ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

vuṭṭhāpetabboti. Ussannaṃ hotīti bahuṃ rāsikataṃ hoti bhaṇḍāgāraṃ
na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena.
Bhājetunti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ
akāsīti amhākaṃ ācariyassa detha upajjhāyassa dethāti evaṃ
mahāsaddamakāsi. Cīvarabhājakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantaṃpi
mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ
pāpuṇantaṃpi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ
Gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ
gacchati nāma. Mukharānaṃ navakānaṃpi bhayena apāpuṇantameva
mahagghacīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati
sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti sammannitabbo.
Bhājitābhājitanti ettakāni vatthāni bhājitāni ettakāni abhājitānīti
jānanto bhājitābhājitañca jāneyyāti vuccati. Uccinitvāti idaṃ
thūlaṃ idaṃ saṇhaṃ idaṃ ghanaṃ idaṃ tanukaṃ idaṃ paribhuttaṃ idaṃ
aparibhuttaṃ idaṃ dīghato ettakaṃ idaṃ puthulato ettakanti evaṃ
vatthāni vicinitvā. Tulayitvāti idaṃ ettakaṃ agghati idaṃ
ettakanti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti
sace sabbesaṃ ekekameva dasa dasa agghanakaṃ pāpuṇāti iccetaṃ
kusalaṃ no ce pāpuṇāti yaṃ nava vā aṭṭha vā agghati taṃ
aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā
etenevupāyena same paṭiviṃse ṭhapetvāti attho. Bhikkhū gaṇetvā
vaggaṃ bandhitvāti sace ekekassa dīyamāne divaso nappahoti
dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭiviṃse ekekaṃ vaggaṃ
bandhitvā ekaṃ bhaṇḍikaṃ katvā ekaṃ cīvarapaṭiviṃsaṃ ṭhapetuṃ anujānāmīti
attho. Ekaṃ ṭhapitesu cīvarapaṭiviṃsesu kuso pātetabbo
tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ. Sāmaṇerānaṃ
upaḍḍhapaṭiviṃsanti ettha ye sāmaṇerā attissarā
bhikkhusaṅghassa kattabbakammaṃ na karonti uddesaparipucchāsu yuttā
Ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti na aññesaṃ karonti
etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca
pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti tesaṃ samako
dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena
akālacīvareneva kathitaṃ. Kālacīvarampana samakameva dātabbaṃ.
Tatruppādaṃ vassāvāsikaṃ sammuñjanibandhanādiṃ saṅghassa phātikammaṃ
katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ bhaṇḍāgārikacīvarepi.
Sace sāmaṇerā āgantvā bhante mayaṃ yāguṃ pacāma bhattaṃ pacāma
khajjakaṃ pacāma apaharitaṃ karoma dantakaṭṭhaṃ āharāma raṅgachalliṃ
kappiyaṃ katvā dema kimpana amhehi na katannāmāti ukkaṭṭhiṃ
karonti samabhāgova dātabbo. Etaṃ ye ca virajjhitvā
karonti yesañca karaṇabhāvo na paññāyati te sandhāya
vuttaṃ. Kurundiyaṃ pana sace sāmaṇerā kasmā mayaṃ bhante
saṅghakammaṃ na karoma karissāmāti yācanti samapaṭiviṃso dātabboti
vuttaṃ. Uttaritukāmoti nadiṃ vā kantāraṃ vā uttaritukāmo
satthaṃ labhitvā disāpakkamitukāmoti attho. Sakaṃ bhāgaṃ dātunti
idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate gaṇḍiyā
pahatāya bhikkhusaṅghe sannipatite satthaṃ labhitvā gantukāmo satthato
mā parihāyīti etamatthaṃ sandhāya vuttaṃ. Tasmā anīhatesu vā
cīvaresu appahatāya vā gaṇḍiyā asannipatite vā saṅghe dātuṃ
na vaṭṭati. Cīvaresu pana nīhatesu gaṇḍiṃ paharitvā bhikkhusaṅghe
Sannipatite cīvarabhājakena imassa bhikkhuno koṭṭhāsena ettakena
bhavitabbanti takketvā nayaggāhena cīvaraṃ dātabbaṃ tulāya tulitamiva
hi samasamaṃ dātuṃ na sakkoti tasmā ūnaṃ vā hotu adhikaṃ vā
evaṃ takkena nayena dinnaṃ sudinnameva neva ūnakaṃ puna dātabbaṃ
nātirittaṃ paṭiggaṇhitabbanti. Atirekabhāgenāti dasa bhikkhū honti
sāṭakāpi daseva tesu eko dvādasa agghati sesā dasagghanakā
sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanake
kuso pātito so ettakena mama cīvaraṃ pahotīti tena
atirekabhāgena gantukāmo hoti bhikkhū atirekaṃ āvuso saṅghassa
santakanti vadanti taṃ sutvā bhagavā saṅghike ca gaṇasantake ca
appakaṃ nāma natthi sabbattha saṃyamo kātabbo gaṇhantenāpi
kukkuccāyitabbanti taṃ dassetuṃ anujānāmi bhikkhave anukkhepe
dinneti āha. Tattha anukkhepo nāma yaṅkiñci anukkhipitabbaṃ
anuppadātabbaṃ kappiyabhaṇḍaṃ yattakaṃ tassa paṭiviṃse adhikaṃ tattake
agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti attho. Vikalake
tosetvāti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā.
Cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni
sesānipi atthi ekekaṃ pana na pāpuṇāti chinditvā dātabbāni
chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni
khaṇḍāni katvā dātabbāni heṭṭhimaparicchedena caturaṅgulavitthārampi
anuvātapahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati. Aparibhogaṃ pana
Na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ.
Chinditvā dinne pana taṃ tositaṃ hoti atha kusapāto kātabbo
sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni
nappahonti tattha aññaṃ samaṇaparikkhāraṃ ṭhapetvā yo tena
tussati tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo
idaṃpi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ. Puggalavikalakaṃ nāma
dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati
aṭṭha vā nava vā hoti tesaṃ aṭṭha vā nava vā koṭṭhāsā
tumhe ime bhāge gaṇetvā visuṃ bhājethāti dātabbā evamayaṃ
puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ
tositaṃ hoti evaṃ tosetvā kusapāto kātabboti. Athavā
vikalake tosetvāti yo cīvarabhāgo ūnako taṃ aññena parikkhārena
samaṃ katvā kusapāto kātabbo.



             The Pali Atthakatha in Roman Book 3 page 231-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4763              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4763              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3196              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]