ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Campeyyakkhandhakavaṇṇanā
                       --------
     {380} campeyyakkhandhake. Gaggarāya pokkharaṇiyā tīreti gaggaranāmikāya
itthiyā kāritāya pokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse
kattabbattā tantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu
manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva
ussukkaṃ kātuṃ vaṭṭati na avuttaṭṭhāne. Gaccha tvaṃ bhikkhūti
satthā tassa bhikkhuno tattheva senāsanaṃ sappāyanti addasa
tenevāha tattheva vāsabhagāme nivāsaṃ kappehīti. {382} Adhammena
vaggakammaṃ karontītiādīnaṃ parato pāliyaṃyeva nānākaraṇaṃ āgamissati.
     {385} Aññatrāpi dhammā kammaṃ karontīti aññatrāpi dhammā kammaṃ karonti
ayameva vā pāṭho bhūtena vatthunā kataṃ dhammena kataṃ nāma
hoti tathā na karontīti attho. Aññatrāpi vinayā kammaṃ
aññatrāpi satthusāsanā kammanti etesupi eseva nayo. Ettha
pana vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā
anussāvanasampadā ca tāhi vinā kammaṃ karontīti attho.
Paṭikkuṭṭhakatanti paṭikkuṭṭhañceva katañca. Yaṃ aññesu
paṭikkosantesu kataṃ taṃ paṭikkuṭṭhañceva hoti katañca tādisaṃpi kammaṃ
karontīti attho. {387} Chayimāni bhikkhave kammāni
Adhammakammantiādīsu pana dhammoti pāliyā adhivacanaṃ. Tasmā yaṃ yathāvuttāya
pāliyā na karīyati taṃ adhammakammanti veditabbaṃ. Ayamettha
saṅkhepo. Vitthāro pana pāliyaṃyeva āgato. So ca kho
ñattidutiyañatticatutthakammānaṃyeva vasena. Yasmā pana ñattikamme
ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathākaraṇaṃ vā natthi
apalokanakammañca sāvetvāva karīyati tasmā tāni pāliyaṃ
na dassitāni. Tesaṃ sabbesaṃpi kammānaṃ vinicchayaṃ parato
vaṇṇayissāma. {388} Idāni yadidaṃ chaṭṭhaṃ dhammena samaggakammaṃ nāma
taṃ yehi saṅghehi kātabbaṃ tesaṃ pabhedaṃ dassetuṃ pañca saṅghātiādi
vuttaṃ. Kammappattoti kammaṃ patto kammayutto kammāraho
na kiñci kammaṃ kātuṃ nārahatīti attho. {389} Catuvaggakaraṇañce
bhikkhave kammaṃ bhikkhunīcatutthotiādi parisato kammavipattidassanatthaṃ
vuttaṃ. Tattha ukkhittakagahaṇena kammanānāsaṃvāsako gahito.
Nānāsaṃvāsakagahaṇena laddhinānāsaṃvāsako. Nānāsīmāya ṭhitacatutthoti
sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṃ catuvaggo
hutvāti attho. {393} Pārivāsikacatutthotiādi parivāsādikammānaṃyeva
parisato vipattidassanatthaṃ vuttaṃ. Tesaṃ vinicchayaṃ parato
vaṇṇayissāma. {394} Ekaccassa bhikkhave saṅghassa majjhe paṭikkosanā
rūhatītiādi paṭikkuṭṭhakatakammassa kuppākuppabhāvadassanatthaṃ vuttaṃ.
Pakatattassāti avipannasīlassa pārājikaṃ anajjhāpannassa.
Anantarikassāti attano anantaraṃ nisinnassa. {395} Dvemā bhikkhave
Nissāraṇātiādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ vuttaṃ.
Tattha appatto nissāraṇaṃ tañce saṅgho nissāreti sunissāritoti
idaṃ pabbājanīyakammaṃ sandhāya vuttaṃ. Pabbājanīyakammena hi vihārato
nissāreti tasmā taṃ nissāraṇāti vuccati. Tañcesa yasmā
kuladūsako na hoti tasmā āveṇikena lakkhaṇena appatto
yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti
vuttaṃ tasmā sunissārito hoti. Tañce saṅgho nissāretīti
sace saṅgho tajjanīyakammādivasena nissāreti so yasmā tattha
tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya
eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako
saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo
anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehīti
evaṃ ekenapi aṅgena nissāraṇā anuññātā tasmā sunissārito.
     {396} Osāraṇāti pavesanā. Tattha tañce saṅgho osāretīti upasampada-
kammavasena paveseti. Dosāritoti sahassakkhattuṃpi upasampādito
anupasampannova hoti. Ācariyupajjhāyā ca sātisārā tathā
seso kārakasaṅgho na koci āpattito muccati. Iti ime
ekādasa abhabbapuggalā dosāritāva. Hatthacchinnādayo pana
dvattiṃsa suosāritā upasampāditā upasampannāva honti na
te labbhā kiñci vattuṃ. Ācariyupajjhāyā pana kārakasaṅgho ca
sātisārā na koci āpattito muccati.
     {397} Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbāti-
ādi abhūtavatthuvasena adhammakammaṃ bhūtavatthuvasena dhammakammañca
dassetuṃ vuttaṃ. Tattha paṭinissajjetāti paṭinissajjitabbā.
     {400} Upālipañhesupi vatthuvaseneva dhammādhammakammaṃ vibhattaṃ. Tattha dve
nayā ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva.
Dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā
evaṃ amūḷhavinayādayopi tassa pāpiyasikādīhi. Avasāne pana
upasampadārahaṃ upasampādetīti ekameva padaṃ hoti. Parato
bhikkhūnaṃpi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sesapadāni yojitāni.
     {407} Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi adhammena vaggaṃ
adhammena samaggaṃ dhammena vaggaṃ dhammapaṭirūpakena vaggaṃ dhammapaṭirūpakena
samagganti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu
sapaṭippassaddhīsu vipattidassanatthaṃ vuttaṃ. Tattha anapadānoti
apadānavirahito. Apadānaṃ vuccati paricchedo. Āpattipariccheda-
virahitoti attho. Tato paraṃ paṭikkuṭṭhakatakammappabhedaṃ dassetuṃ
sāyeva pāli akataṃ kammantiādīhi saṃsandetvā vuttā. Tattha
na kiñci pālianusārena na sakkā vedituṃ tasmā vaṇṇanaṃ
na vitthārayimhāti.
               Campeyyakkhandhakavaṇṇanā niṭṭhitā.
                       --------



             The Pali Atthakatha in Roman Book 3 page 262-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5395              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5395              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3835              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]