ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {37} Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño.
     {38} Anupahaccāti avināsetvā. Tejasā tejanti attano tejena
nāgassa tejaṃ. Pariyādeyyanti abhibhaveyyaṃ vināseyyaṃ vāti.
Makkhanti kodhaṃ. Na tveva ca kho arahā yathā ahanti attānaṃ arahā
ahanti maññamāno vadati. Ajjuṇho aggisaraṇamhīti ajja
ekadivasaṃ vaseyyāmāti attho. Phāsukāmoti hitakāmo. Sumānasoti
pītisomanassehi sampayuttamano. Na vimanoti avimano dosena
anabhibhūto manoti attho. Agyāgāraṃ udiccareti ādittanti
attho. Jaṭilā bhaṇantīti iminā sambandho. Ahināgassa acciyo
na hontīti avivaṇṇā virūpavaṇṇāti attho. Phalikavaṇṇāyoti
phalikamaṇivaṇṇāyo. Aṅgirasassāti aṅgato  raṃsiyo saṃsarantīti
aṅgiraso tassa aṅgirasassa.
     Abhikkantāya rattiyāti parikkhīṇāya rattiyā appāvasiṭṭhāyāti
attho. Abhikkantavaṇṇāti abhirūpavaṇṇā abhimanāpavaṇṇā.
Kevalakappanti sakalaṃ kevalaṃ.
     Purimāhi vaṇṇanibhāhīti catunnaṃ mahārājānaṃ vaṇṇanibhaṃ

--------------------------------------------------------------------------------------------- page28.

Sandhāyāha. Pāṇināti hatthena. Kakudhe adhivatthā devatāti ajjunarukkhe adhivatthā devatā. {44-49} Vissajjeyyanti sukkhāpanatthāya pasāretvā ṭhapeyyanti attho. Bhante āhara hatthanti evaṃ vadanto viya onatoti āharahattho. Uyyojetvāti vissajjetvā. Maṇḍāmukhiyoti aggibhājanāni vuccanti. {51} Cirapaṭikāti cirakālato paṭṭhāya. {52} Kesamissanti ādīsu kesā eva kesamissaṃ. Esa nayo sabbattha. Khārikājanti khāribhāro.


             The Pali Atthakatha in Roman Book 3 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=906              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]