ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

kantanti tena suttena vāyitavatthaṃ etantipi vadanti. {336} Sinehethāti
kiṃ pana bhagavato kāyo lūkho na lūkho. Bhagavato hi āhāre
sadā devatā dibbojaṃ pakkhipanti sinehapānampana sabbattha dose
temeti sirā mudukā karoti tenāyaṃ evamāha. Tīṇi
uppalahatthānīti ekaṃ uppalahatthaṃ oḷārikadosaharaṇatthaṃ ekaṃ
majjhimadosaharaṇatthaṃ ekaṃ sukhumadosaharaṇatthaṃ. Na cirasseva pakatatto
ahosīti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ.
Jīvako āgantvā bhagavantaṃ etadavoca bhagavā ajja nāgarā
tumhākaṃ dānaṃ dātukāmā antogāmaṃ piṇḍāya pavisathāti.
Mahāmoggallānatthero cintesi kuto nukho ajja bhagavato
paṭhamapiṇḍapāto laddhuṃ vaṭṭatīti. Tato cintesi soṇo
seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ
khīrodakasecanasaṃvaḍḍhānaṃ gandhasālīnaṃ odanaṃ bhuñjati tato bhagavato
piṇḍapātaṃ āharissāmīti iddhiyā gantvā tassa pāsādatale attānaṃ
Dassesi. So therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi
therassa ca gamanākāraṃ disvā bhuñjatha bhanteti āha. Thero
tamatthaṃ ārocesi. Bhuñjatha bhante ahaṃ aññaṃ bhagavato
dassāmīti theraṃ bhojetvā gandhehi pattaṃ ubbattitvā piṇḍapātaṃ
adāsi. Taṃ thero āharitvā bhagavato adāsi. Rājāpi kho
bimbisāro ajja bhagavā kiṃ bhuñjissatīti vihāraṃ āgantvā
pavisamāneva piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi.
Bhagavato ca dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṃ
pakkhipiṃsu yañca sujātā adāsi yañca parinibbānakāle cundo
kammāraputto aññesu kavaḷe kavaḷe pakkhipanti tasmā bhagavā
rañño icchaṃ jānitvā apakkhittojameva thokaṃ piṇḍapātaṃ rañño
dāpesi. So paribhuñjitvā pucchi kiṃ bhante uttarakuruto
ābhataṃ bhojananti. Na mahārāja uttarakuruto apica kho taveva
raṭṭhavāsino gahapatiputtassa bhojanaṃ etanti vatvā soṇassa sampattiṃ
ācikkhi. Taṃ sutvā rājā soṇaṃ daṭṭhukāmo hutvā cammakkhandhake
vuttanayena asītiyā kulaputtasahassehi saddhiṃ soṇassa āgamanaṃ
akāsi. Te bhagavato dhammadesanaṃ sutvā sotāpannā jātā.
Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva
rañño piṇḍapātaṃ dāpesi. {337} Evaṃ katabhattakicce bhagavati athakho
jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya .pe.
Etadavoca. Atikkantavarāti ettha vinicchayo mahākhandhake vuttanayeneva
Veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cāti bhagavato
hi buddhattappattito paṭṭhāya yāva idaṃ vatthuṃ etthantare vīsati
vassāni na koci bhikkhu gahapaticīvaraṃ sādiyi sabbe paṃsukūlikāva
ahesuṃ tenāyamevamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṃ.
Dhammiyā kathāyāti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpīti
appagghenapi mahagghenapi yena kenacīti attho. Pāvāroti salomako
kappāsikapāvāro. Anujānāmi bhikkhave kojavanti ettha
pakatikojavameva vaṭṭati mahāpiṭṭhiyakojavaṃ na vaṭṭati. Kojavanti
uṇṇāmayo pāvārasadiso.
     {338} Kāsirājāti kāsīnaṃ rājā pasenadissa ekapitikabhātā esa.
Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati taṃagghanako
kāsiyo ayampana pañcasatāni agghati tasmā aḍḍhakāsiyoti
vutto tenevāha upaḍḍhakāsīnaṃ khamamānanti. {339} Uccāvacānīti
sundarāni ca asundarāni ca. Bhaṅgannāma khomaādīhi pañcahi
suttehi missetvā kataṃ. Vākamayamevātipi vadanti. {340} Ekaṃyeva
bhagavatā cīvaraṃ anuññātaṃ na dveti te kira itarītarena cīvarenāti
ekassa gahapatikena vā paṃsukūlena vāti evaṃ atthaṃ sallakkhayiṃsu.
Nāgamesunti yāva te susānato āgacchanti tāva te na acchiṃsu
pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ yadi
pana icchanti dātabbo. Āgamesunti upacāre acchiṃsu.
Tena bhagavā āha anujānāmi bhikkhave āgamentānaṃ akāmā
Bhāgaṃ dātunti. Yadi pana manussā idhāgatāeva gaṇhantūti
denti saññāṇaṃ vā katvā gacchanti sampattā gaṇhantūti
sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā
yena gahitaṃ so eva sāmī. Sadisā okkamiṃsūti sabbe
okkamiṃsu ekadisāya vā okkamiṃsūti attho. Te katikaṃ
katvāti laddhapaṃsukūlaṃ sabbesaṃ bhājetvā gaṇhissāmāti bahiyeva
katikaṃ katvā.



             The Pali Atthakatha in Roman Book 3 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3144              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]