ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Pārivāsikakkhandhakavaṇṇanā
                       --------
     {75} pārivāsikakkhandhake. Pārivāsikāti parivāsaṃ parivasantā.
Tattha catubbidho parivāso appaṭicchannaparivāso paṭicchannaparivāso
suddhantaparivāso samodhānaparivāso cāti. Tesu yo bhikkhave
aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ
ākaṅkhati upasampadaṃ tassa cattāro māse parivāso dātabboti
evaṃ mahākhandhake vutto titthiyaparivāso appaṭicchannaparivāso nāma.
Tattha yaṃ vattabbaṃ taṃ suvuttameva. Ayaṃ pana idha anadhippeto.
Sesā tayo yena saṅghādisesāpattiyo āpannā ceva honti
paṭicchāditā ca tassa dātabbā. Tesu yaṃ vattabbaṃ taṃ
samuccayakkhandhake vaṇṇayissāma. Ete pana idha adhippetā.
Tasmā etesu yaṅkiñci parivāsaṃ parivasantā pārivāsikāti veditabbā.
     Pakatattānaṃ bhikkhūnanti ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ
antamaso mūlāya paṭikassanārahādīnaṃpi. Abhivādanaṃ paccupaṭṭhānanti
yaṃ te abhivādanādikaṃ karonti taṃ sādiyanti sampaṭicchanti na
paṭikkhipantīti attho. Tattha sāmīcikammanti ṭhapetvā
abhivādanādīni aññassa anucchavikassa vījanavātadānādino
abhisamācārikassetaṃ adhivacanaṃ. Āsanābhihāranti āsanassa abhiharaṇaṃ
Āsanaṃ gahetvā abhigamanaṃ paññāpanameva. Seyyābhihārepi eseva
nayo. Pādodakanti pādadhovanaudakaṃ. Pādapīṭhanti dhotapādaṭhapanakaṃ.
Pādakathalikanti adhotapādaṭhapanakaṃ pādaghaṃsanaṃ vā. Āpattidukkaṭassāti
saddhivihārikādīnaṃpi sādiyantassa dukkaṭameva. Tasmā te tena
vattabbā ahaṃ vinayakammaṃ karomi mayhaṃ vattaṃ mā karotha
mā maṃ gāmappavesanaṃ āpucchathāti. Sace saddhā pabbajitā
kulaputtā tumhe bhante tumhākaṃ vinayakammaṃ karothāti vatvā
vattaṃ karontiyeva gāmappavesanaṃpi āpucchantiyeva vāritakālato
paṭṭhāya anāpatti. Mithu yathāvuḍḍhanti pārivāsikesu aññamaññaṃ
yo yo vuḍḍho tena tena navakatarassa sādituṃ. Pañca
yathāvuḍḍhanti pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā eva pañca
tasmā pāṭimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati.
Mahāpaccariyaṃ pana pāliyā anisīditvā pāliṃ pahāya hatthapāsaṃ
amuñcantena nisīditabbanti vuttaṃ. Pārisuddhiuposathe kayiramāne
saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāliyā
pārisuddhiuposatho kātabbo. Mahāpaccariyaṃ pana pāliyā pārisuddhi-
uposatho kātabboti vuttaṃ. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā
tattheva nisinnena attano pāliyā pavāretabbaṃ saṅghena gaṇḍiṃ
paharitvā bhājiyamānaṃ vassikasāṭikaṃpi attano pattaṭṭhāne gahetuṃ
vaṭṭati. Oṇojananti vissajjanaṃ vuccati. Sace hi pārivāsikassa
dve tīṇi uddesabhattādīni pāpuṇanti aññā tassa
Puggalikabhattapaccāsā hoti. Tāni paṭipāṭiyā gahetvā bhante heṭṭhā
gāhetha ajja mayhaṃ bhattapaccāsā atthi sve gaṇhissāmīti
vatvā vissajjetabbāni. Evaṃ tāni punadivasesu gaṇhituṃ labbhati.
Punadivase sabbapaṭhamaṃ etassa dātabbanti kurundiyaṃ vuttaṃ. Yadi
pana na gaṇhati na vissajjeti punadivase na labbhati.
Idaṃ oṇojanaṃ nāma pārivāsikasseva uddissa anuññātaṃ.
Kasmā. Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge
yāgukhajjakādīni pāpuṇanti vā na vā tasmā so bhikkhācārena
mā kilamitthāti idamassa saṅgahakaraṇatthaṃ uddissa anuññātaṃ.
     Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre
saṅghassa catusālabhattaṃ etaṃ yathāvuḍḍhaṃ labhati. Pāliyā pana
gantuṃ vā ṭhātuṃ vā na labhati tasmā pālito osakkitvā
hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā
gaṇhati evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ
na labhati. Sace sayameva āharanti taṃ vaṭṭati. Rañño
mahāpeḷabhattepi eseva nayo. Catusālabhatte pana sace oṇojanaṃ
kattukāmo hoti attano atthāya ukkhitte piṇḍe ajja
me bhattaṃ atthi sve gaṇhissāmīti vattabbaṃ punadivase dve
piṇḍe labhatīti mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pālito
osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti
tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbaṃ.
     {76} Idāni yā ayaṃ sammā vattanā vuttā. Tattha na
upasampādetabbanti upajjhāyena hutvā na upasampādetabbaṃ vattaṃ
nikkhipitvā pana upasampādetuṃ vaṭṭati. Ācariyena hutvā
kammavācāpi na sāvetabbā aññasmiṃ asati vattaṃ nikkhipitvā
sāvetuṃ vaṭṭati. Na nissayo dātabboti āgantukānaṃ nissayo
na dātabbo yehipi pakatiyāva nissayo gahito te vattabbā
ahaṃ vinayakammaṃ karomi asukattherassa nāma santike nissayaṃ
gaṇhatha mayhaṃ vattaṃ mā karotha mā maṃ gāmappavesanaṃ
āpucchathāti. Sace evaṃ vuttepi karontiyeva. Vāritakālato
paṭṭhāya karontesupissa anāpatti. Na sāmaṇeroti añño
sāmaṇero na gahetabbo upajjhaṃ datvā gahitasāmaṇerāpi
vattabbā ahaṃ vinayakammaṃ karomi mayhaṃ vattaṃ mā karotha mā
maṃ gāmappavesanaṃ āpucchathāti. Sace evaṃ vuttepi karontiyeva.
Vāritakālato paṭṭhāya karontesupissa anāpatti. Bhikkhunovādaka-
sammati nāma adhipaccaṭṭhānabhūtā paṭikkhittā tasmā bhikkhu-
saṅghassa vattabbaṃ bhante ahaṃ vinayakammaṃ karomi bhikkhunovādakaṃ
jānāthāti. Paṭibalassa vā bhikkhuno bhāro kātabbo. Āgatā
ca bhikkhuniyo saṅghassa santikaṃ gacchatha saṅgho vo ovāda-
dāyakaṃ jānissatīti vā ahaṃ vinayakammaṃ karomi asukabhikkhussa
nāma santikaṃ gacchatha so vo ovādaṃ dassatīti vā vattabbā.
     Sā āpattīti sukkavisaṭṭhiyā parivāse dinne puna sukkavisaṭṭhi
Nāpajjitabbā. Aññā vā tādisikāti kāyasaṃsaggādigarukāpatti.
Tato vā pāpiṭṭhatarāti pārājikāpatti sattasu āpattīsu
dubbhāsitāpatti pāpiṭṭhā dukkaṭāpatti pāpiṭṭhatarā dukkaṭāpatti
pāpiṭṭhā pāṭidesanīyāpatti pāpiṭṭhatarā. Evaṃ pācittiya-
thullaccayasaṅghādisesapārājikāpattīsu nayo veditabbo. Tāsaṃ vatthūsupi
dubbhāsitavatthu pāpiṭṭhaṃ dukkaṭavatthu pāpiṭṭhataranti purimanayeneva
bhedo veditabbo. Paṇṇattivajje sikkhāpade pana vatthupi
āpattipi pāpiṭṭhā. Lokavajje pana ubhayaṃpi pāpiṭṭhataraṃ.
     Kammanti parivāsakammavācā vuccati taṃ kammaṃ akataṃ dukkaṭanti-
ādīhi vā kiṃ idaṃ kammaṃ nāma kasikammaṃ gorakkhakammantiādīhi
vā vacanehi na garahitabbaṃ. Kammikāti yehi bhikkhūhi kammaṃ kataṃ
te kammikāti vuccanti. Te bālāabyattātiādīhi vacanehi
na garahitabbā. Na savacanīyaṃ kātabbanti palibodhanatthāya vā
pakkosanatthāya vā savacanīyaṃ na kātabbaṃ palibodhanatthāya hi
karonto ahaṃ āyasmantaṃ imasmiṃ vatthusmiṃ savacanīyaṃ karomi
imamhā āvāsā ekapadaṃpi mā pakkami yāva na taṃ adhikaraṇaṃ
vūpasantaṃ hotīti evaṃ karoti pakkosanatthāya karonto ahaṃ
te savacanīyaṃ karomi ehi mayā saddhiṃ vinayadharānaṃ sammukhībhāvaṃ
gacchāhīti evaṃ karoti tadubhayaṃpi na kātabbaṃ. Na anuvādoti
vihārajeṭṭhakaṭṭhānaṃ na kātabbaṃ pāṭimokkhuddesakena vā
dhammajjhesakena vā na bhavitabbaṃ terasasu sammatīsu ekasammativasenapi
Issariyakammaṃ na kātabbaṃ. Na okāsoti karotu me āyasmā
okāsaṃ ahaṃ taṃ vattukāmoti evaṃ pakatattassa okāso na
kātabbo vatthunā vā āpattiyā vā na codetabbo ayante
dosoti na sāretabbo. Na bhikkhū bhikkhūhi sampayojetabbanti
aññamaññaṃ payojetvā kalaho na kāretabbo. Purato saṅghattherena
hutvā purato na gantabbaṃ dvādasahatthaṃ upacāraṃ muñcitvā
ekakena gantabbaṃ. Nisīdanepi eseva nayo. Āsanapariyantoti
bhattaggādīsu saṅghanavakāsanapariyanto nāma svāssa dātabbo.
Tattha nisīditabbaṃ. Seyyapariyantoti seyyānaṃ pariyanto
sabbalāmakaṃ mañcapīṭhaṃ. Ayaṃ hi vassaggena attano pattaṭṭhāne
seyyaṃ gahetuṃ na labhati. Sabbabhikkhūhi vicinitvā gahitāvasesā
pana maṅkuṇagūthabharitā vettavākādivinaddhā lāmakaseyyā assa
dātabbā. Vihārapariyantoti yathā ca seyyā evaṃ vasanaṃ
āvāsopi vā vassaggena attano pattaṭṭhāne tassa na vaṭṭati.
Sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmijatukamūsikabharitā
paṇṇasālā assa dātabbā. Sace pakatattā sabbe rukkhamūlikā
abbhokāsikā vā honti channaṃ na upenti. Sabbepi etehi
vissaṭṭhāvāsā nāma honti. Tesu yaṃ icchati taṃ labhati.
Vassūpanāyikadivase pana paccayaṃ ekapasse ṭhatvā vassaggena
gaṇhituṃ labhati senāsanaṃ pana na labhati. Nivaddhavassāvāsikaṃ
senāsanaṃ gaṇhitukāmena vattaṃ nikkhipitvā gahetabbaṃ. Tena ca
So sāditabboti yaṃ assa āsanādipariyantaṃ bhikkhū denti so eva
sāditabbo. Puresamaṇena vā pacchāsamaṇena vāti ñātipavāritaṭ-
ṭhāne ettake bhikkhū gahetvā āgacchathāti nimantitena bhante
asukaṃ nāma kulaṃ bhikkhū nimanteti etha tattha gacchāmāti evaṃ
saṃvidhāya bhikkhū puresamaṇena vā pacchāsamaṇena vā katvā na
gantabbaṃ. Bhante asukasmiṃ nāma gāme manussā bhikkhūnaṃ āgamanaṃ
icchanti sādhu vata sace tesaṃ saṅgahaṃ kareyyāthāti evañca pana
pariyāyena kathetuṃ vaṭṭati. Na āraññikaṅganti āgatāgatānaṃ
ārocetuṃ harāyamānena āraññikadhutaṅgaṃ na samādātabbaṃ. Yenapi
pakatiyā samādinnaṃ tena dutiyaṃ bhikkhuṃ gahetvā araññe aruṇaṃ
uṭṭhāpetabbaṃ na ca ekakena gantabbaṃ tathā bhattaggādīsu āsana-
pariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgaṃpi na samādātabbaṃ.
Yo pana pakatiyā piṇḍapātiko tassa paṭisedho natthi. Na ca
tappaccayāti nihatabhatto hutvā vihāreyeva nisīditvā bhuñjanto
rattiyo gaṇissāmīti gacchato gāme bhikkhū disvā anārocentassa
ratticchedo siyāti iminā kāraṇena piṇḍapāto na nīharāpetabbo.
Mā maṃ jāniṃsūti mā maṃ ekabhikkhupi jānātūti iminā ajjhāsayena
vihāre sāmaṇerehi pacāpetvā bhuñjituṃpi na labhati. Gāmaṃ piṇḍāya
pavisitabbameva. Gilānassa pana navakammaācariyupajjhāyakiccādīsu
pasutassa vā vihāreyeva acchituṃ vaṭṭati sace gāme anekasatā
bhikkhū vicaranti na sakkā hoti ārocetuṃ gāmakāvāsaṃ gantvā
Sabhāgaṭṭhāne vasituṃ vaṭṭati. Āgantukenāpi kiñci vihāraṃ āgatena
tattha bhikkhūnaṃ ārocetabbaṃ. Sace sabbe ekaṭṭhāne ṭhite passati
ekaṭṭhāne ṭhiteneva ārocetabbaṃ. Atha rukkhamūlādīsu visuṃ visuṃ
ṭhitā honti. Tattha tattha gantvā ārocetabbaṃ. Sañcicca
anārocentassa ratticchedo ca hoti vattabhede ca dukkaṭaṃ. Atha
vicinanto ekacce na passati ratticchedova hoti na vattakede
dukkaṭaṃ. Āgantukassāti attano vasanavihāraṃ āgatassāpi ekassa
vā bahunnaṃ vā vuttanayeneva ārocetabbaṃ. Ratticchedavattabhedāpi
cettha vuttanayeneva veditabbā. Sace āgantukā muhuttaṃ vissamitvā
vā avissamitvā vā evaṃ vihāramajjhe na gacchanti tesaṃpi
ārocetabbaṃ. Sace tassa ajānantasseva gacchanti ayaṃ ca
pana gatakāle jānāti. Gantvā ārocetabbaṃ. Sampāpuṇituṃ
asakkontassa ratticchedova hoti na vattabhede dukkaṭaṃ. Yepi
antovihāraṃ apavisitvā upacārasīmaṃ okkamitvā gacchanti ayañca
nesaṃ chattasaddaṃ vā ukāsitasaddaṃ vā khipitasaddaṃ vā sutvā
āgantukabhāvaṃ jānāti. Gantvā ārocetabbaṃ gatakāle jānantenapi
anubandhitvā ārocetabbameva. Sampāpuṇituṃ asakkontassa rattic-
chedova hoti na vattabhede dukkaṭaṃ. Yopi rattiṃ āgantvā
rattiṃyeva gacchati sopissa ratticchedaṃ karoti. Aññātattā
pana vattabhede dukkaṭaṃ natthi. Sace ajānitvāva abbhānaṃ karoti
akatameva hotīti kurundiyaṃ vuttaṃ. Tasmā adhikā rattiyo gaṇetvā
Kātabbaṃ. Ayaṃ apaṇṇakapaṭipadā. Nadīādīsu nāvāya gacchantaṃpi
paratīre ṭhitaṃpi ākāse gacchantaṃpi pabbatathalaaraññādīsu dūre ṭhitaṃpi
bhikkhuṃ disvā sace bhikkhūti vavatthānaṃ atthi nāvādīhi gantvā
mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabbaṃ.
Anārocentassa ratticchedo ceva vattabhede ca dukkaṭaṃ hoti.
Sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti
ratticchedova hoti na vattabhede dukkaṭaṃ. Saṅghasenābhayatthero
pana visayāvisayavasena katheti visaye kira anārocentassa ratticchedo
ceva vattabhede dukkaṭañca hoti avisaye pana ubhayaṃpi natthīti.
Karavikatissatthero pana samaṇo ayanti vavatthānaṃyeva pamāṇaṃ
sacepi avisayo hoti vattabhede dukkaṭameva natthi ratticchedo
pana hotiyevāti āha. Uposatheti uposathaṃ sampāpuṇissāmāti
āgantukā hi bhikkhū āgacchanti iddhiyā gantvāpi uposathabhāvaṃ
ñatvā otaritvā uposathakammaṃ karonti. Tasmā āgantuka-
sodhanatthaṃ uposathadivase ārocetabbaṃ. Pavāraṇāyapi eseva nayo.
Gilānoti gantuṃ asamattho. Dūtenāti etthāpi anupasampannaṃ
pesetuṃ na vaṭṭati bhikkhuṃ pesetvā ārocāpetabbaṃ. Abhikkhuko
āvāsoti suñño vihāro yattha ekopi bhikkhu natthi tattha
vāsatthāya na gantabbaṃ. Na hi tattha vuttharattiyo gaṇanūpagā
honti. Pakatattena pana saddhiṃ vaṭṭati. Dasavidhantarāye pana
sacepi rattiyo gaṇanūpagā na honti antarāyato parimuccanatthāya
Gantabbameva. Tena vuttaṃ aññatra antarāyāti. Nānāsaṃvāsakehi
saddhiṃ vinayakammaṃ kātuṃ na vaṭṭati. Tesaṃ anārocanepi ratticchedo
natthi abhikkhukāvāsasadisameva hoti. Tena vuttaṃ yatthassu
bhikkhū nānāsaṃvāsakāti. Sesaṃ uposathakkhandhake vuttanayameva.
     {81} Ekacchanne āvāsetiādīsu āvāso nāma vasanatthāya kataṃ
senāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammajjanīaṭṭako
dāruaṭṭako pānīyamāḷo vaccakuṭī dvārakoṭṭhakotievamādi.
Tatiyapadena tadubhayaṃ gahitaṃ. Etesu yattha katthaci ekacchanne chadanato
udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṃ na labhati
pārivāsiko pana antoāvāseyeva na labhatīti mahāpaccariyaṃ vuttaṃ.
Mahāaṭṭhakathāyaṃ pana avisesena udakapātena vāritanti vuttaṃ.
Kurundiyaṃ etesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca
ukkhittakassa ca pakatattena saddhiṃ vasanaṃ udakapātena vāritanti
vuttaṃ. Tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace
panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipanne
saṭṭhīvassopi pārivāsiko pacchā pavisitvā jānanto nipajjati
ratticchedo ceva vattabhede dukkaṭañca. Ajānantassa ratticchedova
na vattabhede dukkaṭaṃ. Sace pana tasmiṃ paṭhamaṃ nipanne pacchā
pakatatto pavisitvā nipajjati pārivāsiko ca jānāti ratticchedo
ceva vattabhede ca dukkaṭaṃ. No ce jānāti ratticchedova
na vattabhede dukkaṭaṃ. Vuṭṭhātabbaṃ nimantetabboti tadahupasampannaṃpi
Disvā vuṭṭhātabbameva vuṭṭhāya ca ahaṃ iminā sukhanisinno
vuṭṭhāpitoti parammukhena na gantabbaṃ idaṃ ācariya āsanaṃ ettha
nisīdathāti evaṃ nimantetabboyeva. Navakena pana mahātheraṃ obaddhaṃ
karomīti pārivāsikattherassa santikaṃ na gantabbaṃ. Ekāsaneti
samānavassikāsane mañce vā pīṭhe vā. Na chamāyaṃ nisinneti
pakatatte bhūmiyaṃ nisinne itarena antamaso tiṇasantharepi uccatare
vālikathalepi vā na nisīditabbaṃ. Dvādasahatthaṃ pana upacāraṃ
muñcitvā nisīdituṃ vaṭṭati. Na ekacaṅkameti sahāyena viya saddhiṃ
ekasmiṃ caṅkame na caṅkamitabbaṃ. Chamāyaṃ caṅkamatīti chamāyaṃ
caṅkamante. Ayameva vā pāṭho. Ayaṃ panettha attho.
Akataparicchedāya bhūmiyā caṅkamante paricchedaṃ katvā vālikaṃ ākiritvā
ālambanaṃ yojetvā katacaṅkame nīcepi na caṅkamitabbaṃ. Ko pana
vādo iṭṭhakacayena sampanne vedikaparikkhittepi. Sace pana
pākāraparikkhitto hoti dvārakoṭṭhakayutto pabbatantaravanantara-
gumbantaresu vā supaṭicchanno tādise caṅkame caṅkamituṃ vaṭṭati.
Appaṭicchannepi upacāraṃ muñcitvā vaṭṭati. Vuḍḍhatarenāti ettha
sace vuḍḍhatare pārivāsike paṭhamaṃ nipanne itaro jānanto pacchā
nipajjati ratticchedo cassa hoti vattabhede ca dukkaṭaṃ.
Vuḍḍhatarassa pana ratticchedova na vattabhede dukkaṭaṃ. Ajānitvā
nipajjati dvinnaṃpi vattabhedo natthi ratticchedo pana hoti.
Atha navake pārivāsike paṭhamaṃ nipanne vuḍḍhataro nipajjati navako ca
Jānāti ratti cassa chijjati vattabhede ca dukkaṭaṃ hoti
vuḍḍhatarassa ratticchedova na vattabhedo. No ce jānāti
dvinnaṃpi vattabhedo natthi ratticchedo pana hoti. Sace
dvepi apacchā apurimaṃ nipajjanti vuḍḍhatarassa ratticchedova
itarassa vattabhedopīti kurundiyaṃ vuttaṃ. Dve pārivāsikā
samavassā eko paṭhamaṃ nipanno eko jānantova pacchā
nipajjati ratti ca chijjati vattabhede ca dukkaṭaṃ. Paṭhamaṃ
nipannassa ratticchedova na vattabhedo. Sace pacchā nipajjantopi
na jānāti dvinnaṃpi vattabhedo natthi ratticchedo pana hoti.
Sace dvepi apacchā apurimaṃ nipajjanti dvinnaṃ ratticchedoyeva
na vattabhedo. Sace hi dve pārivāsikā ekato vaseyyuṃ te
aññamaññassa ajjhācāraṃ ñatvā agāravā vippaṭisārino vā
hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā tasmā
nesaṃ sahaseyyā sabbappakārena paṭikkhittāti. Sesaṃ vuttanayeneva
veditabbaṃ. Mūlāyapaṭikassanārahādayo cettha pārivāsikādīnaṃ
pakatattaṭṭhāne ṭhitāti veditabbā. Pārivāsikacatuttho ce bhikkhave
parivāsanti ettha pārivāsikaṃ catutthaṃ katvā aññamaññassa
parivāsadānādīni kātuṃ na vaṭṭatiyeva. Etesvevāyaṃ gaṇapūrako
na hoti sesasaṅghakammesu hoti. Gaṇe pana appahonte vattaṃ
nikkhipāpetvā gaṇapūrako kātabboti.
                 Pārivāsikavattakathā niṭṭhitā.
     {83} Imampana vattakathaṃ sutvā vinayadharaupālittherassa rahogatassa
evamparivitakko udapādi bhagavatā bahuṃ pārivāsikavattaṃ paññattaṃ
katīhi nukho ettha kāraṇehi ratticchedo hotīti. So bhagavantaṃ
upasaṅkamitvā bhagavantaṃ etamatthaṃ pucchi. Bhagavāpissa byākāsi.
Tena vuttaṃ athakho āyasmā upāli .pe. Ratticchedāti.
Tattha sahavāsoti yvāyaṃ pakatattena bhikkhunā saddhiṃ ekacchanneti-
ādinā nayena vutto ekato vāso. Vippavāsoti ekakasseva
vāso. Anārocanāti āgantukādīnaṃ anārocanā. Etesu tīsu
ekekena kāraṇena ratticchedo hoti. {84} Na sakkontīti saṅghassa
mahantatāya tatra tatra gantvā sabbesaṃ ārocetuṃ asakkontā
sodhetuṃ na sakkonti. Parivāsaṃ nikkhipāmi vattaṃ nikkhipāmīti
imesu dvīsu padesu ekekenāpi nikkhitto hoti parivāso dvīhipi
sunikkhittoyeva. Samādānepi eseva nayo. Evaṃ vattaṃ
samādiyitvā parivuṭṭhaparivāsassa mānattaṃ gaṇhato puna samādāna-
vattakiccaṃ natthi. Samādinnavattoyeva hi esa tasmāssa
chārattaṃ mānattaṃ dātabbaṃ. Ciṇṇamānattova abbhetabbo. Evaṃ
anāpattiko hutvā suddhante patiṭṭhito tisso sikkhā pūretvā
dukkhassantaṃ karissatīti.
                   Parivāsakathā niṭṭhitā.
     {86} Mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānanti
ṭhapetvā navakataraṃ mūlāyapaṭikassanārahaṃ avasesānaṃ antamaso
Pārivāsikādīnaṃpi. Imesañhi pārivāsikamūlāyapaṭikassanārahamānattāraha-
mānattacārikaabbhānārahānaṃ pañcannaṃ ṭhapetvā attano attano
navakataraṃ sesā sabbe pakatattā eva. Kasmā. Mithu yathāvuḍḍhaṃ
abhivādanādīnaṃ anuññātattā. Tena vuttaṃ avasesānaṃ antamaso
pārivāsikādīnaṃpīti. Mūlāyapaṭikassanārahādīnaṃ lakkhaṇampana tesaṃ
parato āvibhavissati. Sesamettha ito paresupi mānattārahādivattesu ca
pārivāsikavattesu vuttanayeneva veditabbaṃ. {87} Mūlāyapaṭikassanāraha-
catuttho cetiādīsupi. Yatheva pārivāsiko evaṃ etepi etesu
vinayakammesu na gaṇapūrakā honti. Sesasaṅghakammesu honti.
     {90} Mānattacārikassa vattesu devasikaṃ ārocetabbanti viseso. {92} Ratticchedesu
ūne gaṇeti ettha gaṇoti cattāro vā atirekā vā. Tasmā
sacepi tīhi bhikkhūhi saddhiṃ vasati ratticchedo hotiyeva.
Mānattanikkhepasamādānesu vuttasadisova vinicchayo. Sesaṃ sabbattha
uttānamevāti.
               Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.
                        -------



             The Pali Atthakatha in Roman Book 3 page 281-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5760              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5760              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=906              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]