ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {342} Yo na chandāgatiṃ gacchatītiādīsu cīvarapaṭiggāhakesu pacchā
āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā
ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano
pariṇāmento vā chandāgatiṃ gacchati nāma. Yo paṭhamataraṃ āgatassāpi
kodhavasena pacchā gaṇhanto vā duggatamanussesu avaṇṇaṃ katvā
gaṇhanto vā kiṃ vo ghare ṭhapitokāso natthi tumhākaṃ
santakaṃ gahetvā gacchathāti evaṃ saṅghassa lābhantarāyaṃ karonto
vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno
ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ
bhayena paṭhamataraṃ paṭiggaṇhanto vā cīvarapaṭiggāhakaṭṭhānantarametaṃ
bhāriyanti santasanto vā bhayāgatiṃ gacchati nāma. Mayā
idañcidañca gahitaṃ idañca na gahitanti jānanto gahitāgahitañca
jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati
ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti

--------------------------------------------------------------------------------------------- page229.

Sīlācārapaṭipattisaṃyutto hoti satimā medhāvī bahussuto sakkoti dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ evarūpo sammannitabboti. Evañca pana bhikkhave sammannitabboti ettha pana etāya yathāvuttāya kammavācāyapi apalokanenapi antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatā manussā sukhaṃ passanti tādise dhuravihāraṭṭhāne vījaniṃ passe ṭhapetvā suvivatthena supārutena nisīditabbanti. Tattheva ujjhitvāti paṭiggahaṇameva amhākaṃ bhāroti vatvā gahitaṭṭhāneyeva chaḍḍetvā gacchanti. Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. Cīvaranidāhakanti cīvarapaṭisāmanakaṃ. Yo na chandāgatintiādīsu cettha ito paraṃ sabbattha vuttanayeneva vinicchayo veditabbo. Sammativinicchayopi kathitānusāreneva jānitabbo. {343} Vihāraṃ vātiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti so na sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāyaṃ nisinnehi sammannituṃ na vaṭṭati vihāramajjheyeva sammannitabbaṃ. Guttāguttañca jāneyyāti ettha yassa tāva chadanādīsu koci doso natthi taṃ guttaṃ nāma. Yassa pana

--------------------------------------------------------------------------------------------- page230.

Chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā yena ovassati vā mūsikādīnaṃ vā paveso hoti bhittiādīsu vā kattha chiddaṃ hoti upacikā vā uṭṭhahanti taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supidahitaṃ kātabbaṃ sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātapavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma. Imehi pana cīvarapaṭiggāhakādīhi tīhipi attano vattaṃ jānitabbaṃ tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā kālacīvaranti vā akālacīvaranti vā accekacīvaranti vā vassikasāṭikanti vā nisīdananti vā paccattharaṇanti vā mukhapuñchanacolanti vā denti taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ visuṃ visuṃ katvāva gaṇhitvā cīvaranidāhakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidāhakenāpi bhaṇḍāgārikassa dadamānena idaṃ kālacīvaraṃ .pe. Idaṃ mukhapuñchanacolanti ācikkhitvā va dātabbaṃ. Bhaṇḍāgārikenāpi tatheva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena kālacīvaraṃ āharāti vutte kālacīvarameva dātabbaṃ .pe. Mukhapuñchanacolakaṃ āharāti vutte tadeva dātabbaṃ. Iti bhagavatā cīvarapaṭiggāhako anuññāto cīvaranidāhako anuññāto bhaṇḍāgāriko anuññāto na bāhullikatāya na asantuṭṭhiyā apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ neva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ

--------------------------------------------------------------------------------------------- page231.

Na laddhaṃ nāladdhaṃ jāneyyuṃ āhaṭāhaṭaṃ therāsane vā dadeyyuṃ khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ evaṃ sati ayuttaparibhogo ca hoti na ca sabbesaṃ saṅgaho kato. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti. Laddhāladdhaṃ jānissanti aladdhabhāvaṃ jānitvā saṅgahaṃ kātuṃ maññissantīti. Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi avuṭṭhāpanīyā jānitabbā cattāro hi na vuṭṭhāpetabbā vuḍḍhataro bhaṇḍāgāriko gilāno saṅghato laddhasenāsanoti. Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya gilāno attano gilānatāya saṅgho pana bahussutassa uddesaparipucchādīhi bahūpakārassa bhāranittharakassa phāsukaṃ āvāsaṃ avuṭṭhāpanīyaṃ katvā deti tasmā so upakāratāya ca saṅghato laddhatāya ca na


             The Pali Atthakatha in Roman Book 3 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4693&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4693&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3186              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3186              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]