ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Cullavaggavaṇṇanā
                     -----------
                       cullavagge
                    kammakkhandhakavaṇṇanā
                    ------------
     {1} cullavaggassa paṭhame kammakkhandhake tāva. Paṇḍukalohitakāti
paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā. Tesaṃ
nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavā balavaṃ
paṭimantethāti suṭṭhu balavaṃ paṭivadatha. Alamatthatarā cāti
samatthatarā. {4} Asammukhā katantiādīsu saṅghadhammavinayapuggalasammukhānaṃ
vinā kataṃ cuditakaṃ appaṭipucchitvā kataṃ tasseva appaṭiññāya
kataṃ. Adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā
vā. Ettha purimesu tīsu tikesu navapadā adhammena kataṃ vaggena
katanti imehi saddhiṃ ekekaṃ katvā navatikā vuttā. Evaṃ
sabbepi dvādasatikā honati. Paṭipakkhavasena sukkapakkhesupi eteyeva
dvādasatikā vuttā. {6} Ananulomikehi gihisaṃsaggehīti pabbajitānaṃ
ananucchavikehi sahasokitādīhi gihisaṃsaggehi. Na upasampādetabbanti
upajjhāyena hutvā na upasampādetabbaṃ āgantukānaṃ nissayo
na dātabbo añño sāmaṇero na gahetabbo. Aññā vā
tādisikāti āpatti sabhāgā. Pāpiṭṭhatarāti garukatarā. Kammanti
Tajjanīyakammaṃ. Kammikāti yehi bhikkhūhi kammaṃ kataṃ. Na
savacanīyaṃ kātabbanti ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ
karomi imamhā āvāsā ekapadaṃpi mā paṭikkami yāva na ca taṃ
adhikaraṇaṃ vūpasantaṃ hotīti evaṃ yena codito so savacanīyo na
kātabbo. Na anuvādoti vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ. Na
okāsoti karotu me āyasmā okāsaṃ ahantaṃ vattukāmomhīti
evaṃ okāso na kāretabbo. Na codetabboti vatthunā vā
āpattiyā vā na codetabbo ayante dosoti na sāretabbo.
Na sampayojetabbanti aññamaññaṃ yojetvā kalaho na kātabbo.
Tiṇṇaṃ bhikkhave bhikkhūnantiādi ekenekenāpi aṅgena tajjanīyakammaṃ
kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tajjanīyassa hi visesena
bhaṇḍanakārakattaṃ aṅgaṃ niyasassa abhiṇhāpattikattaṃ pabbājanīyassa
kuladūsakattaṃ vuttaṃ. Imesu pana tīsu aṅgesu yenakenaci
sabbānipi kātuṃ vaṭṭati. Yadi evaṃ yaṃ campeyyakkhandhake vuttaṃ
tajjanīyakammārahassa niyasakammaṃ karoti .pe. Upasampadārahaṃ
abbheti. Evaṃ kho upāli adhammakammaṃ hoti avinayakammañca.
Evañca pana saṅgho sātisāro hotīti idaṃ virujjhatīti ce.
Idañca na virujjhati. Kasmā. Vacanatthanānattato. Tajjanīya-
kammārahassāti imassa hi vacanassa kammasanniṭṭhānaṃ attho.
Tiṇṇaṃ bhikkhave bhikkhūnantiādivacanassa aṅgasabhāvo. Tasmā
yadā saṅghena sannipatitvā idaṃ nāma imassa bhikkhuno kammaṃ
Karomāti sanniṭṭhānaṃ kataṃ hoti tadā so kammāraho nāma
hoti tasmā iminā lakkhaṇena tajjanīyādikammārahassa
niyasakammādikaraṇaṃ adhammakammañceva avinayakammañcāti veditabbaṃ.
Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ natthi
tassa kātuṃ ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu
ca yenakenaci aṅgena yaṅkiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ
kammārahaṃ katvā kammaṃ kareyya. Ayamettha vinicchayo. Evaṃ
pubbenāparaṃ sameti. Tattha kiñcāpi tajjanīyakamme
bhaṇḍanakārakavasena kammavācā vuttā athakho bālassa abyattassa
āpattibahulassa tajjanīyakammaṃ karontena bālaabyattavasena
kammavācā kātabbā. Evaṃ hi bhūtena vatthunā kataṃ kammaṃ hoti
na ca aññassa kammassa vatthunā. Kasmā. Yasmā idaṃpi
anuññātanti. Eseva nayo sabbattha. Aṭṭhārasa sammāvattana-
vatthūni pārivāsikakkhandhake vaṇṇayissāma. {8} Lomaṃ pātentīti
pannalomā honti bhikkhū anuvattantīti attho. Netthāraṃ
vattantīti nittharantānaṃ etanti netthāraṃ. Yena sakkā nissāraṇā
nittharituṃ taṃ aṭṭhārasavidhaṃ sammā vattantīti attho. Kittakaṃ
kālaṃ vattaṃ pūretabbanti. Dasa vā vīsaṃ vā divasāni. Imasmiṃ
hi kammakkhandhake ettakena vattaṃ pūretabbameva hoti.



             The Pali Atthakatha in Roman Book 3 page 275-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5650              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5650              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]