni pāliyaṃ āgatanayena
uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ
vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti
saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na
kusalo hoti tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ
vā tathārūpaṭṭhānaṃ na pesetabbo. Santikāvacaroyeva kātabbo
bāladārako viya paṭijaggitabbo. Sabbamassa kappiyākappiyaṃ
ācikkhitabbaṃ nivāsanapārupanādīsu abhisamācārikesu vinetabbo.
Tenāpi anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ
nāsetunti evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā
abhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti.
                 Pabbajjāvinicchayo niṭṭhito.



             The Pali Atthakatha in Roman Book 3 page 20-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=420              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=420              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=812              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]