ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {345} Accibaddhanti caturassakedārakabaddhaṃ. Pālibaddhanti āyāmato ca
vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā
rassamariyādāya mariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ
vinivijjhitvā gataṭṭhānena siṅghāṭakabaddhaṃ catukkasaṇṭhānanti attho.
Ussahasi tvaṃ ānandāti sakkosi tvaṃ ānanda. Saṃvidahitunti
kātuṃ. Ussahāmi bhagavāti tumhehi dinnanayena sakkomīti dasseti.
Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti
āyāmato ca vitthārato ca anuvātādīnaṃ dīghapaṭānametaṃ adhivacanaṃ.

--------------------------------------------------------------------------------------------- page237.

Aḍḍhakusīti antarantarā rassapaṭānaṃ nāmaṃ. Maṇḍalanti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ. Anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakanti gīvaveṭṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññaṃ suttasaṃsibbitaṃ āgantukapaṭaṃ. Jaṅgheyyakanti jaṅghapāpuṇaṭṭhāne tatheva saṃsibbitaṃ paṭaṃ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca ṭhapitapaṭānametaṃ nāmantipi vadanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Athavā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ ekapassato tiṇṇaṃpi catunnaṃpi khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇacīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vuttoti. {346} Cīvarehi ubbhaṇḍikateti cīvarehi ubbhaṇḍikate yathā ukkhittabhaṇḍā honti evaṃ kate ukkhittabhaṇḍikabhāvaṃ āpāditeti attho. Cīvarabhisinti ettha bhisīti dve tīṇi ekato katvā bhisisaṅkhepena saṃharitacīvarāni vuttāni. Te kira bhikkhū dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatīti tattha gacchantā jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā agamaṃsu. Idāni pana cīvarena āgamissatīti maññamānā ādāya pakkamiṃsu. Antaraṭṭhakāsūti māghassa ca phagguṇassa ca antarā aṭṭhaṃsu. Na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ

--------------------------------------------------------------------------------------------- page238.

Nāhosi. Sītālukāti sītapakatikā ye pakatiyāva sītena kilamanti. Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse anisīditvā ematthaṃ na jānāti mahājanassa saññāpanatthaṃ pana evamakāsi. Dviguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti ekapaṭṭaṃ. Iti bhagavā attanā catūhi cīvarehi yāpeti amhākampana ticīvaraṃ anujānātīti vacanassa okāsaṃ upacchindituṃ dviguṇaṃ saṅghāṭiṃ anujānāti ekaccike itare evañhi nesaṃ cattāri bhavissantīti. {348} Aggaḷaṃ acchupeyyanti chinnaṭṭhāne pilotikakhaṇḍaṃ ṭhapeyyaṃ. Ahatakappānanti ekavāradhotānaṃ. Utuddhatānanti ututo dīghakālato uddhatānaṃ gatavatthukānaṃ pilotikānanti vuttaṃ hoti. Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti pariyesanā kātabbā. Paricchedo pana natthi paṭṭasataṃpi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Aggaḷaṃ tunnanti ettha uddharitvā alliyāpanakhaṇḍaṃ aggaḷaṃ suttakena saṃsibbanaṃ tunnaṃ vijjhitvā karaṇaṃ ovaṭṭikaṃ kaṇḍūsakaṃ vuccati muddikā. Daḷhīkammanti anuddharitvāva upassayaṃ katvā alliyāpanakaṃ vatthakhaṇḍaṃ.


             The Pali Atthakatha in Roman Book 3 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3278              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]