ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

nīharāpetvā. {334} Jegucchaṃ me sappīti ayaṃ kira rājā vicchikassa
jāto vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ
paṭikkūlaṃ tasmā evamāha. Uddekaṃ dassatīti uggāraṃ dassati.
Paññāsayojanikā hotīti paññāsayojanāni gantuṃ samatthā hoti.
Na kevalañcassa rañño hatthinīyeva nāḷāgiri nāma hatthī
yojanasataṃ gacchati velukaṇṇo ca muñjakeso cāti dve assā
vīsayojanasataṃ gacchanti kāko nāma dāso saṭṭhī yojanāni gacchati.
     Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ
nisinnassa paccekabuddho dvāre ṭhatvā agamāsi. Tasseko
puriso paccekabuddho āgantvā gatoti ārocesi. So sutvā
gaccha vegena pattaṃ āharāti āharāpetvā attano sajjitabhattaṃ
sabbaṃ datvā pesesi. Itaro taṃ nīharitvā paccekabuddhassa
hatthe ṭhapetvā ahaṃ bhante tumhākaṃ katena iminā kāyaveyyā-
vaṭikena yattha yattha nibbattāmi vāhanasampanno homīti patthanaṃ
akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto tāya
patthanāya ayaṃ vāhanasampatti. Nakhena bhesajjaṃ olumpetvāti
nakhena bhesajjaṃ odahitvā pakkhipitvāti attho. Sappiṃ pāyetvāti

--------------------------------------------------------------------------------------------- page225.

Sappiñca pāyetvā paricārikānañca āhāravidhiṃ ācikkhitvā. Nicchāresīti virecesi. {335} Siveyyakannāma uttarakurūsu sivatthikaṃ avamaṅgalavatthaṃ. Tattha kira manussā mataṃ teneva vatthena veṭhetvā nikkhipanti. Taṃ maṃsapesīti sallakkhetvā hatthisoṇḍasakuṇā ukkhipitvā nīharitvā himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. Atha vanacarakā vatthaṃ disvā rañño āharanti. Evamidaṃ pajjotena laddhaṃ hoti. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃ


             The Pali Atthakatha in Roman Book 3 page 224-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4606&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4606&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2968              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3134              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]