ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page220.

Cīvarakkhandhakavaṇṇanā ---------- {326} cīvarakkhandhake. Padakkhāti chekā kusalā. Abhisaṭāti abhigatā. Kehi abhigatā. Atthikehi manussehi. Karaṇatthe pana sāmīvacanaṃ katvā atthikānaṃ atthikānaṃ manussānanti vuttaṃ. Paññāsāya ca rattiṃ gacchatīti paññāsakahāpaṇe gahetvā ca rattiṃ rattiṃ gacchati. Negamoti kuṭumbikagaṇo. {327} Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesīti nāgarā dve satasahassāni rājā tīṇi satasahassāni aññañca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhapesuṃ gaṇikaṭṭhāne ṭhapesunti attho. Paṭisatena ca rattiṃ gacchatīti rattiṃ rattiṃ paṭisatena gacchati. Gilānaṃ paṭivedeyyanti gilānabhāvaṃ jānāpeyyaṃ. Kattarasuppeti jiṇṇasuppe. (disāpāmokkhoti sabbadisāsu vidito pākaṭo padhāno vāti attho .) {328} kā me deva mātāti kasmā pucchi. Taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite nimmātiko nibpitikoti vadanti yathā ca aññesaṃ dārakānaṃ chaṇādīsu cūḷamātāmahāmātādayo kiñci kiñci paṇṇākāraṃ pesenti tathā tassa na koci kiñci pesesi. Iti so taṃ sabbaṃ cintetvā nimmātiko- yeva nukho ahanti jānanatthaṃ kā deva mātā ko pitāti pucchi. Yannūnāhaṃ sippanti yannūnāhaṃ vejjasippaṃ sikkheyyanti cintesi. Tassa

--------------------------------------------------------------------------------------------- page221.

Kira etadahosi imāni kho hatthiassasippādīni parūpaghātapaṭisaṃyuttāni vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyuttanti tasmā vejja- sippameva sandhāya yannūnāhaṃ sippaṃ sikkheyyanti cintesi. Apicāyaṃ ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṃ buddhupaṭṭhāko ayanti catuparisabbhantare patthataguṇaṃ vejjaṃ disvā ahovatāhampi evarūpaṃ ṭhānantaraṃ pāpuṇeyyanti cintetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhagavantaṃ vanditvā ahampi bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko bhaveyyanti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa vejjasippameva sandhāya yannūnāhaṃ sippaṃ sikkheyyanti cintesi. {329} Tasmiñca samaye takkasilakā vāṇijā abhayarājakumāraṃ dassanāya agamaṃsu. Te jīvako kuto tumhe āgatāti pucchi. Takkasilātoti vutto atthi tattha vejjasippācariyoti pucchitvā āma kumāra takkasilāyaṃ disāpāmokkho vejjo paṭivasatīti sutvā tenahi yadā gacchatha mayhaṃ āroceyyāthāti āha. Te tathā kariṃsu. So pitaraṃ anāpucchitvā tehi saddhiṃ takkasilaṃ agamāsi. Tena vuttaṃ abhayarājakumāraṃ anāpucchātiādi. Icchāmahaṃ ācariya sippaṃ sikkhitunti taṃ kira upasaṅkamantaṃ disvā so vejjo kosi tvaṃ tātāti pucchi. So bimbisāramahārājassa nattā abhayakumārassa puttomhīti āha. Kasmā panāsi tāta idhāgatoti. Tato so tumhākaṃ santike sippaṃ sikkhitunti vatvā icchāmahaṃ ācariya

--------------------------------------------------------------------------------------------- page222.

Sippaṃ sikkhitunti āha. Bahuñca gaṇhātīti yathā aññe khattiyarājakumārādayo ācariyassa dhanaṃ datvā kiñci kammaṃ akatvā sippaṃ sikkhantiyeva na so evaṃ. So pana kiñci dhanaṃ adatvā dhammantevāsikova hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti ekaṃ kālaṃ sikkhati. Evaṃ santepi abhinīhārasampanno kulaputto attano medhāvitāya bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu ca upadhāreti gahitañcassa na pamussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyatīti ettha ayaṃ kira jīvako yattakaṃ ācariyo jānāti yaṃ aññe soḷasahi vassehi uggaṇhanti taṃ sabbaṃ sattahi vassehi uggahesi. Sakkassa pana devarañño etadahosi ayaṃ buddhānaṃ upaṭṭhāko aggavissāsiko bhavissati handa naṃ bhesajjayojanaṃ sikkhāpemīti. Ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ ekeneva bhesajjayogena tikicchituṃ sakkoti tathā naṃ bhesajjayojanaṃ sikkhāpesi. So pana ācariyassa santike sikkhāmīti maññati tasmā samattho idāni jīvako tikicchitunti sakkena vissaṭṭhamatto evaṃ cintetvā ācariyaṃ pucchi. Ācariyo pana na iminā mamānubhāvena uggahitaṃ devatānubhāvena uggahitanti ñatvāva tenahi bhaṇetiādimāha. Samantā yojanaṃ āhiṇḍantoti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiṇḍanto. Parittaṃ pātheyyaṃ adāsīti appamattakaṃ adāsi.

--------------------------------------------------------------------------------------------- page223.

Kasmā. Tassa kira etadahosi ayaṃ mahākulassa putto gatamattoyeva pitupitāmahānaṃ santikā mahāsakkāraṃ labhissati tato mayhaṃ vā sippassa vā guṇaṃ na jānissati antarāmagge pana khīṇapātheyyo sippaṃ payojetvā avassaṃ mayhañca sippassa ca guṇaṃ jānissatīti parittaṃ dāpesi. {330} Pasatenāti ekahatthapūṭena. Picunāti kappāsapaṭalena. Yatra hi nāmāti yā nāma. Kimpimāyanti kimpi me ayaṃ. {331} Sabbālaṅkāraṃ tuyhaṃ hotūti rājā kira sace imaṃ gaṇhissati pamāṇayutte ṭhāne taṃ ṭhapessāmi sace na gaṇhissati abbhantarikaṃ naṃ vissāsikaṃ karissāmīti cintetvā evamāha. Abhayarājakumārassāpi nāṭakānampi cittaṃ uppajji aho vata na gaṇheyyāti. Sopi tesaṃ cittaṃ ñatvā viya idaṃ me deva ayyikānaṃ ābharaṇaṃ na panidaṃ mayhaṃ gaṇhituṃ paṭirūpanti vatvā alaṃ devātiādimāha. Rājā pasanno sabbālaṅkāra- sampannaṃ gehañca ambavanuyyānañca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañca mahāsakkārañca datvā tenahi bhaṇetiādimāha. Adhikāraṃ me devo saratūti katassa upakāraṃ saratūti attho. Sīsacchaviṃ uppāṭetvāti sīsacammaṃ apanetvā. Sibbiniṃ vināmetvāti sibbiniṃ vivaritvā. {332} Sakkhasi pana tvaṃ gahapatīti kasmā āha. Iriyapathasamparivattanena kira matthaluṅga na saṇṭhāti tassa ca tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatīti ñatvā appevanāma satta satta māse paṭijānitvā satta satta

--------------------------------------------------------------------------------------------- page224.

Divasepi nipajjeyyāti evamāha. Teneva parato vuttaṃ apica paṭikaccevāsi mayā ñātoti. Nāhaṃ ācariya sakkomīti tassa kira sarīre mahādāho uppajji tassā evamāha. Tīhi sattāhenāti tīhi passehi ekekena sattāhena. {333} Janaṃ ussāretvāti janaṃ


             The Pali Atthakatha in Roman Book 3 page 220-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]