ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

purimesu vatthūsu tathāgatena paññattanayeneva kathesuṃ. {364} Gāmakāvāsaṃ
agamāsīti appevanāma cīvarāni bhājentā mayhaṃpi saṅgahaṃ
kareyyunti cīvarabhājanakālaṃ sallakkhetvāva agamāsi. Sādiyissasīti
gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti.
Atha kho nagaravāsiko ayaṃ mukharo dhammakathikoti te bhikkhū
sādiyissasīti āhaṃsu. Yo sādiyeyya āpatti dukkaṭassāti ettha
pana kiñcāpi lahukā āpatti athakho gahitāni gahitaṭṭhāne
dātabbāni sacepi naṭṭhāni vā jiṇṇāni vā honti tasseva
gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena
kāretabbo. Ekādhippāyanti ekaṃ adhippāyaṃ ekapuggalapaṭiviṃsameva
dethāti attho. Idāni yathā so dātabbo taṃ dassetuṃ tantiṃ
@Footnote: 1. aticiraṃ hotīti bhaveyya.
Ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṃ
amutra upaḍḍhanti ekekasmiṃ ekāhamekāhaṃ sattāhasattāhaṃ vā
sace vasati ekekasmiṃ vihāre yaṃ eko puggalo labhati tato
tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno
nāma hoti. Yattha vā pana bahutaranti sace ekasmiṃ vihāre
vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti evaṃ
purimasmiṃ bahutaraṃ vasati nāma tasmā tato bahutaravasitavihārato
tassa paṭiviṃso dātabbo evampi ekādhippāyo dinno hoti.
Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ.
Nānāsīmavihāre pana senāsanagāho paṭippassambhati. Tasmā tattha
cīvarapaṭiviṃso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ
sabbattha antosīmagatassa pāpuṇāti.



             The Pali Atthakatha in Roman Book 3 page 242-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4990              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4990              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]